ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [571]   Ekaṃ   samayaṃ  āyasmā  godatto  macchikāsaṇḍe  viharati
ambāṭakavane   .   atha   kho   citto   gahapati  yenāyasmā  godatto
tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    godattaṃ    abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  cittaṃ  gahapatiṃ  āyasmā
godatto   etadavoca   yā   cāyaṃ   gahapati   appamāṇā   cetovimutti
yā   ca   ākiñcaññā   cetovimutti   yā   ca   suññatā  cetovimutti
yā   ca  animittā  cetovimutti  ime  dhammā  nānatthā  nānābyañjanā
udāhu   ekatthā   byañjanameva   nānanti   .  atthi  bhante  pariyāyo
yaṃ   pariyāyaṃ   āgamma   ime   dhammā  nānatthā  ceva  nānābyañjanā
ca   atthi   pana   bhante  pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime  dhammā
ekatthā 2- byañjanameva nānanti
     [572]  Katamo  ca  bhante  pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime
dhammā   nānatthā   ceva   nānābyañjanā   ca   .  idha  bhante  bhikkhu
mettāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati  .  tathā  dutiyaṃ.
Tathā   tatiyaṃ   .   tathā   catutthaṃ   .   iti   uddhamadho  tiriyaṃ  sabbadhi
@Footnote: 1 Ma. taṃ pucchi. Yu. taṃ pucchā pucchasi. 2 Yu. ekatthā ceva.
Sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā   vipulena
mahaggatena   appamāṇena   averena   abyāpajjhena  pharitvā  viharati .
Karuṇāsahagatena  cetasā  .  muditāsahagatena  cetasā . Upekkhāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  .  tathā dutiyaṃ. Tathā tatiyaṃ. Tathā
catutthaṃ   .  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
upekkhāsahagatena   cetasā   vipulena  mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā  viharati  .  ayaṃ  vuccati  bhante  appamāṇā  1-
cetovimutti.
     [573]   Katamā   ca   bhante  ākiñcaññā  cetovimutti  .  idha
bhante   bhikkhu   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi   kiñcīti
ākiñcaññāyatanaṃ    upasampajja    viharati    .    ayaṃ   vuccati   bhante
ākiñcaññā cetovimutti.
     [574]  Katamā  ca  bhante  suññatā  cetovimutti  .  idha  bhante
bhikkhu   araññagato   vā   rukkhamūlagato   vā  suññāgāragato  vāti  iti
paṭisañcikkhati    suññamidaṃ   attena   vā   attaniyena   vāti   .   ayaṃ
vuccati bhante suññatā cetovimutti.
     [575]  Katamā  ca  bhante  animittā  cetovimutti  .  idha bhante
bhikkhu   sabbanimittānaṃ   amanasikārā   animittaṃ   cetosamādhiṃ   upasampajja
viharati   .   ayaṃ   vuccati  bhante  animittā  cetovimutti  .  ayaṃ  kho
bhante   pariyāyo   yaṃ   pariyāyaṃ   āgamma   ime   dhammā   nānatthā
@Footnote: 1 Yu. appamāṇena cetasā.
Ceva nānābyañjanā ca.
     [576]   Katamo   ca   bhante   pariyāyo   yaṃ  pariyāyaṃ  āgamma
ime    dhammā   ekatthā   byañjanameva   nānaṃ   .   rāgo   bhante
pamāṇakaraṇo     doso    pamāṇakaraṇo    moho    pamāṇakaraṇo    te
khīṇāsavassa   bhikkhuno   pahīnā  ucchinnamūlā  tālāvatthukatā  anabhāvaṅgatā
āyatiṃ    anuppādadhammā    .    yāvatā    kho   bhante   appamāṇā
cetovimuttiyo   akuppā   tāsaṃ   cetovimutti   aggamakkhāyati   .  sā
kho   pana   akuppā   cetovimutti   suññā   rāgena   suññā  dosena
suññā   mohena   .   rāgo  kho  1-  bhante  kiñcanaṃ  doso  kiñcanaṃ
moho    kiñcanaṃ    te    khīṇāsavassa   bhikkhuno   pahīnā   ucchinnamūlā
tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā.
     {576.1}   Yāvatā   kho   bhante   ākiñcaññā  cetovimuttiyo
akuppā   tāsaṃ   cetovimutti  aggamakkhāyati  .  sā  kho  pana  akuppā
cetovimutti   suññā   rāgena   suññā   dosena   suññā  mohena .
Rāgo  kho  bhante  nimittakaraṇo  doso  nimittakaraṇo  moho nimittakaraṇo
te    khīṇāsavassa    bhikkhuno    pahīnā    ucchinnamūlā   tālāvatthukatā
anabhāvaṅgatā    āyatiṃ    anuppādadhammā   .   yāvatā   kho   bhante
animittā   cetovimuttiyo  akuppā  tāsaṃ  cetovimutti  aggamakkhāyati .
Sā   kho   pana  akuppā  cetovimutti  suññā  rāgena  suññā  dosena
suññā    mohena   .   ayaṃ   kho   bhante   pariyāyo   yaṃ   pariyāyaṃ
@Footnote: 1 Yu. khosaddo natthi.
Āgamma   ime   dhammā   ekatthā   byañjanameva   nānanti  .  lābhā
te   gahapati   suladdhaṃ   te   gahapati   yassa   te  gambhīre  buddhavacane
paññācakkhu kamatīti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 364-367. http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=571&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=571&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=571&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=571&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=571              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3487              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3487              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :