ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [96]   Atha  kho  aññataro  bhikkhu  .pe.  atthi  nu  kho  bhante
eko   dhammo   yassa   pahānā   bhikkhuno   avijjā   pahiyyati  vijjā
uppajjatīti   .   atthi   kho   bhikkhu   eko   dhammo   yassa  pahānā
bhikkhuno    avijjā   pahiyyati   vijjā   uppajjatīti   .   katamo   pana
bhante   eko   dhammo   yassa   pahānā   bhikkhuno   avijjā  pahiyyati
vijjā   uppajjatīti   .   avijjā   kho   bhikkhu   eko  dhammo  yassa
pahānā bhikkhuno avijjā pahiyyati vijjā uppajjatīti.
     {96.1}  Kathaṃ  pana  bhante  jānato  kathaṃ  passato bhikkhuno avijjā
pahiyyati   vijjā  uppajjatīti  .  idha  bhikkhu  bhikkhuno  sutaṃ  hoti  sabbe
dhammā   nālaṃ  abhinivesāyāti  .  evañcetaṃ  bhikkhu  bhikkhuno  sutaṃ  hoti
sabbe   dhammā   nālaṃ  abhinivesāyāti  .  so  sabbaṃ  dhammaṃ  abhijānāti
sabbaṃ    dhammaṃ    abhiññāya    sabbaṃ   dhammaṃ   parijānāti   sabbaṃ   dhammaṃ
pariññāya     sabbanimittāni     aññato     passati    cakkhuṃ    aññato
@Footnote: 1 Yu. uppajjatīti.
Passati   rūpe   cakkhuviññāṇaṃ   cakkhusamphassaṃ   yampidaṃ   cakkhusamphassapaccayā
uppajjati     vedayitaṃ     sukhaṃ     vā     dukkhaṃ    vā    adukkhamasukhaṃ
vā    tampi    aññato    passati    .pe.    manaṃ   aññato   passati
dhamme     manoviññāṇaṃ     manosamphassaṃ    yampidaṃ    manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
aññato   passati  .  evaṃ  kho  bhikkhu  jānato  evaṃ  passato  bhikkhuno
avijjā pahiyyati vijjā uppajjatīti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 62-63. http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=96&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=96&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=96&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=96&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=96              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=396              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :