ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1147]   Cattārome   bhikkhave   iddhipādā  bhāvitā  bahulīkatā
mahapphalā   honti   mahānisaṃsā  .  kathaṃ  bhāvitā  ca  bhikkhave  cattāro
iddhipādā   kathaṃ   bahulīkatā   mahapphalā   honti   mahānisaṃsā   .  idha
bhikkhave    bhikkhu   chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti
iti   [1]-  me  chando  na  ca  atilīno  bhavissati  na  ca  atipaggahito
bhavissati    na   ca   ajjhattaṃ   saṅkhitto   bhavissati   na   ca   bahiddhā
vikkhitto    bhavissati    pacchāpure   saññī   ca   viharati   yathā   pure
tathā   pacchā   yathā   pacchā   tathā   pure  yathā  adho  tathā  uddhaṃ
yathā   uddhaṃ   tathā  adho  yathā  divā  tathā  rattiṃ  yathā  rattiṃ  tathā
divā  iti  vivaṭena  cetasā  apariyonaddhena  sappabhāsaṃ  cittaṃ  bhāveti.
Viriyasamādhi    cittasamādhi    vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ
bhāveti   iti   [2]-   me   vīmaṃsā  na  ca  atilīnā  bhavissati  na  ca
@Footnote: 1-2 Yu. kho.

--------------------------------------------------------------------------------------------- page344.

Atipaggahitā bhavissati na ca ajjhattaṃ saṅkhittā bhavissati na ca bahiddhā vikkhittā bhavissati pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti . evaṃ bhāvitā kho bhikkhave cattāro iddhipādā evaṃ bahulīkatā mahapphalā honti mahānisaṃsā. [1148] Evaṃ bhāvitesu kho bhikkhave bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu anekavihitaṃ iddhividhaṃ paccanubhoti . ekopi hutvā bahudhā hoti .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti. [1149] Evaṃ bhāvitesu kho bhikkhave bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.


             The Pali Tipitaka in Roman Character Volume 19 page 343-344. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1147&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1147&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1147&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1147&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1147              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7257              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7257              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :