ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [771] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhito 2-
bārāṇasiyaṃ   viharanti   isipatane   migadāye   .   atha   kho  āyasmā
@Footnote: 1 Ma. saccato thetato tathāgato anupalabbhiyamāno .  2 Ma. Yu. mahākoṭṭhiko.
@evamuparipi.

--------------------------------------------------------------------------------------------- page468.

Mahākoṭṭhito sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. {771.1} Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sārīputtaṃ etadavoca kiṃ nu kho āvuso sārīputta hoti tathāgato paraṃ maraṇāti . abyākataṃ kho etaṃ āvuso bhagavatā hoti tathāgato paraṃ maraṇāti . kiṃ panāvuso na hoti tathāgato paraṃ maraṇāti . etampi kho āvuso abyākataṃ bhagavatā na hoti tathāgato paraṃ maraṇāti . kiṃ nu kho āvuso hoti ca na ca hoti tathāgato paraṃ maraṇāti . abyākataṃ kho etaṃ āvuso bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti . kiṃ panāvuso neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho āvuso abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti. {771.2} Kiṃ nu kho āvuso hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho etaṃ āvuso bhagavatā hoti tathāgato paraṃ maraṇāti vadesi .pe. kiṃ panāvuso neva hoti na na hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno etampi kho āvuso abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti vadesi . ko nu kho āvuso hetu ko paccayo yenetaṃ 1- abyākataṃ bhagavatāti. @Footnote: 1 Yu. yena taṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page469.

[772] Hoti tathāgato paraṃ maraṇāti kho āvuso rūpagatametaṃ. Na hoti tathāgato paraṃ maraṇāti rūpagatametaṃ . hoti ca na ca hoti tathāgato paraṃ maraṇāti rūpagatametaṃ . neva hoti na na hoti tathāgato paraṃ maraṇāti rūpagatametaṃ . hoti tathāgato paraṃ maraṇāti kho āvuso vedanāgatametaṃ . na hoti tathāgato paraṃ maraṇāti vedanāgatametaṃ . hoti ca na ca hoti tathāgato paraṃ maraṇāti vedanāgatametaṃ . neva hoti na na hoti tathāgato paraṃ maraṇāti vedanāgatametaṃ . hoti tathāgato paraṃ maraṇāti kho āvuso saññāgatametaṃ . na hoti tathāgato paraṃ maraṇāti saññāgatametaṃ . hoti ca na ca hoti tathāgato paraṃ maraṇāti saññāgatametaṃ . neva hoti na na hoti tathāgato paraṃ maraṇāti saññāgatametaṃ . hoti tathāgato paraṃ maraṇāti kho āvuso saṅkhāragatametaṃ . na hoti tathāgato paraṃ maraṇāti saṅkhāragatametaṃ . Hoti ca na ca hoti tathāgato paraṃ maraṇāti saṅkhāragatametaṃ . Neva hoti na na hoti tathāgato paraṃ maraṇāti saṅkhāragatametaṃ . Hoti tathāgato paraṃ maraṇāti kho āvuso viññāṇagatametaṃ . Na hoti tathāgato paraṃ maraṇāti viññāṇagatametaṃ . hoti ca na ca hoti tathāgato paraṃ maraṇāti viññāṇagatametaṃ . neva hoti na na hoti tathāgato paraṃ maraṇāti viññāṇagatametaṃ . ayaṃ kho āvuso hetu ayaṃ paccayo yenetaṃ abyākataṃ bhagavatāti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 467-469. http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=771&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=771&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=771&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=771&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=771              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3845              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3845              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :