ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [464]   Evamme   sutaṃ  ekaṃ  samayaṃ  āyasmā  ca  mahākassapo
āyasmā   ca   sārīputto  bārāṇasiyaṃ  viharanti  isipatane  migadāye .
@Footnote: 1 Yu. ayaṃ pāṭho natthi .  2 Ma. Yu. kassapasadiso. evamuparipi.

--------------------------------------------------------------------------------------------- page231.

Atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami upasaṅkamitvā āyasmatā mahākassapena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [465] Ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ mahākassapaṃ etadavoca vuccati hidaṃ āvuso kassapa anātāpī anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya ātāpī ca kho ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāya kittāvatā nu kho āvuso anātāpī hoti anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya kittāvatā ca panāvuso ātāpī hoti ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyāti. [466] Idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti na ātappaṃ karoti uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti na ātappaṃ karoti anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti na ātappaṃ karoti uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti

--------------------------------------------------------------------------------------------- page232.

Na ātappaṃ karoti. Evaṃ kho āvuso anātāpī hoti. [467] Kathañcāvuso anottāpī hoti . idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti na ottappati uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti na ottappati anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti na ottappati uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti na ottappati . evaṃ kho āvuso anottāpī hoti . evaṃ kho āvuso anātāpī anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya. [468] Kathañcāvuso ātāpī hoti . idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ātappaṃ karoti anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ātappaṃ karoti . evaṃ kho āvuso ātāpī hoti. [469] Kathañcāvuso ottāpī hoti . idhāvuso bhikkhu

--------------------------------------------------------------------------------------------- page233.

Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ottappati uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ottappati anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ottappati uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ottappati . evaṃ kho āvuso ottāpī hoti . Evaṃ kho āvuso ātāpī ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyāti. Dutiyaṃ. [470] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Candūpamā bhikkhave kulāni upasaṅkamatha apakasseva kāyaṃ apakassa cittaṃ niccanavakā kulesu appagabbhā . seyyathāpi bhikkhave puriso jarudapānaṃ vā olokeyya pabbatavisamaṃ vā nadīviduggaṃ vā apakasseva kāyaṃ apakassa cittaṃ evameva kho bhikkhave candūpamā kulāni upasaṅkamatha apakasseva kāyaṃ apakassa cittaṃ niccanavakā kulesu appagabbhā . Kassapo bhikkhave candūpamo kulāni upasaṅkamati apakasseva kāyaṃ apakassa cittaṃ niccanavako kulesu appagabbho.


             The Pali Tipitaka in Roman Character Volume 16 page 230-233. http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=464&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=464&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=464&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=464&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=464              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4121              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4121              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :