ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [610]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  bhikkhū  tapode  nhāyanti.
Athakho   1-   rājā   māgadho  seniyo  bimbisāro  sīsaṃ  nhāyissāmīti
tapodaṃ   gantvā   yāva   ayyā   nhāyantīti  ekamantaṃ  paṭimānesi .
Bhikkhū   yāva  samandhakārā  nhāyiṃsu  .  athakho  rājā  māgadho  seniyo
bimbisāro  vikāle  sīsaṃ  nhāyitvā  nagaradvāre  thakkite  2- bahinagare
vasitvā   kālasseva  asambhinnena  vilepanena  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {610.1}  Ekamantaṃ  nisinnaṃ  kho  rājānaṃ  māgadhaṃ seniyaṃ bimbisāraṃ
bhagavā  etadavoca  kissa  tvaṃ  mahārāja  kālasseva  āgato asambhinnena
vilepanenāti   .  athakho  rājā  māgadho  seniyo  bimbisāro  bhagavato
etamatthaṃ  ārocesi  .  athakho  bhagavā  rājānaṃ  māgadhaṃ seniyaṃ bimbisāraṃ
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   rājā   māgadho  seniyo  bimbisāro  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi  .  athakho  bhagavā
etasmiṃ    nidāne    etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā
bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave   bhikkhū  rājānaṃpi  passitvā  na
@Footnote: 1 Ma. Yu. tena kho pana samayena .  2 Ma. thakite.

--------------------------------------------------------------------------------------------- page399.

Mattaṃ jānitvā nhāyantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā rājānaṃpi passitvā na mattaṃ jānitvā nhāyissanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {610.2} yo pana bhikkhu orenaḍḍhamāsaṃ 1- nhāyeyya pācittiyanti. {610.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [611] Tena kho pana samayena bhikkhū uṇhasamaye pariḷāhasamaye kukkuccāyantā na nhāyanti sedagatena gattena sayanti . cīvaraṃpi senāsanaṃpi dussati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uṇhasamaye pariḷāhasamaye orenaḍḍhamāsaṃ nhāyituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {611.1} yo pana bhikkhu orenaḍḍhamāsaṃ nhāyeyya aññatra samayā pācittiyaṃ . tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo ayaṃ tattha samayoti. {611.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [612] Tena kho pana samayena bhikkhū gilānā honti . Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ kaccāvuso khamanīyaṃ @Footnote: 1 orenaddhamāsantipi pāṭhā.

--------------------------------------------------------------------------------------------- page400.

Kacci yāpanīyanti . pubbe mayaṃ āvuso orenaḍḍhamāsaṃ nhāyāma tena no phāsu hoti idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na nhāyāma tena no na phāsu hotīti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gilānena bhikkhunā orenaḍḍhamāsaṃ nhāyituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {612.1} yo pana bhikkhu orenaḍḍhamāsaṃ nhāyeyya aññatra samayā pācittiyaṃ . tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo gilānasamayo ayaṃ tattha samayoti. {612.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [613] Tena kho pana samayena bhikkhū navakammaṃ katvā kukkuccāyantā na nhāyanti [1]- sedagatena gattena sayanti . cīvaraṃpi senāsanaṃpi dussati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave kammasamaye orenaḍḍhamāsaṃ nhāyituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {613.1} yo pana bhikkhu orenaḍḍhamāsaṃ nhāyeyya aññatra samayā pācittiyaṃ . tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo gilānasamayo kammasamayo ayaṃ tattha samayoti. {613.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. @Footnote: 1 Ma. te.

--------------------------------------------------------------------------------------------- page401.

[614] Tena kho pana samayena bhikkhū addhānamaggaṃ gantvā kukkuccāyantā na nhāyanti [1]- sedagatena gattena sayanti. Cīvaraṃpi senāsanaṃpi dussati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave addhānagamanasamaye orenaḍḍhamāsaṃ nhāyituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {614.1} yo pana bhikkhu orenaḍḍhamāsaṃ nhāyeyya aññatra samayā pācittiyaṃ . tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo gilānasamayo kammasamayo addhānagamanasamayo ayaṃ tattha samayoti. {614.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [615] Tena kho pana samayena sambahulā bhikkhū ajjhokāse cīvarakammaṃ karontā sarajena vātena okiṇṇā honti devo ca thokaṃ thokaṃ phussi 2- . bhikkhū kukkuccāyantā na nhāyanti kilinnena gattena sayanti . cīvaraṃpi senāsanaṃpi dussati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave vātavuṭṭhisamaye orenaḍḍhamāsaṃ nhāyituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {615.1} yo pana bhikkhu orenaḍḍhamāsaṃ nhāyeyya aññatra samayā pācittiyaṃ . tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo gilānasamayo kammasamayo addhānagamanasamayo @Footnote: 1 Ma. te . 2 Ma. phusāyati.

--------------------------------------------------------------------------------------------- page402.

Vātavuṭṭhisamayo ayaṃ tattha samayoti. [616] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . orenaḍḍhamāsanti ūnakaḍḍhamāsaṃ . Nhāyeyyāti cuṇṇena vā mattikāya vā nhāyati . payoge dukkaṭaṃ. Nhānapariyosāne āpatti pācittiyassa. {616.1} Aññatra samayāti ṭhapetvā samayaṃ . uṇhasamayo nāma diyaḍḍho māso seso gimhānaṃ . pariḷāhasamayo nāma vassānassa paṭhamo māso . iccete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayoti nhāyitabbaṃ . gilānasamayo nāma yassa vinā nhānena na phāsu hoti . gilānasamayoti nhāyitabbaṃ . kammasamayo nāma antamaso pariveṇaṃpi sammaṭṭhaṃ hoti. Kammasamayoti nhāyitabbaṃ. {616.2} Addhānagamanasamayo nāma aḍḍhayojanaṃ gamissāmīti nhāyitabbaṃ gacchantena nhāyitabbaṃ gatena nhāyitabbaṃ . Vātavuṭṭhisamayo nāma bhikkhū sarajena vātena okiṇṇā honti dve vā tīṇi vā udakaphusitāni kāye patitāni honti . vātavuṭṭhisamayoti nhāyitabbaṃ. [617] Ūnakaḍḍhamāse ūnakasaññī aññatra samayā nhāyati āpatti pācittiyassa . ūnakaḍḍhamāse vematiko aññatra samayā nhāyati āpatti pācittiyassa . ūnakaḍḍhamāse atirekasaññī aññatra samayā nhāyati āpatti pācittiyassa . atirekaḍḍhamāse ūnakasaññī āpatti dukkaṭassa . atirekaḍḍhamāse

--------------------------------------------------------------------------------------------- page403.

Vematiko āpatti dukkaṭassa . atirekaḍḍhamāse atirekasaññī anāpatti. [618] Anāpatti samaye aḍḍhamāsaṃ nhāyati atirekaḍḍhamāsaṃ nhāyati pāraṃ gacchanto nhāyati sabbapaccantimesu janapadesu āpadāsu ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. ---------

--------------------------------------------------------------------------------------------- page404.

Aṭṭhamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 398-404. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=610&items=9&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=610&items=9&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=610&items=9&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=610&items=9&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=610              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9599              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9599              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :