![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
![]() |
![]() |
[1231] Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ katamā nu kho bhante iddhi katamo iddhipādo katamā iddhipādabhāvanā katamā Iddhipādabhāvanāgāminī paṭipadāti. [1232] Idha bhikkhave bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave iddhi. [1233] Katamo ca bhikkhave iddhipādo . yo bhikkhave maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati . ayaṃ vuccati bhikkhave iddhipādo. [1234] Katamā ca bhikkhave iddhipādabhāvanā . idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . Viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave iddhipādabhāvanā. [1235] Katamā ca bhikkhave iddhipādabhāvanāgāminī paṭipadā . Ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi .pe. Sammāsamādhi . ayaṃ vuccati bhikkhave iddhipādabhāvanāgāminī paṭipadāti.The Pali Tipitaka in Roman Character Volume 19 page 368-369. http://www.84000.org/tipitaka/read/roman_item_s.php?book=19&item=1231&items=5 Classified by [Item Number] :- http://www.84000.org/tipitaka/read/roman_item_s.php?book=19&item=1231&items=5&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://www.84000.org/tipitaka/read/pali_item_s.php?book=19&item=1231&items=5 Compare with The Royal Version of Thai Tipitaka :- http://www.84000.org/tipitaka/read/byitem_s.php?book=19&item=1231&items=5 Study Atthakatha :- http://www.84000.org/tipitaka/attha/attha.php?b=19&i=1231 Contents of The Tipitaka Volume 19 http://www.84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com