Devadahavaggo catuttho
[213] Ekaṃ samayaṃ bhagavā sakyesu 1- viharati devadahannāma
sakyānaṃ 2- nigamo . tatra kho bhagavā bhikkhū āmantesi nāhaṃ bhikkhave
sabbesaññeva bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti
vadāmi . na ca panāhaṃ bhikkhave sabbesaññeva bhikkhūnaṃ chasu
phassāyatanesu nāppamādena karaṇīyanti vadāmi . ye te bhikkhave
bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā
anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā
tesāhaṃ bhikkhave bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti
vadāmi . taṃ kissa hetu . Kathantesaṃ 3- appamādena abhabbā tena 4-
pamajjituṃ . ye ca kho te bhikkhave bhikkhū sekhā 5- appattamānasā
anuttaraṃ yogakkhemaṃ patthayamānāva 6- viharanti . tesāhaṃ bhikkhave
bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi . taṃ kissa
hetu . santi bhikkhave cakkhuviññeyyā rūpā manoramāpi amanoramāpi
tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti cetaso apariyādānā
āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā 7- passaddho
kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ.
{213.1} Imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ
@Footnote: 1 Ma. Yu. sakkesu. 2 Yu. sakkānaṃ nigame. 3 Ma. Yu. kataṃ. 4 te.
@5 sekkhāti vā pāṭho . 6 Ma. Yu. vasaddo natthi. 7 Ma. Yu. asammuṭṭhā.
@evamuparipi.
Chasu phassāyatanesu appamādena karaṇīyanti vadāmi .pe. santi
bhikkhave jivhāviññeyyā rasā manoramāpi amanoramāpi tyāssa
phussa phussa cittaṃ na pariyādāya tiṭṭhanti cetaso apariyādānā
āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho
kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ . imaṃ khvāhaṃ bhikkhave
appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu
appamādena karaṇīyanti vadāmīti .pe. santi bhikkhave manoviññeyyā
dhammā manoramāpi amanoramāpi tyāssa phussa phussa cittaṃ na
pariyādāya tiṭṭhanti cetaso apariyādānā āraddhaṃ hoti viriyaṃ
asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho
samāhitaṃ cittaṃ ekaggaṃ . imaṃ khvāhaṃ bhikkhave appamādaphalaṃ
sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena
karaṇīyanti vadāmīti. Paṭhamaṃ.
The Pali Tipitaka in Roman Character Volume 18 page 157-158.
http://www.84000.org/tipitaka/read/roman_item_s.php?book=18&item=213&items=1
Classified by [Item Number] :-
http://www.84000.org/tipitaka/read/roman_item_s.php?book=18&item=213&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=18&item=213&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=18&item=213&items=1
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=18&i=213
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=13&A=1107
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1107
Contents of The Tipitaka Volume 18
http://www.84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com