ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1692]  Dhāretha  no  tumhe  bhikkhave  mayā cattāri ariyasaccāni
desitānīti   .   evaṃ   vutte   aññataro   bhikkhu  bhagavantaṃ  etadavoca
ahaṃ  kho  bhante  dhāremi  bhagavatā  cattāri  ariyasaccāni  desitānīti .
Yathākathaṃ  pana  tvaṃ  bhikkhu  dhāresi  mayā cattāri ariyasaccāni desitānīti.
Dukkhaṃ  khvāhaṃ  bhante  bhagavatā  paṭhamaṃ  ariyasaccaṃ  desitaṃ  dhāremi. Yo hi
koci   bhante  samaṇo  vā  brāhmaṇo  vā  evaṃ  vadeyya  netaṃ  dukkhaṃ
paṭhamaṃ    ariyasaccaṃ   yaṃ   samaṇena   gotamena   desitaṃ   ahametaṃ   dukkhaṃ
paṭhamaṃ    ariyasaccaṃ    paccakkhāya    aññaṃ    dukkhaṃ    paṭhamaṃ    ariyasaccaṃ
paññapessāmīti  netaṃ  ṭhānaṃ  vijjati  .  dukkhasamudayaṃ  khvāhaṃ bhante bhagavatā
.pe.    dukkhanirodhagāminīpaṭipadaṃ    khvāhaṃ    bhante    bhagavatā   catutthaṃ
ariyasaccaṃ   desitaṃ   dhāremi   .   yo   hi  koci  bhante  samaṇo  vā
brāhmaṇo    vā    evaṃ    vadeyya    netaṃ   dukkhanirodhagāminīpaṭipadā
catutthaṃ    ariyasaccaṃ    yaṃ    samaṇena    gotamena    desitaṃ    ahametaṃ
dukkhanirodhagāminīpaṭipadaṃ     catutthaṃ     ariyasaccaṃ     paccakkhāya     aññaṃ
dukkhanirodhagāminīpaṭipadaṃ       catutthaṃ       ariyasaccaṃ      paññapessāmīti
netaṃ  ṭhānaṃ  vijjati  .  evaṃ  khvāhaṃ  bhante  dhāremi  bhagavatā  cattāri
ariyasaccāni desitānīti.
     [1693]  Sādhu  sādhu  bhikkhu  sādhu  kho  tvaṃ  bhikkhu  dhāresi mayā
Cattāri   ariyasaccāni   desitāni   .   dukkhaṃ   kho  bhikkhu  mayā  paṭhamaṃ
ariyasaccaṃ   desitaṃ   tathā  naṃ  dhārehi  .  yo  hi  koci  bhikkhu  samaṇo
vā   brāhmaṇo   vā   evaṃ   vadeyya   netaṃ  dukkhaṃ  paṭhamaṃ  ariyasaccaṃ
yaṃ   1-   samaṇena   gotamena   desitaṃ  ahametaṃ  dukkhaṃ  paṭhamaṃ  ariyasaccaṃ
paccakkhāya    aññaṃ    dukkhaṃ   paṭhamaṃ   ariyasaccaṃ   paññapessāmīti   netaṃ
ṭhānaṃ   vijjati   .   dukkhasamudayo   kho  bhikkhu  .pe.  dukkhanirodho  kho
bhikkhu    .pe.    dukkhanirodhagāminīpaṭipadā   kho   bhikkhu   mayā   catutthaṃ
ariyasaccaṃ   desitaṃ   tathā  naṃ  dhārehi  .  yo  hi  koci  bhikkhu  samaṇo
vā   brāhmaṇo   vā   evaṃ   vadeyya   netaṃ  dukkhanirodhagāminīpaṭipadā
catutthaṃ   ariyasaccaṃ   yaṃ  samaṇena  gotamena  desitaṃ  ahametaṃ  dukkhanirodha-
gāminīpaṭipadaṃ   catutthaṃ   ariyasaccaṃ   paccakkhāya   aññaṃ  dukkhanirodhagāminī-
paṭipadaṃ  catutthaṃ  ariyasaccaṃ  paññapessāmīti  netaṃ  ṭhānaṃ  vijjati  .  evaṃ
kho  tvaṃ  bhikkhu  dhārehi  mayā  cattāri  ariyasaccāni  desitāni. Tasmā
tiha   bhikkhu  idaṃ  dukkhanti  yogo  karaṇīyo  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 537-538. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1692&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1692&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1692&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1692&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1692              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :