ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page409.

Dasamasikkhāpadaṃ [627] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sattarasavaggiyā bhikkhū asannihitaparikkhārā honti . chabbaggiyā bhikkhū sattarasavaggiyānaṃ bhikkhūnaṃ pattaṃpi cīvaraṃpi apanidhenti . sattarasavaggiyā bhikkhū chabbaggiye bhikkhū etadavocuṃ dethāvuso amhākaṃ pattaṃpi cīvaraṃpīti . chabbaggiyā bhikkhū hasanti . te rodanti . bhikkhū evamāhaṃsu kissa tumhe āvuso rodathāti . ime āvuso chabbaggiyā bhikkhū amhākaṃ pattaṃpi cīvaraṃpi apanidhentīti. {627.1} Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ pattaṃpi cīvaraṃpi apanidhessantīti .pe. saccaṃ kira tumhe bhikkhave bhikkhūnaṃ pattaṃpi cīvaraṃpi apanidhethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhūnaṃ pattaṃpi cīvaraṃpi apanidhessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {627.2} yo pana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā antamaso hassāpekkhopi 1- pācittiyanti. @Footnote: 1 Ma. hasāpekkhopi. Yu. hāsāpekkhopi. evamuparipi.

--------------------------------------------------------------------------------------------- page410.

[628] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhussāti aññassa bhikkhussa . Patto nāma dve pattā ayopatto mattikāpatto . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ . nisīdanaṃ nāma sadasaṃ vuccati . sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā. Kāyabandhanaṃ nāma dve kāyabandhanāni paṭṭikaṃ 1- sūkarantakaṃ . apanidheyyāti sayaṃ apanidheti āpatti pācittiyassa . apanidhāpeyyāti aññaṃ āṇāpeti āpatti pācittiyassa . sakiṃ āṇatto bahukaṃpi apanidheti āpatti pācittiyassa . antamaso hassāpekkhopīti kīḷādhippāyo. [629] Upasampanne upasampannasaññī pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā antamaso hassāpekkhopi āpatti pācittiyassa . upasampanne vematiko pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā antamaso hassāpekkhopi āpatti pācittiyassa . upasampanne anupasampannasaññī pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā antamaso hassāpekkhopi āpatti pācittiyassa. Aññaṃ parikkhāraṃ apanidheti vā apanidhāpeti vā antamaso hassāpekkhopi āpatti dukkaṭassa . anupasampannassa pattaṃ vā @Footnote: 1 Ma. paṭṭikā.

--------------------------------------------------------------------------------------------- page411.

Cīvaraṃ vā aññaṃ vā parikkhāraṃ apanidheti vā apanidhāpeti vā antamaso hassāpekkhopi āpatti dukkaṭassa . anupasampanne upasampannasaññī āpatti dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa . anupasampanne anupasampannasaññī āpatti dukkaṭassa. [630] Anāpatti na hassādhippāyo dunnikkhittaṃ paṭisāmeti dhammiṃ kathaṃ katvā dassāmīti paṭisāmeti ummattakassa ādikammikassāti. Dasamasikkhāpadaṃ niṭṭhitaṃ. Surāpānavaggo chaṭṭho. --------- Tassuddānaṃ surā aṅguli hāso ca 1- anādariyañca bhiṃsanā 2- joti nhānadubbaṇṇaṃ sāmaṃ apanidhena cāti. --------- @Footnote: 1 toyañca. itipi pāṭho . 2 Ma. bhiṃsanaṃ.


             The Pali Tipitaka in Roman Character Volume 2 page 409-411. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=627&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=627&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=627&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=627&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=627              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9641              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9641              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :