ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [501]    Pañcime   bhikkhave   nīvaraṇā   andhakaraṇā   acakkhukaraṇā
aññāṇakaraṇā    paññānirodhiyā   vighātapakkhiyā   anibbānasaṃvattanikā  .
Katame   pañca   .   kāmacchandanīvaraṇaṃ   bhikkhave   andhakaraṇaṃ   acakkhukaraṇaṃ
aññāṇakaraṇaṃ   paññānirodhiyaṃ   2-   vighātapakkhiyaṃ   anibbānasaṃvattanikaṃ  .
@Footnote: 1 Yu. ...nirodhikā .  2 Yu. ...dhikaṃ.
Saṃvattanikaṃ   .   byāpādanīvaraṇaṃ  bhikkhave  andhakaraṇaṃ  .pe.  thīnamiddhanīvaraṇaṃ
bhikkhave   andhakaraṇaṃ   .   uddhaccakukkuccanīvaraṇaṃ   bhikkhave   andhakaraṇaṃ .
Vicikicchānīvaraṇaṃ     bhikkhave     andhakaraṇaṃ     acakkhukaraṇaṃ    aññāṇakaraṇaṃ
paññānirodhiyaṃ    vighātapakkhiyaṃ    anibbānasaṃvattanikaṃ    .   ime   [1]-
bhikkhave    pañca    nīvaraṇā    andhakaraṇā   acakkhukaraṇā   aññāṇakaraṇā
paññānirodhiyā vighātapakkhiyā anibbānasaṃvattanikā.
     [502]   Sattime   bhikkhave   bojjhaṅgā   cakkhukaraṇā   ñāṇakaraṇā
paññāvuḍḍhiyā   avighātapakkhiyā   nibbānasaṃvattanikā   .  katame  satta .
Satisambojjhaṅgo    bhikkhave    cakkhukaraṇo    ñāṇakaraṇo    paññāvuḍḍhiyo
avighātapakkhiyo     nibbānasaṃvattaniko     .pe.    upekkhāsambojjhaṅgo
bhikkhave     cakkhukaraṇo    ñāṇakaraṇo    paññāvuḍḍhiyo    avighātapakkhiyo
nibbānasaṃvattaniko   .  ime  kho  bhikkhave  satta  bojjhaṅgā  cakkhukaraṇā
ñāṇakaraṇā paññāvuḍḍhiyā avighātapakkhiyā nibbānasaṃvattanikāti.
                     Nīvaraṇavaggo catuttho.
                        Tassuddānaṃ
         dve kusalā kileso 2- ca       dve yoniso ca vuḍḍhi ca
         anāvaraṇā 3- aparihāni       nīvaraṇāvaraṇā rukkhaṃ
         nīvaraṇena ca te dasāti.
                    --------------
@Footnote: 1 Ma. Yu. kho .  2 Ma. Yu. kilesā .  3 Ma. āvaraṇā nīvaraṇā rukkhaṃ.
@Yu. āvaraṇo aparihāni nīvaraṇñca te dasāti nīvaraṇavaraṇarukkhaṃ.



             The Pali Tipitaka in Roman Character Volume 19 page 136-137. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=501&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=501&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=501&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=501&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=501              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4768              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4768              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :