ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [627]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  sattarasavaggiyā
bhikkhū   asannihitaparikkhārā  honti  .  chabbaggiyā  bhikkhū  sattarasavaggiyānaṃ
bhikkhūnaṃ   pattaṃpi  cīvaraṃpi  apanidhenti  .  sattarasavaggiyā  bhikkhū  chabbaggiye
bhikkhū   etadavocuṃ   dethāvuso  amhākaṃ  pattaṃpi  cīvaraṃpīti  .  chabbaggiyā
bhikkhū  hasanti  .  te  rodanti  .  bhikkhū  evamāhaṃsu kissa tumhe āvuso
rodathāti   .  ime  āvuso  chabbaggiyā  bhikkhū  amhākaṃ  pattaṃpi  cīvaraṃpi
apanidhentīti.
     {627.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  bhikkhūnaṃ  pattaṃpi  cīvaraṃpi
apanidhessantīti   .pe.   saccaṃ   kira   tumhe   bhikkhave  bhikkhūnaṃ  pattaṃpi
cīvaraṃpi   apanidhethāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ
hi   nāma  tumhe  moghapurisā  bhikkhūnaṃ  pattaṃpi  cīvaraṃpi  apanidhessatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {627.2}  yo  pana  bhikkhu  bhikkhussa  pattaṃ vā cīvaraṃ vā nisīdanaṃ vā
sūcigharaṃ  vā  kāyabandhanaṃ  vā  apanidheyya  vā  apanidhāpeyya vā antamaso
hassāpekkhopi 1- pācittiyanti.
@Footnote: 1 Ma. hasāpekkhopi. Yu. hāsāpekkhopi. evamuparipi.

--------------------------------------------------------------------------------------------- page410.

[628] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhussāti aññassa bhikkhussa . Patto nāma dve pattā ayopatto mattikāpatto . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ . nisīdanaṃ nāma sadasaṃ vuccati . sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā. Kāyabandhanaṃ nāma dve kāyabandhanāni paṭṭikaṃ 1- sūkarantakaṃ . apanidheyyāti sayaṃ apanidheti āpatti pācittiyassa . apanidhāpeyyāti aññaṃ āṇāpeti āpatti pācittiyassa . sakiṃ āṇatto bahukaṃpi apanidheti āpatti pācittiyassa . antamaso hassāpekkhopīti kīḷādhippāyo. [629] Upasampanne upasampannasaññī pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā antamaso hassāpekkhopi āpatti pācittiyassa . upasampanne vematiko pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā antamaso hassāpekkhopi āpatti pācittiyassa . upasampanne anupasampannasaññī pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā antamaso hassāpekkhopi āpatti pācittiyassa. Aññaṃ parikkhāraṃ apanidheti vā apanidhāpeti vā antamaso hassāpekkhopi āpatti dukkaṭassa . anupasampannassa pattaṃ vā @Footnote: 1 Ma. paṭṭikā.

--------------------------------------------------------------------------------------------- page411.

Cīvaraṃ vā aññaṃ vā parikkhāraṃ apanidheti vā apanidhāpeti vā antamaso hassāpekkhopi āpatti dukkaṭassa . anupasampanne upasampannasaññī āpatti dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa . anupasampanne anupasampannasaññī āpatti dukkaṭassa. [630] Anāpatti na hassādhippāyo dunnikkhittaṃ paṭisāmeti dhammiṃ kathaṃ katvā dassāmīti paṭisāmeti ummattakassa ādikammikassāti. Dasamasikkhāpadaṃ niṭṭhitaṃ. Surāpānavaggo chaṭṭho. --------- Tassuddānaṃ surā aṅguli hāso ca 1- anādariyañca bhiṃsanā 2- joti nhānadubbaṇṇaṃ sāmaṃ apanidhena cāti. --------- @Footnote: 1 toyañca. itipi pāṭho . 2 Ma. bhiṃsanaṃ.

--------------------------------------------------------------------------------------------- page412.

Sappāṇakavaggassa paṭhamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 409-412. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=627&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=627&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=627&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=627&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=627              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9641              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9641              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :