ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [672]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   gaṅgā  nadī
pācīnaninnā pācīnapoṇā pācīnapabbhārā .pe.
         Cha pācīnato ninnā             cha ninnā ca samuddato
         dve te cha dvādasa honti   vaggo tena pavuccatīti.
                  Gaṅgāpeyyālo navamo.
     [673]  Yāvatā  bhikkhave  sattā  apādā  1-  vā dvipādā vā
catuppādā vā bahuppādā vāti vitthāretabbaṃ.
         Tathāgataṃ padaṃ kūṭaṃ                 mūlaṃ sārena 2- vassikaṃ
         rājā candimasuriyā ca 3-     vatthena dasamaṃ padaṃ.
(appamādavaggo 4- bojjhaṅgasaṃyuttassa bojjhaṅgavasena vitthāretabbo 5-).
            Bojjhaṅgasaṃyuttassa appamādavaggo dasamo.
     [674]   Seyyathāpi   bhikkhave   yekeci   balakaraṇīyā   kammantā
kayirantīti vitthāretabbaṃ.
@Footnote: 1 Ma. Yu. apadā vā ... bahuppadā vā. 2 Yu. sāro ca .... 3 Yu. casaddo
@natthi. 4-5 Yu. appamādavagge ... vitthāretabbaṃ.
         Balaṃ bījañca nāgo ca            rukkhakumbhena 1- sukiyā 2-
         ākāsena ca dve meghā        nāvā āgantukā nadī 3-.
(balakaraṇīyavaggo bojjhaṅgasaṃyuttassa bojjhaṅgavasena vitthāretabbo).
                 Balakaraṇīyavaggo ekādasamo.
     [675]   Tisso   imā  bhikkhave  esanā  .  katamā  tisso .
Kāmesanā bhavesanā brahmacariyesanāti vitthāretabbaṃ.
         Esanā vidhā āsavo          bhavo ca dukkhatā tisso
         khīlaṃ malaṃ ca nīgho ca             vedanā taṇhāyena 4- cāti.
(bojjhaṅgasaṃyuttassa      esanāpeyyālaṃ      vivekanissitato      vidūhi
vitthāretabbaṃ).
                  Esanāvaggo dvādasamo.
     [676]   Cattārome   bhikkhave  oghā  .  katame  cattāro .
Kāmogho bhavogho diṭṭhogho avijjoghoti vitthāretabbaṃ.
     [677]   Sāvatthīnidānaṃ   .   pañcimāni   bhikkhave  uddhambhāgiyāni
saññojanāni  .  katamāni  pañca  .  rūparāgo  arūparāgo  māno uddhaccaṃ
avijjā   .   imāni   kho  bhikkhave  pañcuddhambhāgiyāni  saññojanāni .
Imesaṃ     kho    bhikkhave    pañcannaṃ    uddhambhāgiyānaṃ    saññojanānaṃ
abhiññāya    pariññāya    parikkhayāya    pahānāya    satta    bojjhaṅgā
bhāvetabbā   .   katame  satta  .  idha  bhikkhave  bhikkhu  satisambojjhaṅgaṃ
@Footnote: 1 Ma. rukkho kumbhena sūkiyā. evamupari. 2 Yu. sūkiyā. 3 Yu. itisaddo atthi.
@4 Ma. taṇhātasināya. Yu. taṇhātasena. evamupari.
Bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
.pe.     upekkhāsambojjhaṅgaṃ    bhāveti    rāgavinayapariyosānaṃ    1-
dosavinayapariyosānaṃ     mohavinayapariyosānaṃ     amatogadhaṃ     amataparāyanaṃ
amatapariyosānaṃ  nibbānaninnaṃ  nibbānapoṇaṃ  nibbānapabbhāraṃ  .  imesaṃ  kho
bhikkhave   pañcannaṃ   uddhambhāgiyānaṃ   saññojanānaṃ   abhiññāya   pariññāya
parikkhayāya pahānāya ime satta bojjhaṅgā bhāvetabbāti.
         Ogho yogo upādānaṃ        ganthā anusayena ca
         kāmaguṇā nīvaraṇā            khandhā uddhambhāgiyānīti.
                   Oghavaggo terasamo.
         Cha pācīnato ninnā              cha ninnā ca samuddato
         dve te cha dvādasa honti    vaggo tena pavuccati 2-.
(bojjhaṅgasaṃyuttassa gaṅgāpeyyālaṃ rāgavasena vitthāretabbaṃ).
                     Vaggo cuddasamo.
         Tathāgataṃ padaṃ kūṭaṃ                 mūlaṃ sārena vassikaṃ
         rājā candimasuriyā ca          vatthena dasamaṃ padaṃ 3-.
(appamādavaggo rāgavasena vitthāretabbo). Paṇṇarasamo.
         Balaṃ bījañca nāgo ca           rukkhakumbhena sukiyā 4-
         ākāsena ca dve meghā       nāvā āgantukā nadī 5-.
(bojjhaṅgasaṃyuttassa    balakaraṇīyavaggo   rāgavasena   vitthāretabbo)  .
Soḷasamo.
@Footnote: 1 Yu. viveka ... virāga ... nirodhanissitaṃ vossaggapariṇāmaṃ. 2-3-5 Ma. itisaddo
@atthi. 4 Yu. sukīyaṃ.
         Esanā vidhā āsavo            bhavo ca dukkhatā tisso
         khīlaṃ malaṃ ca nīgho ca               vedanā taṇhāyena ca.
           Bojjhaṅgasaṃyuttassa esanāvaggo sattarasamo.
         Ogho yogo upādānaṃ        ganthā anusayena ca
         kāmaguṇā nīvaraṇā              khandhā uddhambhāgiyānīti.
(rāgavinayapariyosānadosavinayapariyosānamohavinayapariyosānavasena oghavaggo
vitthāretabbo)     .     aṭṭhārasamo     .    (yadapi    maggasaṃyuttaṃ
vitthāritaṃ 1- tadapi bojjhaṅgasaṃyuttaṃ vitthāretabbaṃ).
                  Bojjhaṅgasaṃyuttaṃ samattaṃ 2-.
                      -----------
@Footnote: 1 Ma. vitthāretabbaṃ. 2 Ma. dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 19 page 186-189. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=672&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=672&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=672&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=672&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=672              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5367              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5367              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :