ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Navamasikkhāpadaṃ
     [567]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   sati   karaṇīye  senaṃ  gantvā  atirekatirattaṃ  senāya  vasanti .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
sakyaputtiyā    senāya    vasissanti   amhākampi   alābhā   amhākampi
dulladdhaṃ   ye   mayaṃ   ājīvassa   hetu   puttadārassa  kāraṇā  senāya
paṭivasāmāti.
     {567.1}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
atirekatirattaṃ    senāya    vasissantīti    .pe.   saccaṃ   kira   tumhe
bhikkhave   atirekatirattaṃ  senāya  vasathāti  .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi   nāma   tumhe   moghapurisā   atirekatirattaṃ
senāya    vasissatha   netaṃ   moghapurisā   appasannānaṃ   vā   pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {567.2}   siyā   ca   tassa  bhikkhuno  kocideva  paccayo  senaṃ
gamanāya    dvirattatirattaṃ    tena    bhikkhunā    senāya   vasitabbaṃ  .
Tato ce uttariṃ vaseyya pācittiyanti.
     [568]   Siyā   ca   tassa   bhikkhuno   kocideva  paccayo  senaṃ
Gamanāyāti  siyā  paccayo  siyā  karaṇīyaṃ  .  dvirattatirattaṃ  tena bhikkhunā
senāya   vasitabbanti   dve   tisso   rattiyo  vasitabbaṃ  .  tato  ce
uttariṃ   vaseyyāti   catutthe  divase  atthaṅgate  suriye  senāya  vasati
āpatti pācittiyassa.
     [569]   Atirekatiratte   atirekasaññī   senāya   vasati  āpatti
pācittiyassa   .   atirekatiratte   vematiko   senāya   vasati  āpatti
pācittiyassa   .   atirekatiratte   ūnakasaññī   senāya   vasati  āpatti
pācittiyassa   .   ūnakatiratte   atirekasaññī   āpatti   dukkaṭassa  .
Ūnakatiratte   vematiko   āpatti   dukkaṭassa  .  ūnakatiratte  ūnakasaññī
anāpatti.
     [570]   Anāpatti   dve  tisso  rattiyo  vasati  ūnakadvetisso
rattiyo   vasati   dve   rattiyo   vasitvā  tatiyāya  rattiyā  purāruṇā
nikkhamitvā    puna    vasati    gilāno    vasati    gilānassa   karaṇīyena
vasati   senā   paṭisenāya   ruddhā   hoti   kenaci   palibuddho   hoti
āpadāsu ummattakassa ādikammikassāti.
                   Navamasikkhāpadaṃ niṭṭhitaṃ.
                             --------



             The Pali Tipitaka in Roman Character Volume 2 page 377-378. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=567&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=567&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=567&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=567&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=567              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9487              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9487              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :