ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [727]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sāvatthiyaṃ
aññatarassa   pūgassa   saṅghassa   sacīvarabhattaṃ   paṭiyattaṃ   hoti  bhojetvā
cīvarena   acchādessāmāti   .   athakho   chabbaggiyā  bhikkhū  yena  so
pūgo   tenupasaṅkamiṃsu   upasaṅkamitvā   taṃ   pūgaṃ   etadavocuṃ  dethāvuso
imāni  cīvarāni  imesaṃ  bhikkhūnanti  .  na  mayaṃ  bhante  dassāma  amhākaṃ
saṅghassa   anuvassaṃ   sacīvarabhikkhā   paññattāti  .  bahū  āvuso  saṅghassa
dāyakā    bahū    saṅghassa   bhattā   ime   tumhe   nissāya   tumhe
sampassantā   idha   viharanti   tumhe   ce   imesaṃ   na   dassatha  atha
kocarahi imesaṃ dassati dethāvuso imāni cīvarāni imesaṃ bhikkhūnanti.
     {727.1}   Athakho  so  pūgo  chabbaggiyehi  bhikkhūhi  nippīḷiyamāno
yathāpaṭiyattaṃ  cīvaraṃ  chabbaggiyānaṃ  bhikkhūnaṃ  datvā  saṅghaṃ  bhattena  parivisi.
Ye   te  bhikkhū  jānanti  saṅghassa  sacīvarabhattaṃ  paṭiyattaṃ  na  ca  jānanti
chabbaggiyānaṃ   bhikkhūnaṃ   dinnanti   te   evamāhaṃsu   oṇojetha  āvuso
saṅghassa    cīvaranti   .   natthi   bhante   yathāpaṭiyattaṃ   cīvaraṃ   ayyā
chabbaggiyā    ayyānaṃ    chabbaggiyānaṃ    pariṇāmentīti   .   ye   te
bhikkhū   appicchā   .pe.   te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi
nāma    chabbaggiyā   bhikkhū   jānaṃ   saṅghikaṃ   lābhaṃ   pariṇataṃ   puggalassa

--------------------------------------------------------------------------------------------- page479.

Pariṇāmessantīti .pe. saccaṃ kira tumhe bhikkhave jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {727.2} yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya pācittiyanti.


             The Pali Tipitaka in Roman Character Volume 2 page 478-479. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=727&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=727&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=727&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=727&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=727              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10124              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10124              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :