ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Navamasikkhāpadaṃ
     [66]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
puriso    aññataraṃ    purisaṃ    etadavoca    ayyaṃ    upanandaṃ   cīvarena
acchādessāmīti   .   sopi   evamāha  ahampi  ayyaṃ  upanandaṃ  cīvarena
acchādessāmīti    .   assosi   kho   aññataro   piṇḍacāriko   bhikkhu
tesaṃ   purisānaṃ   imaṃ   kathāsallāpaṃ  .  athakho  so  bhikkhu  yenāyasmā
upanando     sakyaputto     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
upanandaṃ   sakyaputtaṃ   etadavoca   mahāpuññosi   tvaṃ   āvuso  upananda
amukasmiṃ    okāse   aññataro   puriso   aññataraṃ   purisaṃ   etadavoca
ayyaṃ   upanandaṃ   cīvarena   acchādessāmīti   sopi   evamāha   ahampi
ayyaṃ   upanandaṃ   cīvarena   acchādessāmīti   .   atthāvuso   maṃ  te
upaṭṭhākāti.
     {66.1}   Athakho   āyasmā   upanando   sakyaputto  yena  te
purisā   tenupasaṅkami   upasaṅkamitvā  te  purise  etadavoca  saccaṃ  kira
maṃ   tumhe   āvuso  cīvarehi  acchādetukāmatthāti  .  api  nayya  1-
evaṃ   hoti   ayyaṃ  upanandaṃ  cīvarehi  acchādessāmāti  .  sace  kho
maṃ   tumhe   āvuso   cīvarehi   acchādetukāmattha  evarūpena  cīvarena
acchādetha    kyāhaṃ    tehi    acchannopi    karissāmi   yānāhaṃ   na
@Footnote: 1 no ayya iti padacchedo.
Paribhuñjissāmīti   .   athakho  te  purisā  ujjhāyanti  khīyanti  vipācenti
mahicchā   ime  samaṇā  sakyaputtiyā  asantuṭṭhā  nayime  sukarā  cīvarehi
acchādetuṃ  kathaṃ  hi  nāma  ayyo  upanando  amhehi  pubbe appavārito
upasaṅkamitvā cīvare vikappaṃ āpajjissatīti.
     {66.2}  Assosuṃ  kho  bhikkhū  tesaṃ purisānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ  .  ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   āyasmā   upanando  sakyaputto  pubbe
appavārito   gahapatike   upasaṅkamitvā  cīvare  vikappaṃ  āpajjissatīti .
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     {66.3}  Saccaṃ  kira  tvaṃ  upananda  pubbe  appavārito  gahapatike
upasaṅkamitvā  cīvare  vikappaṃ  āpajjasīti  .  saccaṃ  bhagavāti  .  ñātakā
te   upananda   aññātakāti   .   aññātakā   bhagavāti  .  aññātako
moghapurisa   aññātakānaṃ   na  jānāti  paṭirūpaṃ  vā  appaṭirūpaṃ  vā  santaṃ
vā   asantaṃ   vā   tattha   nāma   tvaṃ  moghapurisa  pubbe  appavārito
aññātake    gahapatike    upasaṅkamitvā   cīvare   vikappaṃ   āpajjissasi
netaṃ    moghapurisa    appasannānaṃ    vā    pasādāya   pasannānaṃ   vā
bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {66.4}    bhikkhuṃ    paneva    uddissa    ubhinnaṃ    aññātakānaṃ
gahapatīnaṃ      vā      gahapatānīnaṃ      vā      paccekacīvaracetāpanā
upakkhaṭā      honti      imehi      mayaṃ     paccekacīvaracetāpanehi
paccekacīvarāni      cetāpetvā     itthannāmaṃ     bhikkhuṃ     cīvarehi
Acchādessāmāti   .   tatra   ce   so   bhikkhu   pubbe  appavārito
upasaṅkamitvā   cīvare   vikappaṃ  āpajjeyya  sādhu  vata  maṃ  āyasmanto
imehi   paccekacīvaracetāpanehi   evarūpaṃ   vā   evarūpaṃ   vā   cīvaraṃ
cetāpetvā   acchādetha   ubho   va  santā  ekenāti  kalyāṇakamyataṃ
upādāya nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 49-51. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=66&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=66&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=66&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=66&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=66              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4241              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4241              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :