ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Aṭṭhamasikkhāpadaṃ
     [62]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
puriso  pajāpatiṃ  etadavoca  ayyaṃ  upanandaṃ  cīvarena  acchādessāmīti .
Assosi   kho   aññataro  piṇḍacāriko  bhikkhu  tassa  purisassa  imaṃ  vācaṃ
bhāsamānassa   .   athakho  so  bhikkhu  yenāyasmā  upanando  sakyaputto
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     upanandaṃ     sakyaputtaṃ
etadavoca   mahāpuññosi   tvaṃ   āvuso   upananda   amukasmiṃ  okāse
aññataro    puriso    pajāpatiṃ   etadavoca   ayyaṃ   upanandaṃ   cīvarena
acchādessāmīti. Atthāvuso maṃ so upaṭṭhākoti.
     {62.1}   Athakho   āyasmā   upanando   sakyaputto  yena  so
puriso   tenupasaṅkami   upasaṅkamitvā   taṃ   purisaṃ  etadavoca  saccaṃ  kira
maṃ  tvaṃ  āvuso  cīvarena  acchādetukāmosīti  .  api  mayya  1-  evaṃ
hoti   ayyaṃ  upanandaṃ  cīvarena  acchādessāmīti  .  sace  kho  maṃ  tvaṃ
āvuso   cīvarena   acchādetukāmosi   evarūpena   cīvarena  acchādehi
kyāhaṃ 2- tena acchannopi karissāmi yāhaṃ 3- na paribhuñjissāmīti.
     {62.2}  Athakho  so  puriso ujjhāyati khīyati vipāceti mahicchā ime
samaṇā  sakyaputtiyā  asantuṭṭhā  nayime  sukarā  cīvarena  acchādetuṃ  kathaṃ
@Footnote: 1 Ma. Yu. meyya. me ayyaiti dvīsupi vikappesu padacchedo.
@3 yaṃ ahanti padacchedo.
Hi  nāma  ayyo  upanando  mayā  pubbe appavārito [1]- upasaṅkamitvā
cīvare   vikappaṃ   āpajjissatīti   .  assosuṃ  kho  bhikkhū  tassa  purisassa
ujjhāyantassa   khīyantassa   vipācentassa   .  ye  te  bhikkhū  appicchā
santuṭṭhā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
āyasmā    upanando    sakyaputto    pubbe    appavārito   gahapatikaṃ
upasaṅkamitvā  cīvare  vikappaṃ  āpajjissatīti  .  athakho  te bhikkhū bhagavato
etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  tvaṃ  upananda  pubbe  appavārito
gahapatikaṃ  upasaṅkamitvā  cīvare  vikappaṃ  āpajjasīti  .  saccaṃ  bhagavāti .
Ñātako   te   upananda   aññātakoti   .   aññātako   bhagavāti  .
Aññātako    moghapurisa    aññātakassa    na    jānāti   paṭirūpaṃ   vā
appaṭirūpaṃ  vā  santaṃ  vā  asantaṃ  vā  tattha  nāma  tvaṃ moghapurisa pubbe
appavārito    aññātakaṃ    gahapatikaṃ    upasaṅkamitvā    cīvare   vikappaṃ
āpajjissasi   netaṃ   moghapurisa   appasannānaṃ   vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {62.3}    bhikkhuṃ    paneva    uddissa   aññātakassa   gahapatissa
vā    gahapatāniyā    vā    cīvaracetāpanaṃ    2-    upakkhaṭaṃ    hoti
@Footnote: 1 Ma. maṃ .  2 Ma. cīvaracetāpannaṃ. cīvaraṃ cetāpenti parivattenti etena
@cīvaramūlenāti cīvaracetāpannaṃ. yadādinā suttena nāgamoti ganthiyaṃ vuttaṃ. tasmā
@yebhuyyena cīvaracetāpannanti paṭhanti. taṃ pamāṇaṃ na hoti dvebhāvassa kāraṇābhāvato.
Iminā   cīvaracetāpanena  cīvaraṃ  cetāpetvā  itthannāmaṃ  bhikkhuṃ  cīvarena
acchādessāmīti  .  tatra  ce  so bhikkhu pubbe appavārito upasaṅkamitvā
cīvare  vikappaṃ  āpajjeyya  sādhu  vata maṃ āyasmā iminā cīvaracetāpanena
evarūpaṃ  vā  evarūpaṃ  vā  cīvaraṃ  cetāpetvā acchādehīti kalyāṇakamyataṃ
upādāya nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 44-46. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=62&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=62&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=62&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=62&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=62              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4185              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :