ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [966]   Sāvatthīnidānaṃ  .  atha  kho  uṇṇābho  brāhmaṇo  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavatā  saddhiṃ  sammodi  sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho uṇṇābho brāhmaṇo bhagavantaṃ etadavoca
     [967]    Pañcimāni    bho   gotama   indriyāni   nānāvisayāni
nānāgocarāni    na    aññamaññassa    gocaravisayaṃ    paccanubhonti   .
Katamāni   pañca   .   cakkhundriyaṃ   sotindriyaṃ   ghānindriyaṃ  jivhindriyaṃ
kāyindriyaṃ   .   imesaṃ   nu   kho   bho   gotama  pañcannaṃ  indriyānaṃ
nānāvisayānaṃ     nānāgocarānaṃ     na     aññamaññassa     gocaravisayaṃ
paccanubhontānaṃ kiṃ paṭisaraṇaṃ ko ca nesaṃ gocaravisayaṃ paccanubhotīti.
     [968]     Pañcimāni    brāhmaṇa    indriyāni    nānāvisayāni
nānāgocarāni   na   aññamaññassa   gocaravisayaṃ  paccanubhonti  .  katamāni
pañca  .  cakkhundriyaṃ  sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ.
Imesaṃ  kho  brāhmaṇa  pañcannaṃ  indriyānaṃ  nānāvisayānaṃ  nānāgocarānaṃ
@Footnote: 1 Sī. sopi maccuparāyano.

--------------------------------------------------------------------------------------------- page289.

Na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ mano ca 1- nesaṃ gocaravisayaṃ paccanubhotīti. [969] Manassa pana bho gotama kiṃ paṭisaraṇanti . manassa kho brāhmaṇa sati paṭisaraṇanti. [970] Satiyā pana bho gotama kiṃ paṭisaraṇanti. Satiyā pana 2- kho brāhmaṇa vimutti paṭisaraṇanti. [971] Vimuttiyā pana bho gotama kiṃ paṭisaraṇanti . vimuttiyā kho brāhmaṇa nibbānaṃ paṭisaraṇanti . nibbānassa pana bho gotama kiṃ paṭisaraṇanti . accasarā brāhmaṇa pañhaṃ nāsakkhi pañhassa pariyantaṃ gahetuṃ . nibbānogadhaṃ hi brāhmaṇa brahmacariyaṃ vussati nibbānaparāyanaṃ nibbānapariyosānanti. [972] Atha kho uṇṇābho brāhmaṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [973] Atha kho bhagavā acirapakkante uṇṇābhe brāhmaṇe bhikkhū āmantesi [974] Seyyathāpi bhikkhave kūṭāgāraṃ 3- vā kūṭāgārasālā vā uttarāya 4- vā pācīnāya 5- vā vātapānā suriye uggacchante vātapānena rasmiyo pavisitvā kāya patiṭṭhitāti . pacchimāyaṃ bhante bhittiyanti . evameva kho bhikkhave uṇṇābhassa brāhmaṇassa tathāgate @Footnote: 1 Po. Ma. va . 2 Po. panasaddo natthi. @3 Ma. Yu. kūṭāgāre vā kūṭāgārasālāyaṃ vā. @4 Ma. Yu. ayaṃ pāṭho natthi . 5 Ma. Yu. pācīnavātapānā.

--------------------------------------------------------------------------------------------- page290.

Saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ . imamhi ce bhikkhave samaye uṇṇābho brāhmaṇo kālaṃ kareyya natthi taṃ 1- saññojanaṃ yena saññojanena saññutto uṇṇābho brāhmaṇo puna imaṃ lokaṃ āgaccheyyāti.


             The Pali Tipitaka in Roman Character Volume 19 page 288-290. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=966&items=9&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=966&items=9&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=966&items=9&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=966&items=9&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=966              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7018              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7018              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :