ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Tatiyasikkhāpadaṃ
     [255]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū      bhikkhūnaṃ     bhaṇḍanajātānaṃ     kalahajātānaṃ     vivādāpannānaṃ
pesuññaṃ    upasaṃharanti    imassa   sutvā   amussa   akkhāyanti   imassa
bhedāya   amussa    sutvā   imassa   akkhāyanti  amussa  bhedāya  tena
anuppannāni     ceva     bhaṇḍanāni     uppajjanti    uppannāni    ca
bhaṇḍanāni   bhiyyobhāvāya   vepullāya   saṃvattanti   .   ye  te  bhikkhū
appicchā   .pe.   te   ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi
nāma     chabbaggiyā    bhikkhū    bhikkhūnaṃ    bhaṇḍanajātānaṃ    kalahajātānaṃ
vivādāpannānaṃ    pesuññaṃ    upasaṃharissanti    imassa    sutvā   amussa
akkhāyissanti   imassa   bhedāya   amussa   sutvā  imassa  akkhāyissanti
amussa    bhedāya   tena   anuppannāni   ceva   bhaṇḍanāni   uppajjanti
uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantīti.
     {255.1}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ    kira    tumhe   bhikkhave   bhikkhūnaṃ   bhaṇḍanajātānaṃ   kalahajātānaṃ
vivādāpannānaṃ     pesuññaṃ     upasaṃharatha    imassa    sutvā    amussa
akkhāyatha    imassa    bhedāya    amussa    sutvā   imassa   akkhāyatha
amussa    bhedāya   tena   anuppannāni   ceva   bhaṇḍanāni   uppajjanti
uppannāni   ca   bhaṇḍanāni   bhiyyobhāvāya   vepullāya   saṃvattantīti .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tumhe moghapurisā
bhikkhūnaṃ     bhaṇḍanajātānaṃ     kalahajātānaṃ     vivādāpannānaṃ    pesuññaṃ
upasaṃharissatha   imassa   sutvā   amussa   akkhāyissatha   imassa   bhedāya
amussa    sutvā    imassa    akkhāyissatha    amussa    bhedāya   tena
anuppannāni     ceva     bhaṇḍanāni     uppajjanti    uppannāni    ca
bhaṇḍanāni    bhiyyobhāvāya    vepullāya   saṃvattanti   netaṃ   moghapurisā
appasannānaṃ   vā   pasādāya   .pe.   evañca   pana   bhikkhave   imaṃ
sikkhāpadaṃ uddiseyyātha
     {255.2} bhikkhupesuññe pācittiyanti.
     [256]   Pesuññaṃ  nāma  dvīhākārehi  pesuññaṃ  hoti  piyakamyassa
vā   bhedādhippāyassa   vā   .   dasahi  ākārehi  pesuññaṃ  upasaṃharati
jātitopi    nāmatopi   gottatopi   kammatopi   sippatopi   ābādhatopi
liṅgatopi   kilesatopi   āpattitopi  akkosatopi  .  jāti  nāma  dve
jātiyo   hīnā   ca   jāti  ukkaṭṭhā  ca  jāti  .  hīnā  nāma  jāti
caṇḍālajāti     veṇajāti     nesādajāti    rathakārajāti    pukkusajāti
esā   hīnā   nāma   jāti   .   ukkaṭṭhā   nāma  jāti  khattiyajāti
brāhmaṇajāti    esā    ukkaṭṭhā   nāma   jāti   .pe.   akkoso
nāma   dve  akkosā  hīno  ca  akkoso  ukkaṭṭho  ca  akkoso .
Hīno    nāma    akkoso   oṭṭhosi   meṇḍosi   goṇosi   gadrabhosi
tiracchānagatosi    nerayikosi   natthi   tuyhaṃ   sugati   duggatiyeva   tuyhaṃ
pāṭikaṅkhāti    yakārena   vā   bhakārena   vā   kāṭakoṭacikāya   vā
Eso   hīno  nāma  akkoso  .  ukkaṭṭho  nāma  akkoso  paṇḍitosi
byattosi   medhāvīsi   bahussutosi   dhammakathikosi   natthi   tuyhaṃ   duggati
sugatiyeva tuyhaṃ pāṭikaṅkhāti eso ukkaṭṭho nāma akkoso.
     [257]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ    upasaṃharati   itthannāmo   taṃ   caṇḍālo   veṇo   nesādo
rathakāro pukkusoti bhaṇatīti āpatti vācāya vācāya pācittiyassa.
     [258]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ   upasaṃharati   itthannāmo   taṃ   khattiyo   brāhmaṇoti   bhaṇatīti
āpatti vācāya vācāya pācittiyassa.
     [259]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ     upasaṃharati    itthannāmo    taṃ    avakaṇṇako    javakaṇṇako
dhaniṭṭhako     saviṭṭhako    kulavaḍḍhakoti    bhaṇatīti    āpatti    vācāya
vācāya pācittiyassa.
     [260]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ    upasaṃharati    itthannāmo    taṃ    buddharakkhito   dhammarakkhito
saṅgharakkhitoti bhaṇatīti āpatti vācāya vācāya pācittiyassa.
     [261]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ   upasaṃharati   itthannāmo   taṃ   kosiyo   bhāradvājoti  bhaṇatīti
āpatti vācāya vācāya pācittiyassa.
     [262]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ     upasaṃharati    itthannāmo    taṃ    gotamo    moggallāno
kaccāyano     vāseṭṭhoti    bhaṇatīti    āpatti    vācāya    vācāya
pācittiyassa.
     [263]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ    upasaṃharati    itthannāmo    taṃ    koṭṭhako    pupphachaḍḍakoti
bhaṇatīti āpatti vācāya vācāya pācittiyassa.
     [264]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ    upasaṃharati   itthannāmo   taṃ   kasako   vāṇijo   gorakkhoti
bhaṇatīti āpatti vācāya vācāya pācittiyassa.
     [265]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ     upasaṃharati     itthannāmo    taṃ    naḷakāro    kumbhakāro
pesakāro    cammakāro    nahāpitoti    bhaṇatīti    āpatti    vācāya
vācāya pācittiyassa.
     [266]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ    upasaṃharati    itthannāmo   taṃ   muddhiko   gaṇako   lekhakoti
bhaṇatīti āpatti vācāya vācāya pācittiyassa.
     [267]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ    upasaṃharati   itthannāmo   taṃ   kuṭṭhiko   gaṇḍiko   kilāsiko
sosiko apamārikoti bhaṇatīti āpatti vācāya vācāya pācittiyassa.
     [268]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ     upasaṃharati     itthannāmo     taṃ    madhumehikoti    bhaṇatīti
āpatti vācāya vācāya pācittiyassa.
     [269]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ   upasaṃharati   itthannāmo   taṃ   atidīgho   atirasso   atikaṇho
accodātoti bhaṇatīti āpatti vācāya vācāya pācittiyassa.
     [270]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ     upasaṃharati     itthannāmo    taṃ    nātidīgho    nātirasso
nātikaṇho    nāccodātoti    bhaṇatīti    āpatti    vācāya   vācāya
pācittiyassa.
     [271]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ   upasaṃharati   itthannāmo   taṃ   rāgapariyuṭṭhito   dosapariyuṭṭhito
mohapariyuṭṭhitoti bhaṇatīti āpatti vācāya vācāya pācittiyassa.
     [272]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ     upasaṃharati     itthannāmo     taṃ    vītarāgo    vītadoso
vītamohoti bhaṇatīti āpatti vācāya vācāya pācittiyassa.
     [273]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ     upasaṃharati    itthannāmo    taṃ    pārājikaṃ    ajjhāpanno
saṅghādisesaṃ     ajjhāpanno     thullaccayaṃ     ajjhāpanno    pācittiyaṃ
Ajjhāpanno     pāṭidesanīyaṃ     ajjhāpanno     dukkaṭaṃ    ajjhāpanno
dubbhāsitaṃ     ajjhāpannoti    bhaṇatīti    āpatti    vācāya    vācāya
pācittiyassa.
     [274]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ   upasaṃharati   itthannāmo   taṃ   sotāpannoti   bhaṇatīti  āpatti
vācāya vācāya pācittiyassa.
     [275]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ   upasaṃharati   itthannāmo  taṃ  oṭṭho  meṇḍo  goṇo  gadrabho
tiracchānagato    nerayiko    natthi    tassa   sugati   duggatiyeva   tassa
pāṭikaṅkhāti bhaṇatīti āpatti vācāya vācāya pācittiyassa.
     [276]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ    upasaṃharati    itthannāmo   taṃ   paṇḍito   byatto   medhāvī
bahussuto    dhammakathiko    natthi    tassa    duggati    sugatiyeva   tassa
pāṭikaṅkhāti bhaṇatīti āpatti vācāya vācāya pācittiyassa.
     [277]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ    upasaṃharati    itthannāmo    santi    idhekacce    caṇḍālā
veṇā   nesādā   rathakārā   pukkusāti   bhaṇati   na  so  aññaṃ  bhaṇati
taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa.
     [278]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ     upasaṃharati    itthannāmo    santi    idhekacce    khattiyā
brāhmaṇāti    bhaṇati    na    so    aññaṃ    bhaṇati   taññeva   bhaṇatīti
Āpatti vācāya vācāya dukkaṭassa .pe.
     [279]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ     upasaṃharati    itthannāmo    santi    idhekacce    paṇḍitā
byattā    medhāvino    bahussutā   dhammakathikā   natthi   tesaṃ   duggati
sugatiyeva   tesaṃ   pāṭikaṅkhāti   bhaṇati   na   so  aññaṃ  bhaṇati  taññeva
bhaṇatīti āpatti vācāya vācāya dukkaṭassa.
     [280]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ    upasaṃharati    itthannāmo    ye    nūna   caṇḍālā   veṇā
nesādā   rathakārā   pukkusāti   bhaṇati   na  so  aññaṃ  bhaṇati  taññeva
bhaṇatīti   āpatti   vācāya   vācāya   dukkaṭassa   .pe.   upasampanno
upasampannassa      sutvā      upasampannassa     pesuññaṃ     upasaṃharati
itthannāmo    ye    nūna   paṇḍitā   byattā   medhāvino   bahussutā
dhammakathikā    natthi    tesaṃ    duggati   sugatiyeva   tesaṃ   pāṭikaṅkhāti
bhaṇati   na   so   aññaṃ   bhaṇati   taññeva   bhaṇatīti   āpatti   vācāya
vācāya dukkaṭassa.
     [281]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ    upasaṃharati    itthannāmo    na    mayaṃ    caṇḍālā   veṇā
nesādā   rathakārā   pukkusāti   bhaṇati   na  so  aññaṃ  bhaṇati  taññeva
bhaṇatīti   āpatti   vācāya   vācāya   dukkaṭassa   .pe.   upasampanno
upasampannassa          sutvā         upasampannassa         pesuññaṃ
Upasaṃharati    itthannāmo    na    mayaṃ   paṇḍitā   byattā   medhāvino
bahussutā    dhammakathikā   natthi   amhākaṃ   duggati   sugatiyeva   amhākaṃ
pāṭikaṅkhāti    bhaṇati    na    so    aññaṃ    bhaṇati   taññeva   bhaṇatīti
āpatti vācāya vācāya dukkaṭassa.
     [282]    Upasampanno    upasampannassa    sutvā   upasampannassa
pesuññaṃ    upasaṃharati    āpatti   vācāya   vācāya   pācittiyassa  .
Upasampanno     upasampannassa     sutvā     anupasampannassa    pesuññaṃ
upasaṃharati    āpatti    dukkaṭassa    .    upasampanno   anupasampannassa
sutvā    upasampannassa   pesuññaṃ   upasaṃharati   āpatti   dukkaṭassa  .
Upasampanno     anupasampannassa     sutvā    anupasampannassa    pesuññaṃ
upasaṃharati āpatti dukkaṭassa.
     [283]   Anāpatti   napiyakamyassa   nabhedādhippāyassa  ummattakassa
ādikammikassāti.
                    Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 2 page 183-190. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=255&items=29              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=255&items=29&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=255&items=29              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=255&items=29              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=255              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6092              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6092              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :