ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [658]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  aññataro  bhikkhu
kosalesu    janapadesu   sāvatthiṃ   gacchanto   aññatarena   gāmadvārena
atikkamati   .   aññatarā   itthī   sāmikena   saha   bhaṇḍitvā  gāmato
nikkhamitvā   taṃ   bhikkhuṃ   passitvā   etadavoca   kahaṃ   bhante   ayyo
gamissatīti   .   sāvatthiṃ   kho  ahaṃ  bhagini  gamissāmīti  .  ahaṃ  ayyena
saddhiṃ   gamissāmīti   .   eyyāsi   bhaginīti  .  athakho  tassā  itthiyā
sāmiko   gāmato   nikkhamitvā   manusse   pucchi  apayyā  evarūpaṃ  1-
itthiṃ passeyyāthāti. Esayya 2- pabbajitena saha gacchatīti.
     {658.1}   Athakho  so  puriso  anubandhitvā  taṃ  bhikkhuṃ  gahetvā
ākoṭetvā   muñci   .   athakho   so   bhikkhu   aññatarasmiṃ  rukkhamūle
padhūpento  nisīdi  .  athakho  sā  itthī  taṃ  purisaṃ  etadavoca nāyya so
bhikkhu   maṃ   nippādesi   apica   ahameva  tena  bhikkhunā  saddhiṃ  gacchāmi
akārako  so  bhikkhu  gaccha  naṃ  khamāpehīti  .  athakho so puriso taṃ bhikkhuṃ
khamāpesi   .   athakho   so  bhikkhu  sāvatthiṃ  gantvā  bhikkhūnaṃ  etamatthaṃ
ārocesi  .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti khīyanti
vipācenti    kathaṃ    hi   nāma   bhikkhu   mātugāmena   saddhiṃ   saṃvidhāya
ekaddhānamaggaṃ    paṭipajjissatīti    .pe.    saccaṃ    kira   tvaṃ   bhikkhu
@Footnote: 1 Ma. apāyyo evarūpiṃ .  2 Ma. esāyyo. evamīdisesu padesu.

--------------------------------------------------------------------------------------------- page429.

Mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {658.2} yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi pācittiyanti. [659] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ . saddhinti ekato . saṃvidhāyāti gacchāma bhagini gacchāma ayya gacchāma ayya gacchāma bhagini ajja vā hiyyo vā pare vā gacchāmāti saṃvidahati āpatti dukkaṭassa . Antamaso gāmantarampīti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa . agāmake araññe aḍḍhayojane aḍḍhayojane āpatti pācittiyassa. [660] Mātugāme mātugāmasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti pācittiyassa . Mātugāme vematiko saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti pācittiyassa . mātugāme amātugāmasaññī

--------------------------------------------------------------------------------------------- page430.

Saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti pācittiyassa . bhikkhu saṃvidahati mātugāmo na saṃvidahati āpatti dukkaṭassa . yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagata- manussaviggahitthiyā vā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti dukkaṭassa . amātugāme mātugāmasaññī āpatti dukkaṭassa . amātugāme vematiko āpatti dukkaṭassa. Amātugāme amātugāmasaññī anāpatti. [661] Anāpatti asaṃvidahitvā gacchati mātugāmo saṃvidahati bhikkhu na saṃvidahati visaṅketena gacchati āpadāsu ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. ---------

--------------------------------------------------------------------------------------------- page431.

Aṭṭhamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 428-431. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=658&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=658&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=658&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=658&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=658              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9778              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9778              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :