ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page1.

Suttantapiṭake saṃyuttanikāyassa tatiyo bhāgo ------- khandhavāravaggo namo tassa bhagavato arahato sammāsambuddhassa. Khandhasaṃyuttaṃ ------- mūlapaṇṇāsake nakulapitavaggo paṭhamo [1] Evamme sutaṃ ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire 1- bhesakaḷāvane migadāye .pe. atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca ahamasmi bhante jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko aniccadassāvī kho panāhaṃ bhante bhagavato manobhāvanīyānañca bhikkhūnaṃ ovadatu maṃ bhante bhagavā anusāsatu maṃ bhante bhagavā yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. {1.1} Evametaṃ gahapati evametaṃ gahapati āturo hāyaṃ 2- gahapati kāyo aṇḍabhūto pariyonaddho @Footnote: 1 Po. Ma. susumāragire . 2 Yu. te.

--------------------------------------------------------------------------------------------- page2.

Yo hi gahapati imaṃ kāyaṃ pariharanto muhuttaṃpi ārogyaṃ paṭijāneyya kimaññatra bālyā tasmā tiha te gahapati evaṃ sikkhitabbaṃ āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti evaṃ hi te gahapati sikkhitabbanti. [2] Atha kho nakulapitā gahapati bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ āyasmā sārīputto etadavoca vippasannāni 1- kho te gahapati indriyāni parisuddho mukhavaṇṇo pariyodāto alattha no ajja bhagavato sammukhā dhammiṃ kathaṃ savanāyāti . Kiñhi 2- no siyā bhante idānāhaṃ bhante bhagavatā dhammiyā kathāya amatena abhisittoti. {2.1} Yathākathaṃ pana tvaṃ gahapati bhagavatā dhammiyā kathāya amatena abhisittoti . idhāhaṃ bhante yena bhagavā tenupasaṅkamiṃ upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃ . ekamantaṃ nisinno khohaṃ bhante bhagavantaṃ etadavocaṃ ahamasmi bhante jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko aniccadassāvī kho panāhaṃ bhante bhagavato manobhāvanīyānañca bhikkhūnaṃ ovadatu maṃ bhante bhagavā anusāsatu maṃ bhante bhagavā yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . evaṃ @Footnote: 1 Po. abhippasannāni . 2 Ma. kathaṃ.

--------------------------------------------------------------------------------------------- page3.

Vutte maṃ bhante bhagavā etadavoca evametaṃ gahapati evametaṃ gahapati āturo hāyaṃ 1- gahapati kāyo aṇḍabhūto pariyonaddho yo hi gahapati imaṃ kāyaṃ pariharanto muhuttaṃpi ārogyaṃ paṭijāneyya kimaññatra bālyā tasmā tiha te gahapati evaṃ sikkhitabbaṃ āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti evaṃ hi te gahapati sikkhitabbanti . evaṃ khvāhaṃ bhante bhagavā dhammiyā kathāya amatena abhisittoti. [3] Na hi pana tvaṃ 2- gahapati paṭibhāsi bhagavantaṃ uttariṃ paṭipucchituṃ kittāvatā nu kho bhante āturakāyo ceva hoti āturacitto ca kittāvatā ca pana āturakāyopi kho hoti no ca āturacittoti . Dūratopi kho mayaṃ bhante āgaccheyyāma āyasmato sārīputtassa santike etassa bhāsitassa atthamaññātuṃ sādhu vatāyasmantaṃ yeva sārīputtaṃ paṭibhātu etassa bhāsitassa atthoti . tenahi gahapati suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho nakulapitā gahapati āyasmato sārīputtassa paccassosi . Āyasmā sārīputto etadavoca [4] Kathañca gahapati āturakāyo ceva hoti āturacitto ca . Idha gahapati assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati @Footnote: 1 Yu. āturoyaṃ . 2 Ma. Yu. taṃ.

--------------------------------------------------------------------------------------------- page4.

Rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ ahaṃ rūpaṃ mama rūpanti pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ rūpaṃ mama rūpanti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti tassa rūpavipariṇāmaññathābhāvā 1- uppajjanti sokaparideva- dukkhadomanassupāyāsā. {4.1} Vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ ahaṃ vedanā mama vedanāti pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ vedanā mama vedanāti pariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati aññathā hoti tassa vedanā vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. {4.2} Saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññāya vā attānaṃ ahaṃ saññā mama saññāti pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ saññā mama saññāti pariyuṭṭhaṭṭhāyino sā saññā vipariṇamati aññathā hoti tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. {4.3} Saṅkhāre attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ ahaṃ saṅkhārā mama saṅkhārāti pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ saṅkhārā mama saṅkhārāti pariyuṭṭhaṭṭhāyino te saṅkhārā @Footnote: 1 tassa rūpassa vipariṇāmaññathābhāvāti pāṭhena bhavitabbaṃ. catūsupi vedanādīsu eseva @pāṭho.

--------------------------------------------------------------------------------------------- page5.

Vipariṇamanti aññathā hoti tassa saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. {4.4} Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ ahaṃ viññāṇaṃ mama viññāṇanti pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ viññāṇaṃ mama viññāṇanti pariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ vipariṇamati aññathā hoti tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā . evaṃ kho gahapati āturakāyo ceva hoti āturacitto ca. [5] Kathañca gahapati āturakāyopi kho hoti no ca āturacitto. Idha gahapati sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ ahaṃ rūpaṃ mama rūpanti na pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ rūpaṃ mama rūpanti apariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti tassa rūpavipariṇāmaññathābhāvā 1- nuppajjanti sokaparideva- dukkhadomanassupāyāsā. {5.1} Na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ na vedanāya vā @Footnote: 1 yathāvuttena veditabbaṃ. catūsupi vedanādīsu tathā.

--------------------------------------------------------------------------------------------- page6.

Attānaṃ ahaṃ vedanā mama vedanāti na pariyuṭṭhaṭṭhāyī hoti . Tassa ahaṃ vedanā mama vedanāti apariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati aññathā hoti tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. {5.2} Na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā attānaṃ ahaṃ saññā mama saññāti na pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ saññā mama saññāti apariyuṭṭhaṭṭhāyino sā saññā vipariṇamati aññathā hoti tassa saññāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkha- domanassupāyāsā. {5.3} Na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ ahaṃ saṅkhārā mama saṅkhārāti na pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ saṅkhārā mama saṅkhārāti apariyuṭṭhaṭṭhāyino te saṅkhārā vipariṇamanti aññathā honti tassa saṅkhārānaṃ vipariṇāmaññathābhāvā 1- nuppajjanti sokaparidevadukkha- domanassupāyāsā. {5.4} Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ ahaṃ viññāṇaṃ mama viññāṇanti na pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ viññāṇaṃ mama viññāṇanti apariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ vipariṇamati aññathā @Footnote: 1 Sī. Ma. tassa saṅkhāravipariṇāmaññathābhāvā.

--------------------------------------------------------------------------------------------- page7.

Hoti tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparideva- dukkhadomanassupāyāsā . evaṃ kho gahapati āturakāyopi kho hoti no ca āturacittoti. Idamavoca āyasmā sārīputto attamano nakulapitā gahapati āyasmato sārīputtassa bhāsitaṃ abhinandīti.


             The Pali Tipitaka in Roman Character Volume 17 page 1-7. http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=1&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=1&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=1&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=1&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6017              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6017              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :