![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
![]() |
![]() |
[1755] Seyyathāpi bhikkhave puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya . taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā ayaṃ vā himavā pabbatarājāti . Etadeva bhante bahutaraṃ yadidaṃ himavā pabbatarājā appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti himavantaṃ pabbatarājānaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittāti . evameva kho bhikkhave ariyasāvakassa .pe. yogo karaṇīyoti.The Pali Tipitaka in Roman Character Volume 19 page 576. http://www.84000.org/tipitaka/read/roman_item_s.php?book=19&item=1755&items=1 Classified by [Item Number] :- http://www.84000.org/tipitaka/read/roman_item_s.php?book=19&item=1755&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://www.84000.org/tipitaka/read/pali_item_s.php?book=19&item=1755&items=1 Compare with The Royal Version of Thai Tipitaka :- http://www.84000.org/tipitaka/read/byitem_s.php?book=19&item=1755&items=1 Study Atthakatha :- http://www.84000.org/tipitaka/attha/attha.php?b=19&i=1755 Contents of The Tipitaka Volume 19 http://www.84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com