ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1476]   Ekamantaṃ   nisinno  kho  āyasmā  ānando  bhagavantaṃ
etadavoca   kakuṭo   2-   nāma   bhante  ñātike  upāsako  kālakato
tassa   kā   gati   ko   abhisamparāyo   .  kaḷibho  3-  nāma  bhante
ñātike  upāsako  .  danikaddho  4-  nāma  bhante  ñātike upāsako.
Kaṭissaho   nāma   bhante   ñātike  upāsako  .  tuṭṭho  nāma  bhante
ñātike   upāsako   .  santuṭṭho  nāma  bhante  ñātike  upāsako .
Bhaddo   nāma   bhante   ñātike   upāsako  .  subhaddo  nāma  bhante
ñātike upāsako kālakato tassa kā gati ko abhisamparāyoti.
@Footnote: 1 Ma. Yu. vihāsi. 2 Ma. Yu. kakkaṭo. 3 Yu. kāḷiṅgo. evamupari. 4 Sī.
@nikkhā. Ma. Yu. nikato.
     [1477]  Kakuṭo  ānanda upāsako kālakato pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   opapātiko   tattha  parinibbāyī  anāvattidhammo
tasmā   lokā   .   kaḷibho   ānanda   .   danikaddho   ānanda  .
Kaṭissaho   ānanda   .   tuṭṭho   ānanda   .  santuṭṭho  ānanda .
Bhaddo   ānanda   .   subhaddo   ānanda  upāsako  kālakato  pañcannaṃ
orambhāgiyānaṃ   saññojanānaṃ    parikkhayā  opapātiko  tattha  parinibbāyī
anāvattidhammo tasmā lokā. (sabbe ekagatikā kātabbā).
     [1478]   Paropaññāsa   ānanda   ñātike   upāsakā  kālakatā
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātikā   tattha
parinibbāyino   anāvattidhammā   tasmā   lokā  .  sādhikanavuti  ānanda
ñātike  upāsakā  kālakatā  tiṇṇaṃ  saññojanānaṃ parikkhayā rāgadosamohānaṃ
tanuttā   sakadāgāmino   sakideva   imaṃ   lokaṃ   āgantvā  dukkhassantaṃ
karissanti   .  chātirekāni  kho  ānanda  pañcasatāni  ñātike  upāsakā
kālakatā   tiṇṇaṃ   saññojanānaṃ   parikkhayā   sotāpannā  avinipātadhammā
niyatā sambodhiparāyanā.
     [1479]   Anacchariyaṃ   kho  panetaṃ  ānanda  yaṃ  manussabhūto  kālaṃ
kareyya   tasmiṃ   tasmiṃ   ce   maṃ   kālakate   upasaṅkamitvā  etamatthaṃ
paṭipucchissatha   .   vihesāvesā   ānanda  assa  tathāgatassa  .  tasmā
tihānanda  dhammādāsaṃ  nāma  dhammapariyāyaṃ  desessāmi  yena  samannāgato
ariyasāvako     ākaṅkhamāno     attanāva     attānaṃ    byākareyya
Khīṇanirayomhi   khīṇatiracchānayoniyo   khīṇapittivisayo   khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano.
     [1480]   Katamo   ca   so  ānanda  dhammādāso  dhammapariyāyo
yena    samannāgato   ariyasāvako   ākaṅkhamāno   attanāva   attānaṃ
byākareyya      khīṇanirayomhi      khīṇatiracchānayoniyo     khīṇapittivisayo
khīṇāpāyaduggativinipāto     sotāpannohamasmi    avinipātadhammo    niyato
sambodhiparāyano   .   idhānanda   ariyasāvako  buddhe  aveccappasādena
samannāgato   hoti   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho  bhagavāti  .  dhamme  saṅghe  .  ariyakantehi  sīlehi  samannāgato
hoti   akkhaṇḍehi  .pe.  samādhisaṃvattanikehi  .  ayaṃ  kho  so  ānanda
dhammādāso  dhammapariyāyo  yena  samannāgato  ariyasāvako  ākaṅkhamāno
attanāva    attānaṃ    byākareyya    khīṇanirayomhi   khīṇatiracchānayoniyo
khīṇapittivisayo         khīṇāpāyaduggativinipāto         sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti.
                   Veḷudvāravaggo paṭhamo.
                        Tassuddānaṃ
         rājā ogadhadīghāvu               sārīputtā apare duve
         thapatayo veḷudvāreyyā         giñjakāvasathe tayoti.
                    --------------



             The Pali Tipitaka in Roman Character Volume 19 page 449-451. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1476&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1476&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1476&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1476&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1476              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7913              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7913              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :