ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [331]  Kathañcāvuso  anavassuto  hoti  .  idhāvuso bhikkhu cakkhunā
rūpaṃ  disvā  piyarūpe  rūpe  nādhimuccati  appiyarūpe  rūpe  na  byāpajjati
upaṭṭhitakāyasati    ca    viharati    appamāṇacetaso   tañca   cetovimuttiṃ
paññāvimuttiṃ   yathābhūtaṃ   pajānāti   yatthassa   te   uppannā   pāpakā
akusalā   dhammā   aparisesā  nirujjhanti  .pe.  jivhāya  rasaṃ  sāyitvā
.pe.    manasā    dhammaṃ    viññāya    piyarūpe    dhamme   nādhimuccati
appiyarūpe    dhamme    na    byāpajjati   upaṭṭhitakāyasati   ca   viharati
appamāṇacetaso      tañca     cetovimuttiṃ     paññavimuttiṃ     yathābhūtaṃ
pajānāti    yatthassa    te    uppannā    pāpakā   akusalā   dhammā
aparisesā    nirujjhanti    .    ayaṃ   vuccatāvuso   bhikkhu   anavassuto
cakkhuviññeyyesu   rūpesu   .pe.   ayaṃ   vuccatāvuso  bhikkhu  anavassuto
jivhāviññeyyesu     rasesu    .pe.    anavassuto    manoviññeyyesu
dhammesu   .   evaṃvihāriṃ   cāvuso   bhikkhuṃ   cakkhuto  cepi  naṃ  māro
upasaṅkamati   neva  labhetha  māro  otāraṃ  na  labhetha  māro  ārammaṇaṃ
.pe.    jivhāto   cepi   naṃ   māro   upasaṅkamati   .pe.   manato
@Footnote: 1 Ma. Yu. adhibhūto .  2 Ma. Yu. anadhibhū .   3 Ma. Yu. naṃ.

--------------------------------------------------------------------------------------------- page232.

Cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ. {331.1} Seyyathāpi āvuso kūṭāgārasālaṃ 1- bahalamattikāmaddāvilepanā 2- puratthimāya cepi [3]- disāya puriso ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ .pe. pacchimāya cepi naṃ. Uttarāya cepi naṃ . dakkhiṇāya cepi naṃ . heṭṭhimato cepi naṃ. Uparimato cepi naṃ yato kutoci ce puriso [3]- ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ. Evameva kho āvuso evaṃvihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati neva labhetheva māro otāraṃ na labhetha māro ārammaṇaṃ .pe. jivhāto cepi naṃ māro upasaṅkamati na labhetheva māro otāraṃ na labhetha māro ārammaṇaṃ . evaṃvihārī cāvuso bhikkhu rūpe adhibhosi na rūpā bhikkhuṃ adhibhaṃsu sadde bhikkhu adhibhosi na saddā bhikkhuṃ adhibhaṃsu gandhe bhikkhu adhibhosi na gandhā bhikkhuṃ adhibhaṃsu rase bhikkhu adhibhosi na rasā bhikkhuṃ adhibhaṃsu phoṭṭhabbe bhikkhu adhibhosi na phoṭṭhabbā bhikkhuṃ adhibhaṃsu dhamme bhikkhu adhibhosi na dhammā bhikkhuṃ adhibhaṃsu. {331.2} Ayaṃ vuccatāvuso bhikkhu rūpādhibhū saddādhibhū gandhādhibhū rasādhibhū phoṭṭhabbādhibhū dhammādhibhū [4]- adhibhosi te pāpake akusale dhamme saṅkilesike ponobbhavike @Footnote: 1 Ma. kūṭāgāraṃ vā sālā vā. Yu. kuṭāgāraṃ vā kuṭāgārasālā vā. 2 Ma. Yu. @bahalamattikā addāvalepanā. 3 Ma. Yu. naṃ . 4 Ma. Yu. adhibhū anabhibhūto.

--------------------------------------------------------------------------------------------- page233.

Sadare dukkhavipāke āyatiṃ jātijarāmaraṇiye . evaṃ kho āvuso anavassuto hotīti . atha kho bhagavā vuṭṭhahitvā āyasmantaṃ mahāmoggallānaṃ āmantesi sādhu sādhu kho moggallāna sādhu kho tvaṃ moggallāna bhikkhūnaṃ avassutapariyāyañca anavassutapariyāyañca abhāsīti . idamavoca āyasmā mahāmoggallāno . samanuñño satthā ahosi . attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṃ abhinandunti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 231-233. http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=331&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=331&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=331&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=331&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=331              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2219              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2219              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :