ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1756]   Seyyathāpi   bhikkhave   himavā   pabbatarājā   parikkhayaṃ
pariyādānaṃ   gaccheyya  ṭhapetvā  satta  sāsapamattiyo  pāsāṇasakkharā .
Taṃ   kiṃ   maññatha   bhikkhave  katamaṃ  nu  kho  bahutaraṃ  .  yaṃ  vā  himavato
@Footnote: 1 Ma. Yu. yadidaṃ. 2 Ma. yāni.

--------------------------------------------------------------------------------------------- page577.

Pabbatarājassa parikkhīṇaṃ pariyādinnaṃ yā vā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhāti . etadeva bhante bahutaraṃ himavato pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattikā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhāti. {1756.1} Evameva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattakaṃ avasiṭṭhaṃ saṅkhampi na upeti upanidhampi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā . yo idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti. Abhisamayavaggo chaṭṭho. Tassuddānaṃ nakhasikhāpokkharaṇiyo sambhejja apare duve paṭhavī dvesamuddehi dvemā ca pabbatūpamāti. --------------


             The Pali Tipitaka in Roman Character Volume 19 page 576-577. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1756&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1756&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1756&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1756&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1756              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :