ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [435] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha    kho    aññataro    brāhmaṇo    yena    bhagavā   tenupasaṅkami
@Footnote: 1 Ma. Yu. cesaddo natthi .  2 Yu. anussaritāva .  3 Ma. atha kho te.
@Yu. atha te .  4 Ma. vāti.

--------------------------------------------------------------------------------------------- page218.

Upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca kīvabahukā nu kho bho gotama kappā abbhatītā atikkantāti . bahukā kho brāhmaṇa kappā abbhatītā atikkantā te na sukarā saṅkhātuṃ ettakā kappā iti vā ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā ettakāni kappasatasahassāni iti vāti . Sakkā pana bho gotama upamā kātunti. [436] Sakkā brāhmaṇāti bhagavā avoca seyyathāpi brāhmaṇa yato cāyaṃ gaṅgānadī pahoti yattha ca mahāsamuddaṃ appeti yā etasmiṃ 1- antare vālikā sā na sukarā saṅkhātuṃ ettakā vālikā iti vā ettakāni vālikasatāni iti vā ettakāni vālikasahassāni iti vā ettakāni vālikasatasahassāni iti vā 2- . tato bahutarā kho brāhmaṇa kappā abbhatītā atikkantā te na sukarā saṅkhātuṃ ettakā kappā iti vā ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā ettakāni kappasatasahassāni iti vā taṃ kissa hetu anamataggoyaṃ brāhmaṇa saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ evaṃ dīgharattaṃ kho brāhmaṇa dukkhaṃ paccanubhūtaṃ tippaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ kaṭasī vaḍḍhitā . @Footnote: 1 Yu. yā ca tasmiṃ . 2 Ma. vāti.

--------------------------------------------------------------------------------------------- page219.

Yāvañcidaṃ brāhmaṇa alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. [437] Evaṃ vutte so brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 217-219. http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=435&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=435&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=435&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=435&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=435              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3981              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3981              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :