ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [691]   Ekaṃ   samayaṃ   bhagavā  kosalesu  viharati  kosalāyaṃ  1-
brāhmaṇagāme  .  tatra  kho  bhagavā  bhikkhū  āmantesi .pe. Etadavoca
ye  te  bhikkhave  bhikkhū  navā  acirapabbajitā  adhunāgatā  imaṃ  dhammavinayaṃ
te  vo  2-  bhikkhave  bhikkhū catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā
nivesetabbā patiṭṭhāpetabbā. Katamesaṃ catunnaṃ.
     [692]  Etha tumhe āvuso kāye kāyānupassino viharatha ātāpino
sampajānā    ekodibhūtā    vippasannacittā    samāhitā   ekaggacittā
kāyassa   yathābhūtaṃ   ñāṇāya   .   vedanāsu   vedanānupassino   viharatha
ātāpino     sampajānā    ekodibhūtā    vippasannacittā    samāhitā
ekaggacittā   vedanānaṃ   yathābhūtaṃ   ñāṇāya  .  citte  cittānupassino
viharatha   ātāpino   sampajānā   ekodibhūtā  vippasannacittā  samāhitā
ekaggacittā   cittassa   yathābhūtaṃ   ñāṇāya  .  dhammesu  dhammānupassino
viharatha   ātāpino   sampajānā   ekodibhūtā  vippasannacittā  samāhitā
ekaggacittā dhammānaṃ yathābhūtaṃ ñāṇāya.
     [693]  Yepi  te  bhikkhave  bhikkhū  sekkhā appattamānasā anuttaraṃ
yogakkhemaṃ   patthayamānā  viharanti  tepi  kāye  kāyānupassino  viharanti
ātāpino     sampajānā    ekodibhūtā    vippasannacittā    samāhitā
@Footnote: 1 Ma. sālāya. Yu. sālāyaṃ. 2 Yu. ve. evamupari.

--------------------------------------------------------------------------------------------- page195.

Ekaggacittā kāyassa pariññāya . vedanāsu vedanānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanānaṃ pariññāya . citte cittānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittassa pariññāya . dhammesu dhammānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammānaṃ pariññāya. [694] Yepi te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññāvimuttā tepi kāye kāyānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyena visaṃyuttā . vedanāsu vedanānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanāhi visaṃyuttā . citte cittānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittena visaṃyuttā . dhammesu dhammānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammehi visaṃyuttā. [695] Yepi te bhikkhave bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ te vo bhikkhave bhikkhū imesaṃ catunnaṃ satipaṭṭhānānaṃ

--------------------------------------------------------------------------------------------- page196.

Bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbāti.


             The Pali Tipitaka in Roman Character Volume 19 page 194-196. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=691&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=691&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=691&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=691&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=691              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5941              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5941              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :