¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
   ThaiVersion   PaliThai   PaliRoman 
áÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                  Suttantapiṭake saṃyuttanikāyassa
                      catuttho bhāgo
                        -------
                      saḷāyatanavaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                     Aniccavaggo paṭhamo
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     {1.1}  Bhagavā  etadavoca  cakkhuṃ  bhikkhave  aniccaṃ yadaniccaṃ taṃ dukkhaṃ
yaṃ   dukkhaṃ   tadanattā  yadanattā  taṃ  netaṃ  mama  nesohamasmi  na  meso
attāti    evametaṃ    yathābhūtaṃ    sammappaññāya   daṭṭhabbaṃ   .   sotaṃ
aniccaṃ   yadaniccaṃ  .pe.  ghānaṃ  aniccaṃ  yadaniccaṃ  .pe.  jivhā  aniccā
yadaniccaṃ   taṃ   dukkhaṃ   yaṃ   dukkhaṃ   tadanattā   yadanattā  taṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ.
     {1.2}    Kāyo   anicco   yadaniccaṃ   .pe.   mano   anicco
yadaniccaṃ    taṃ    dukkhaṃ   yaṃ   dukkhaṃ   tadanattā   yadanattā   taṃ   netaṃ
mama    nesohamasmi    na    meso    attāti    evametaṃ    yathābhūtaṃ
Sammappaññāya daṭṭhabbaṃ.
     {1.3}  Evaṃ  passaṃ  bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati
sotasmiṃpi    nibbindati    ghānasmiṃpi    nibbindati    jivhāyapi   nibbindati
kāyasmiṃpi   nibbindati   manasmiṃpi   nibbindati   nibbindaṃ  virajjati  virāgā
vimuccati  .  vimuttasmiṃ  vimuttamiti  1-  ñāṇaṃ  hoti  .  khīṇā  jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 1-2. http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=1&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=1&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=1&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=1&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

áÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒread Next itemread Last item chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]

Background color :