ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1226]   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  ānandaṃ  bhagavā
etadavoca    katamā   nu   kho   ānanda   iddhi   katamo   iddhipādo
Katamā       iddhipādabhāvanā       katamā       iddhipādabhāvanāgāminī
paṭipadāti. Bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā .pe.
     [1227]    Idhānanda   bhikkhu   anekavihitaṃ   iddhividhaṃ   paccanubhoti
ekopi  hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti .pe. Yāva
brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccatānanda iddhi.
     [1228]  Katamo  cānanda  iddhipādo  .  yo  ānanda maggo yā
paṭipadā   iddhilābhāya   iddhipaṭilābhāya   saṃvattati   .  ayaṃ  vuccatānanda
iddhipādo.
     [1229]   Katamā   cānanda  iddhipādabhāvanā  .  idhānanda  bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ   bhāveti   .   viriyasamādhi
cittasamādhi   vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  .
Ayaṃ vuccatānanda iddhipādabhāvanā.
     [1230]   Katamā   cānanda   iddhipādabhāvanāgāminī   paṭipadā .
Ayameva   ariyo   aṭṭhaṅgiko   maggo   .   seyyathīdaṃ   .  sammādiṭṭhi
.pe.    sammāsamādhi    .   ayaṃ   vuccatānanda   iddhipādabhāvanāgāminī
paṭipadāti.



             The Pali Tipitaka in Roman Character Volume 19 page 367-368. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1226&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1226&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1226&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1226&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1226              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :