ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page85.

Sattamasikkhāpadaṃ [101] Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi eḷakalomāni dhovāpentipi rajāpentipi vijaṭāpentipi . bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ . athakho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho mahāpajāpatiṃ gotamiṃ bhagavā etadavoca kacci gotami bhikkhuniyo appamattā ātāpiniyo pahitattā viharantīti . kuto bhante bhikkhunīnaṃ appamādo ayyā chabbaggiyā [1]- bhikkhunīhi eḷakalomāni dhovāpentipi rajāpentipi vijaṭāpentipi bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicitataṃ adhipaññanti. {101.1} Athakho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho mahāpajāpatī gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Athakho bhagavā @Footnote: 1 ito paraṃ sabbattha bhikkhūti pāṭho dissati. so atirekoti daṭṭhabbo.

--------------------------------------------------------------------------------------------- page86.

Etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave bhikkhunīhi eḷakalomāni dhovāpethapi rajāpethapi vijaṭāpethapīti . saccaṃ bhagavāti. Ñātikāyo tumhākaṃ bhikkhave aññātikāyoti . aññātikāyo bhagavāti . aññātakā 1- moghapurisā aññātikānaṃ na jānanti paṭirūpaṃ vā appaṭirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā tattha nāma tumhe moghapurisā aññātikāhi bhīkkhunīhi eḷakalomāni dhovāpessathapi rajāpessathapi vijaṭāpessathapi netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {101.2} yo pana bhikkhu aññātikāya bhikkhuniyā eḷakalomāni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā nissaggiyaṃ pācittiyanti. [102] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā . bhikkhunī nāma ubhatosaṅghe upasampannā . Dhovāti āṇāpeti āpatti dukkaṭassa dhotāni nissaggiyāni honti . Rajāti āṇāpeti āpatti dukkaṭassa rattāni nissaggiyāni honti . Vijaṭehīti āṇāpeti āpatti dukkaṭassa vijaṭitāni nissaggiyāni honti nissajjitabbāni saṅghassa vā gaṇassa vā puggalassa vā . @Footnote: 1 Ma. aññātikā.

--------------------------------------------------------------------------------------------- page87.

Evañca pana bhikkhave nissajjitabbāni .pe. imāni me bhante eḷakalomāni aññātikāya bhikkhuniyā dhovāpitāni nissaggiyāni imānāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. Āyasmato dammīti. [103] Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti nissaggiyaṃ pācittiyaṃ . aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti nissaggiyena āpatti dukkaṭassa . aññātikāya aññātikasaññī eḷakalomāni dhovāpeti vijāṭāpeti nissaggiyena āpatti dukkaṭassa . aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti vijaṭāpeti nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ. {103.1} Aññātikāya aññātikasaññī eḷakalomāni rajāpeti nissaggiyaṃ pācittiyaṃ . aññātikāya aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti nissaggiyena āpatti dukkaṭassa . aññātikāya aññātikasaññī eḷakalomāni rajāpeti dhovāpeti nissaggiyena āpatti dukkaṭassa . aññātikāya aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti dhovāpeti nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ. {103.2} Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti nissaggiyaṃ pācittiyaṃ . aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti dhovāpeti nissaggiyena āpatti dukkaṭassa . aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti rajāpeti nissaggiyena

--------------------------------------------------------------------------------------------- page88.

Āpatti dukkaṭassa . aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti dhovāpeti rajāpeti nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ. {103.3} Aññātikāya vematiko .pe. aññātikāya ñātikasaññī .pe. aññassa eḷakalomāni dhovāpeti āpatti dukkaṭassa . Ekato upasampannāya dhovāpeti āpatti dukkaṭassa . ñātikāya aññātika- saññī āpatti dukkaṭassa . ñātikāya vematiko āpatti dukkaṭassa. Ñātikāya ñātikasaññī anāpatti. [104] Anāpatti ñātikāya dhovantiyā aññātikā dutiyā hoti avuttā dhovati aparibhuttaṃ katabhaṇḍaṃ dhovāpeti sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 85-88. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=101&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=101&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=101&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=101&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=101              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4705              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4705              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :