ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [568]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya  sāvatthiṃ  piṇḍāya  pāvisiṃsu  1- . (pariyāyasuttasadisaṃ).
Evaṃvādino     bhikkhave     aññatitthiyā     paribbājakā     evamassu
vacanīyā   yasmiṃ   āvuso   samaye   līnaṃ   cittaṃ   hoti  katamesaṃ  tasmiṃ
samaye   bojjhaṅgānaṃ   akālo   bhāvanāya   .   katamesaṃ  tasmiṃ  samaye
bojjhaṅgānaṃ   kālo   bhāvanāya   .   yasmiṃ   panāvuso  samaye  uddhataṃ
cittaṃ   hoti  katamesaṃ  tasmiṃ  samaye  bojjhaṅgānaṃ  akālo  bhāvanāya .
Katamesaṃ   tasmiṃ   samaye   bojjhaṅgānaṃ   kālo   bhāvanāyāti  .  evaṃ
@Footnote: 1 Ma. Yu. sabbattha pavisiṃsu.

--------------------------------------------------------------------------------------------- page156.

Puṭṭhā bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti uttariñca vighātaṃ āpajjissanti . taṃ kissa hetu . yathā taṃ bhikkhave avisayasmiṃ . nāhantaṃ bhikkhave passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā. [569] Yasmiṃ pana 1- bhikkhave samaye līnaṃ cittaṃ hoti akālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya akālo samādhisambojjhaṅgassa bhāvanāya akālo upekkhāsambojjhaṅgassa bhāvanāya . taṃ kissa hetu . līnaṃ bhikkhave cittaṃ taṃ etehi dhammehi dussamuṭṭhāpayaṃ hoti . seyyathāpi bhikkhave puriso parittaṃ aggiṃ ujjāletukāmo assa so tattha allāni ceva tiṇāni pakkhipeyya allāni [2]- gomayāni pakkhipeyya allāni kaṭṭhāni pakkhipeyya udakavātañca dadeyya paṃsukāni 3- ca okireyya bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletunti . no hetaṃ bhante . Evameva kho bhikkhave yasmiṃ samaye līnaṃ cittaṃ hoti akālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya akālo samādhisambojjhaṅgassa bhāvanāya akālo upekkhāsambojjhaṅgassa bhāvanāya . taṃ kissa hetu . līnaṃ bhikkhave cittaṃ taṃ etehi dhammehi dussamuṭṭhāpayaṃ hoti. [570] Yasmiñca kho bhikkhave samaye līnaṃ cittaṃ hoti kālo @Footnote: 1 Ma. Yu. panasaddo natthi. 2 Ma. ca. evamupari. 3 Ma. paṃsukena. evamupari.

--------------------------------------------------------------------------------------------- page157.

Tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya kālo viriyasambojjhaṅgassa bhāvanāya kālo pītisambojjhaṅgassa bhāvanāya . taṃ kissa hetu . līnaṃ bhikkhave cittaṃ taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti . seyyathāpi bhikkhave puriso parittaṃ aggiṃ ujjāletukāmo assa so tattha sukkhāni ceva tiṇāni pakkhipeyya sukkhāni gomayāni pakkhipeyya sukkhāni kaṭṭhāni pakkhipeyya mukhavātañca dadeyya na ca paṃsukena okireyya bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletunti 1- . evaṃ bhante . evameva kho bhikkhave yasmiṃ samaye līnaṃ cittaṃ hoti kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya kālo viriyasambojjhaṅgassa bhāvanāya kālo pītisambojjhaṅgassa bhāvanāya . taṃ kissa hetu . Līnaṃ bhikkhave cittaṃ taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. [571] Yasmiṃ bhikkhave samaye uddhataṃ cittaṃ hoti akālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya akālo viriyasambojjhaṅgassa bhāvanāya akālo pītisambojjhaṅgassa bhāvanāya . taṃ kissa hetu . uddhataṃ bhikkhave cittaṃ taṃ etehi dhammehi duvūpasamayaṃ hoti . seyyathāpi bhikkhave puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa so tattha sukkhāni ceva tiṇāni pakkhipeyya sukkhāni gomayāni pakkhipeyya sukkhāni kaṭṭhāni pakkhipeyya mukhavātañca dadeyya na ca paṃsukena okireyya bhabbo nu kho so @Footnote: 1 Ma. ujjālitunti.

--------------------------------------------------------------------------------------------- page158.

Puriso mahantaṃ aggikkhandhaṃ nibbāpetunti . no hetaṃ bhante . Evameva kho bhikkhave yasmiṃ samaye uddhataṃ cittaṃ hoti akālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya akālo viriyasambojjhaṅgassa bhāvanāya akālo pītisambojjhaṅgassa bhāvanāya . taṃ kissa hetu . uddhataṃ bhikkhave cittaṃ taṃ etehi dhammehi duvūpasamayaṃ hoti. [572] Yasmiñca kho bhikkhave samaye uddhataṃ cittaṃ hoti kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya kālo samādhisambojjhaṅgassa bhāvanāya kālo upekkhāsambojjhaṅgassa bhāvanāya . taṃ kissa hetu . uddhataṃ bhikkhave cittaṃ taṃ etehi dhammehi suvūpasamayaṃ hoti . seyyathāpi bhikkhave puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa so tattha allāni ceva tiṇāni pakkhipeyya allāni gomayāni pakkhipeyya allāni kaṭṭhāni pakkhipayya udakavātañca dadeyya paṃsukāni ca okireyya bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti . Evaṃ bhante. Evameva kho bhikkhave yasmiṃ samaye uddhataṃ cittaṃ hoti kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya kālo samādhisambojjhaṅgassa bhāvanāya kālo upekkhāsambojjhaṅgassa bhāvanāya . taṃ kissa hetu . uddhataṃ bhikkhave cittaṃ taṃ etehi dhammehi suvūpasamayaṃ hoti. Satiñca khvāhaṃ bhikkhave sabbatthikaṃ vadāmīti.


             The Pali Tipitaka in Roman Character Volume 19 page 155-158. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=568&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=568&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=568&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=568&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=568              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5230              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5230              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :