ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [269]  Atha  kho  āyasmā  paviṭṭho  āyasmantaṃ  musilaṃ etadavoca
aññatreva   āvuso  musila  saddhāya  aññatra  ruciyā  aññatra  anussavā
aññatra       ākāraparivitakkā      aññatra      diṭṭhinijjhānakkhantiyā
atthāyasmato      musilassa      paccattameva     ñāṇaṃ     jātipaccayā
jarāmaraṇanti    .    aññatreva   āvuso   paviṭṭha   saddhāya   aññatra
ruciyā    aññatra    anussavā    aññatra   ākāraparivitakkā   aññatra
diṭṭhinijjhānakkhantiyā      ahametaṃ     jānāmi     ahametaṃ     passāmi
jātipaccayā jarāmaraṇanti.
     {269.1}   Aññatreva   āvuso  musila  saddhāya  aññatra  ruciyā
aññatra      anussavā      aññatra     ākāraparivitakkā     aññatra
diṭṭhinijjhānakkhantiyā    atthāyasmato    musilassa    paccattameva    ñāṇaṃ
bhavapaccayā   jātīti  .pe.  upādānapaccayā  bhavoti  ...  taṇhāpaccayā
upādānanti  ...  vedanāpaccayā  taṇhāti  ...  phassapaccayā  vedanāti
...   saḷāyatanapaccayā   phassoti   ...   nāmarūpapaccayā   saḷāyatananti
...  viññāṇapaccayā  nāmarūpanti  ...  saṅkhārapaccayā  viññāṇanti  ...
@Footnote: 1 Yu. musīlo. 2 Yu. saviṭṭho.
Avijjāpaccayā   saṅkhārāti   .   aññatreva   āvuso  paviṭṭha  saddhāya
aññatra    ruciyā    aññatra    anussavā   aññatra   ākāraparivitakkā
aññatra    diṭṭhinijjhānakkhantiyā   ahametaṃ   jānāmi   ahametaṃ   passāmi
avijjāpaccayā saṅkhārāti.



             The Pali Tipitaka in Roman Character Volume 16 page 140-141. http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=269&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=269&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=269&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=269&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=269              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3106              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3106              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :