ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1279]   Ekaṃ   samayaṃ   āyasmā   anuruddho  sāvatthiyaṃ  viharati
salaḷāgāre   .   tatra   kho   āyasmā   anuruddho  bhikkhū  āmantesi
.pe.    etadavoca    seyyathāpi    āvuso   gaṅgānadī   pācīnaninnā
pācīnapoṇā  pācīnapabbhārā  atha mahājanakāyo āgaccheyya kuddālapiṭakaṃ 1-
ādāya    mamaṃ    imaṃ   gaṅgānadiṃ   pacchāninnaṃ   karissāma   pacchāpoṇaṃ
pacchāpabbhāranti  .  taṃ  kiṃ  maññatha  āvuso  api  nu  so  mahājanakāyo
gaṅgānadiṃ    pacchāninnaṃ    kareyya    pacchāpoṇaṃ   pacchāpabbhāranti  .
No  hetaṃ  āvuso  .  taṃ  kissa  hetu. Gaṅgā āvuso nadī pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    sā   na   sukarā   pacchāninnaṃ   kātuṃ
pacchāpoṇaṃ   pacchāpabbhāraṃ  yāva  deva  ca  pana  mahājanakāyo  kilamathassa
vighātassa bhāgī assāti.
     {1279.1}  Evameva  kho  āvuso  bhikkhuṃ  cattāro  satipaṭṭhāne
bhāventaṃ     cattāro    satipaṭṭhāne    bahulīkarontaṃ    rājā    2-
vā   rājamahāmattā   vā   mittā   vā   amaccā   vā   ñātī  vā
sālohitā    vā    bhogehi   abhihaṭṭhuṃ   pavāreyyuṃ   ehambho   purisa
kinte    ime    kāsāvā    anuḍahanti   kiṃ   muṇḍo   kapālamanusaṃcarasi
ehi     hīnāyāvattitvā    bhoge    ca    bhuñjassu    puññāni    ca
karohīti    .    so   vata   āvuso   bhikkhu   cattāro   satipaṭṭhāne
@Footnote: 1 Ma. kudālapiṭakaṃ. Ma. Yu. rājāno.
Bhāvento   cattāro   satipaṭṭhāne   bahulīkaronto   sikkhaṃ   paccakkhāya
hīnāyāvattissatīti  netaṃ  ṭhānaṃ  vijjati  .  taṃ  kissa  hetu. Yaṃ hi [1]-
āvuso    cittaṃ    dīgharattaṃ    vivekaninnaṃ    vivekapoṇaṃ   vivekapabbhāraṃ
tathā 2- hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati.



             The Pali Tipitaka in Roman Character Volume 19 page 384-385. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1279&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1279&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1279&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1279&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1279              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7452              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7452              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :