ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [262]    Seyyathāpi    bhikkhave    āpānīyakaṃso   vaṇṇasampanno
gandhasampanno   rasasampanno   .  so  ca  kho  visena  saṃsaṭṭho  .  atha
puriso    āgaccheyya    ghammābhitatto   ghammapareto   kilanto   tasito
pipāsito  .  tamenaṃ  evaṃ  vadeyyuṃ  ayaṃ  te  ambho purisa āpānīyakaṃso
vaṇṇasampanno    gandhasampanno    rasasampanno   so   ca   kho   visena
saṃsaṭṭho   sace   ākaṅkhasi   piva   pivato   hi   kho   taṃ   chādessati
vaṇṇenapi   gandhenapi   rasenapi   pivitvā   ca   pana   tatonidānaṃ  maraṇaṃ
vā nigacchasi maraṇamattaṃ vā dukkhanti.
     {262.1}  Atha  kho  bhikkhave tassa purisassa evamassa sakkā kho me
ayaṃ   surā   pipāsitā  pānīyena  vā  vinetuṃ  dadhimaṇḍakena  vā  vinetuṃ
maṭṭhaloṇikāya  1-  vā  vinetuṃ  loṇasocirakena  vā vinetuṃ na tvevāhantaṃ
piveyyaṃ  yaṃ  mama  assa  dīgharattaṃ  ahitāya dukkhāyāti. So taṃ āpānīyakaṃsaṃ
paṭisaṅkhā  na  piveyya  paṭinissajjeyya  .  so  tatonidānaṃ  maraṇaṃ  vā na
nigaccheyya  maraṇamattaṃ  vā  dukkhaṃ  .  evameva  kho  bhikkhave ye hi keci
atītamaddhānaṃ   samaṇā   vā  brāhmaṇā  vā  yaṃ  loke  piyarūpaṃ  sātarūpaṃ
@Footnote: 1 Ma. bhaṭṭhaloṇikāya.

--------------------------------------------------------------------------------------------- page136.

Taṃ aniccato addakkhuṃ dukkhato addakkhuṃ anattato addakkhuṃ rogato addakkhuṃ bhayato addakkhuṃ te taṇhaṃ pajahiṃsu . ye taṇhaṃ pajahiṃsu te upadhiṃ pajahiṃsu ye upadhiṃ pajahiṃsu te dukkhaṃ pajahiṃsu ye dukkhaṃ pajahiṃsu te parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimucciṃsu dukkhasmāti vadāmi. {262.2} Ye hi keci bhikkhave anāgatamaddhānaṃ .pe. Etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato passanti dukkhato passanti anattato passanti rogato passanti bhayato passanti te taṇhaṃ pajahanti . ye taṇhaṃ pajahanti te upadhiṃ pajahanti ye upadhiṃ pajahanti te dukkhaṃ pajahanti ye dukkhaṃ pajahanti te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmīti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 135-136. http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=262&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=262&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=262&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=262&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=262              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3020              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3020              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :