ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [112]  Sāvatthī  .  tatra kho. Pañcime bhikkhave upādānakkhandhā.
Katame   pañca   .  seyyathīdaṃ  .  rūpūpādānakkhandho  vedanūpādānakkhandho
saññūpādānakkhandho    saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho  .
Yāvakīvañcāhaṃ   bhikkhave   ime   pañcupādānakkhandhe  catuparivaṭṭaṃ  yathābhūtaṃ
na  abbhaññāsiṃ  neva  tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   1-   paccaññāsiṃ   .   yato   ca  khvāhaṃ  bhikkhave  ime
pañcupādānakkhandhe     catuparivaṭṭaṃ     yathābhūtaṃ     abbhaññāsiṃ    athāhaṃ
bhikkhave    sadevake   .pe.   sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho paccaññāsiṃ.
     {112.1}   Kathaṃ   2-  catuparivaṭṭaṃ  .  rūpaṃ  abbhaññāsiṃ  rūpasamudayaṃ
abbhaññāsiṃ       rūpanirodhaṃ       abbhaññāsiṃ       rūpanirodhagāminīpaṭipadaṃ
abbhaññāsiṃ    vedanaṃ   abbhaññāsiṃ   .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ
abbhaññāsiṃ        viññāṇasamudayaṃ        abbhaññāsiṃ       viññāṇanirodhaṃ
abbhaññāsiṃ viññāṇanirodhagāminīpaṭipadaṃ abbhaññāsiṃ.
     [113]  Katamañca  bhikkhave  rūpaṃ  .  cattāro  ca mahābhūtā catunnañca
mahābhūtānaṃ  upādāyarūpaṃ  .  idaṃ  vuccati  bhikkhave  rūpaṃ . Āhārasamudayā
rūpasamudayo   āhāranirodhā   rūpanirodho   ayameva   ariyo   aṭṭhaṅgiko
maggo     rūpanirodhagāminīpaṭipadā    .    seyyathīdaṃ    .    sammādiṭṭhi
.pe.    sammāsamādhi   .   ye   hi   keci   bhikkhave   samaṇā   vā
@Footnote: 1 Ma. Yu. abhisambuddhoti .    2 Ma. kathañca.
Brāhmaṇā   vā   evaṃ   rūpaṃ   abhiññāya   evaṃ   rūpasamudayaṃ  abhiññāya
evaṃ    rūpanirodhaṃ    abhiññāya   evaṃ   rūpanirodhagāminīpaṭipadaṃ   abhiññāya
rūpassa   nibbidāya   virāgāya   nirodhāya   paṭipannā   te   supaṭipannā
ye   supaṭipannā   te   imasmiṃ   dhammavinaye  gādhanti  .  ye  ca  kho
keci   bhikkhave   samaṇā   vā   brāhmaṇā   vā  evaṃ  rūpaṃ  abhiññāya
evaṃ    rūpasamudayaṃ    abhiññāya    evaṃ    rūpanirodhaṃ   abhiññāya   evaṃ
rūpanirodhagāminīpaṭipadaṃ    abhiññāya   rūpassa   nibbidā   virāgā   nirodhā
anupādā   vimuttā   te  suvimuttā  ye  suvimuttā  te  kebalino  1-
ye kebalino vaṭṭaṃ tesaṃ natthi paññāpanāya.
     [114]  Katamā  ca  bhikkhave vedanā. Cha yime bhikkhave vedanākāyā
cakkhusamphassajā    vedanā    sotasamphassajā    vedanā   ghānasamphassajā
vedanā     jivhāsamphassajā     vedanā     kāyasamphassajā    vedanā
manosamphassajā  vedanā  .  ayaṃ  vuccati  bhikkhave  vedanā. Phassasamudayā
vedanāsamudayo   phassanirodhā  vedanānirodho  ayameva  ariyo  aṭṭhaṅgiko
maggo   vedanānirodhagāminīpaṭipadā   .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.
Sammāsamādhi   .   ye   hi   keci   bhikkhave   samaṇā  vā  brāhmaṇā
vā   evaṃ   vedanaṃ   abhiññāya   evaṃ   vedanāsamudayaṃ  abhiññāya  evaṃ
vedanānirodhaṃ    abhiññāya    evaṃ   vedanānirodhagāminīpaṭipadaṃ   abhiññāya
vedanāya   nibbidāya   virāgāya   nirodhāya   paṭipannā  te  supaṭipannā
ye   supaṭipannā   te   imasmiṃ   dhammavinaye  gādhanti  .  ye  ca  kho
@Footnote: 1 Po. Ma. Yu. kevalino.
Keci   bhikkhave   samaṇā   vā  brāhmaṇā  vā  evaṃ  vedanaṃ  abhiññāya
evaṃ   vedanāsamudayaṃ   abhiññāya   evaṃ   vedanānirodhaṃ  abhiññāya  evaṃ
vedanānirodhagāminīpaṭipadaṃ    abhiññāya    .pe.    vaṭṭaṃ    tesaṃ   natthi
paññāpanāya.
     [115]  Katamā  ca  bhikkhave  saññā . Cha yime bhikkhave saññākāyā
rūpasaññā     saddasaññā     gandhasaññā     rasasaññā    phoṭṭhabbasaññā
dhammasaññā    .    ayaṃ   vuccati   bhikkhave   saññā   .   phassasamudayā
saññāsamudayo   phassanirodhā   saññānirodho   ayameva  ariyo  aṭṭhaṅgiko
maggo    saññānirodhagāminīpaṭipadā    .    seyyathīdaṃ    .   sammādiṭṭhi
.pe.  sammāsamādhi  .  ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā
vā evaṃ saññaṃ abhiññāya .pe. Vaṭṭaṃ tesaṃ natthi paññāpanāya.
     [116]  Katame  ca bhikkhave saṅkhārā. Cha yime bhikkhave cetanākāyā
rūpasañcetanā      saddasañcetanā      gandhasañcetanā     rasasañcetanā
phoṭṭhabbasañcetanā    dhammasañcetanā    .    ime   vuccanti   bhikkhave
saṅkhārā   .   phassasamudayā  saṅkhārasamudayo  phassanirodhā  saṅkhāranirodho
ayameva    ariyo   aṭṭhaṅgiko   maggo   saṅkhāranirodhagāminīpaṭipadā  .
Seyyathīdaṃ. Sammādiṭṭhi .pe. Sammāsamādhi.
     {116.1} Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā  evaṃ saṅkhāre
abhiññāya  evaṃ  saṅkhārasamudayaṃ  abhiññāya evaṃ saṅkhāranirodhaṃ abhiññāya evaṃ
Saṅkhāranirodhagāminīpaṭipadaṃ    abhiññāya   saṅkhārānaṃ   nibbidāya   virāgāya
nirodhāya   paṭipannā   te   supaṭipannā   ye   supaṭipannā  te  imasmiṃ
dhammavinaye gādhanti.
     {116.2}  Ye  ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ
saṅkhāre   abhiññāya  evaṃ  saṅkhārasamudayaṃ  abhiññāya  evaṃ  saṅkhāranirodhaṃ
abhiññāya    evaṃ    saṅkhāranirodhagāminīpaṭipadaṃ    abhiññāya    saṅkhārānaṃ
nibbidā  virāgā  nirodhā  anupādā  vimuttā  te suvimuttā ye suvimuttā
te kebalino ye kebalino vaṭṭaṃ tesaṃ natthi paññāpanāya.
     [117]  Katamañca  bhikkhave  viññāṇaṃ . Cha yime bhikkhave viññāṇakāyā
cakkhuviññāṇaṃ        sotaviññāṇaṃ       ghānaviññāṇaṃ       jivhāviññāṇaṃ
kāyaviññāṇaṃ   manoviññāṇaṃ   .   idaṃ   vuccati   bhikkhave   viññāṇaṃ  .
Nāmarūpasamudayā     viññāṇasamudayo     nāmarūpanirodhā     viññāṇanirodho
ayameva    ariyo   aṭṭhaṅgiko   maggo   viññāṇanirodhagāminīpaṭipadā  .
Seyyathīdaṃ. Sammādiṭṭhi .pe. Sammāsamādhi.
     {117.1}  Ye  hi  keci  bhikkhave  samaṇā vā brāhmaṇā vā evaṃ
viññāṇaṃ     abhiññāya     evaṃ     viññāṇasamudayaṃ    abhiññāya    evaṃ
viññāṇanirodhaṃ       abhiññāya       evaṃ      viññāṇanirodhagāminīpaṭipadaṃ
abhiññāya    viññāṇassa    nibbidāya    virāgāya   nirodhāya   paṭipannā
te supaṭipannā ye supaṭipannā te imasmiṃ dhammavinaye gādhanti.
     {117.2}   Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā
vā      evaṃ      viññāṇaṃ     abhiññāya     evaṃ     viññāṇasamudayaṃ
Abhiññāya     evaṃ     viññāṇanirodhaṃ    abhiññāya    evaṃ    viññāṇa-
nirodhagāminīpaṭipadaṃ     abhiññāya     viññāṇassa     nibbidā    virāgā
nirodhā   anupādā   vimuttā   te   suvimuttā   ye   suvimuttā   te
kebalino ye kebalino vaṭṭaṃ tesaṃ natthi paññāpanāyāti.



             The Pali Tipitaka in Roman Character Volume 17 page 72-76. http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=112&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=112&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=112&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=112&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=112              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6685              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6685              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :