¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [254]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   kurūsu  viharati
kammāsadammaṃ  nāma  kurūnaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   sammasatha   no   tumhe   bhikkhave   antaraṃ   sammasanti  .
Evaṃ   vutte   aññataro   bhikkhu  bhagavantaṃ  etadavoca  ahaṃ  kho  bhante
sammasāmi   antaraṃ   sammasanti   .   yathākathaṃ   pana  tvaṃ  bhikkhu  sammasasi
antaraṃ   sammasanti   .   atha   kho   so   bhikkhu  byākāsi  yathā  so
bhikkhu byākāsi na so bhikkhu bhagavato cittaṃ ārādhesi.
     [255]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
etassa   bhagavā   kālo   etassa   sugata   kālo  yaṃ  bhagavā  antaraṃ
sammasaṃ   bhāseyya  bhagavato  sutvā  bhikkhū  dhāressantīti  .  tenahānanda
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [256]   Bhagavā   etadavoca   idha   bhikkhave  bhikkhu  sammasamāno
sammasati    antaraṃ   sammasaṃ   yaṃ   kho   idaṃ   anekavidhaṃ   nānappakārakaṃ
dukkhaṃ   loke   uppajjati   jarāmaraṇaṃ  idaṃ  nu  1-  kho  dukkhaṃ  kiṃnidānaṃ
kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   kismiṃ   sati   jarāmaraṇaṃ   hotīti   .  so
sammasamāno   evaṃ   jānāti   yaṃ   kho   idaṃ  anekavidhaṃ  nānappakārakaṃ
@Footnote: 1 Ma. Yu. nusaddo natthi.
Dukkhaṃ    loke   uppajjati   jarāmaraṇaṃ   idaṃ   kho   dukkhaṃ   upadhinidānaṃ
upadhisamudayaṃ   upadhijātikaṃ   upadhippabhavaṃ   upadhismiṃ   sati   jarāmaraṇaṃ   hoti
upadhismiṃ   asati   jarāmaraṇaṃ   na  hotīti  .  so  jarāmaraṇañca  pajānāti
jarāmaraṇasamudayañca     pajānāti    jarāmaraṇanirodhañca    pajānāti    yā
ca    jarāmaraṇanirodhasāruppagāminī    paṭipadā    tañca   pajānāti   tathā
paṭipanno   ca   hoti   anudhammacārī   .   ayaṃ   vuccati  bhikkhave  bhikkhu
sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.
     [257]   Athāparaṃ   sammasamāno   sammasati   antaraṃ  sammasaṃ  upadhi
panāyaṃ   kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   kiṃsmiṃ   sati  upadhi
hoti   kismiṃ   asati   upadhi   na   hotīti   .  so  sammasamāno  evaṃ
jānāti     upadhi     taṇhānidāno     taṇhāsamudayo     taṇhājātiko
taṇhāpabhavo   taṇhāya   sati   upadhi   hoti   taṇhāya   asati  upadhi  na
hotīti    .    so    upadhiñca    pajānāti   upadhisamudayañca   pajānāti
upadhinirodhañca    pajānāti   yā   ca   upadhinirodhasāruppagāminī   paṭipadā
tañca  pajānāti  tathā  paṭipanno  ca  hoti  anudhammacārī  .  ayaṃ  vuccati
bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno upadhinirodhāya.
     [258]   Athāparaṃ   sammasamāno   sammasati  antaraṃ  sammasaṃ  taṇhā
panāyaṃ  kattha  uppajjamānā  uppajjati  kattha  nivīsamānā  nivīsatīti  1-.
So   sammasamāno   evaṃ   jānāti   yaṃ   kho  loke  piyarūpaṃ  sātarūpaṃ
etthesā    taṇhā    uppajjamānā    uppajjati   ettha   nivīsamānā
@Footnote: 1 Ma. Yu. nivisamānā nivisatīti. evamuparipi.
Nivīsati   .   kiñci   loke   piyarūpaṃ  sātarūpaṃ  .  cakkhuṃ  loke  piyarūpaṃ
sātarūpaṃ   .pe.   sotaṃ   loke   piyarūpaṃ  sātarūpaṃ  ...  ghānaṃ  loke
piyarūpaṃ  sātarūpaṃ  ...  jivhā  loke  piyarūpaṃ  sātarūpaṃ ... Kāyo loke
piyarūpaṃ  sātarūpaṃ  ...  mano  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     [259]  Ye  hi  keci  bhikkhave  atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   yaṃ  loke  piyarūpaṃ  sātarūpaṃ  taṃ  niccato  addakkhuṃ  sukhato  addakkhuṃ
attato    addakkhuṃ    ārogyato   addakkhuṃ   khemato   addakkhuṃ   te
taṇhaṃ   vaḍḍhesuṃ  .  ye  taṇhaṃ  vaḍḍhesuṃ  te  upadhiṃ  vaḍḍhesuṃ  ye  upadhiṃ
vaḍḍhesuṃ   te   dukkhaṃ   vaḍḍhesuṃ  ye  dukkhaṃ  vaḍḍhesuṃ  te  na  parimucciṃsu
jātiyā   jarāya   maraṇena   sokehi   paridevehi  dukkhehi  domanassehi
upāyāsehi na parimucciṃsu dukkhasmāti vadāmi.
     {259.1}   Ye   hi  keci  bhikkhave  anāgatamaddhānaṃ  samaṇā  vā
brāhmaṇā   vā   yaṃ   loke  piyarūpaṃ  sātarūpaṃ  taṃ  niccato  dakkhissanti
sukhato    dakkhissanti    attato   dakkhissanti   ārogyato   dakkhissanti
khemato  dakkhissanti  te  taṇhaṃ  vaḍḍhessanti  .  ye  taṇhaṃ  vaḍḍhessanti
te  upadhiṃ  vaḍḍhessanti  ye  upadhiṃ  vaḍḍhessanti  te  dukkhaṃ  vaḍḍhessanti
ye  dukkhaṃ  vaḍḍhessanti  te  na  parimuccissanti  jātiyā  jarāya  maraṇena
sokehi     paridevehi    dukkhehi    domanassehi    upāyāsehi    na
parimuccissanti dukkhasmāti vadāmi.
     {259.2}      Ye      hi     keci     bhikkhave     etarahi
Samaṇā   vā   brāhmaṇā  vā  yaṃ  loke  piyarūpaṃ  sātarūpaṃ  taṃ  niccato
passanti     sukhato     passanti     attato    passanti    ārogyato
passanti   khemato   passanti   te   taṇhaṃ   vaḍḍhenti   .   ye  taṇhaṃ
vaḍḍhenti   te   upadhiṃ   vaḍḍhenti   ye   upadhiṃ   vaḍḍhenti  te  dukkhaṃ
vaḍḍhenti   ye   dukkhaṃ   vaḍḍhenti  te  na  parimuccanti  jātiyā  jarāya
maraṇena    sokehi    paridevehi   dukkhehi   domanassehi   upāyāsehi
na parimuccanti dukkhasmāti vadāmi.
     [260]    Seyyathāpi    bhikkhave    āpānīyakaṃso   vaṇṇasampanno
gandhasampanno   rasasampanno   .  so  ca  kho  visena  saṃsaṭṭho  .  atha
puriso    āgaccheyya    ghammābhitatto   ghammapareto   kilanto   tasito
pipāsito  .  tamenaṃ  evaṃ  vadeyyuṃ  ayaṃ  te  ambho purisa āpānīyakaṃso
vaṇṇasampanno    gandhasampanno    rasasampanno   so   ca   kho   visena
saṃsaṭṭho   1-   sace   ākaṅkhasi   piva  pivato  hi  kho  taṃ  chādessati
vaṇṇenapi   gandhenapi   rasenapi   pivitvā   ca   pana   tatonidānaṃ  maraṇaṃ
vā   nigacchasi   maraṇamattaṃ   vā   dukkhanti   .   so   taṃ  āpānīyakaṃsaṃ
sahasā   appaṭisaṅkhā   piveyya   na  paṭinissajjeyya  .  so  tatonidānaṃ
maraṇaṃ  vā  nigaccheyya  maraṇamattaṃ  vā  dukkhaṃ  .  evameva  kho  bhikkhave
ye   hi   keci   atītamaddhānaṃ  samaṇā  vā  brāhmaṇā  vā  yaṃ  loke
piyarūpaṃ    sātarūpaṃ   .pe.   anāgatamaddhānaṃ   .pe.   etarahi   samaṇā
vā   brāhmaṇā  vā  yaṃ  loke  piyarūpaṃ  sātarūpaṃ  taṃ  niccato  passanti
@Footnote: 1 Yu. sampanno.
Sukhato   passanti   attato   passanti   ārogyato   passanti   khemato
passanti   te   taṇhaṃ   vaḍḍhenti   .  ye  taṇhaṃ  vaḍḍhenti  te  upadhiṃ
vaḍḍhenti   ye   upadhiṃ   vaḍḍhenti   te   dukkhaṃ   vaḍḍhenti  ye  dukkhaṃ
vaḍḍhenti   te   na   parimuccanti   jātiyā   jarāya   maraṇena  sokehi
paridevehi    dukkhehi    domanassehi    upāyāsehi    na   parimuccanti
dukkhasmāti vadāmi.
     [261]   Ye   ca  kho  keci  bhikkhave  atītamaddhānaṃ  samaṇā  vā
brāhmaṇā   vā   yaṃ   loke   piyarūpaṃ  sātarūpaṃ  taṃ  aniccato  addakkhuṃ
dukkhato    addakkhuṃ    anattato   addakkhuṃ   rogato   addakkhuṃ   bhayato
addakkhuṃ   te   taṇhaṃ  pajahiṃsu  .  ye  taṇhaṃ  pajahiṃsu  te  upadhiṃ  pajahiṃsu
ye  upadhiṃ  pajahiṃsu  te  dukkhaṃ  pajahiṃsu  ye  dukkhaṃ  pajahiṃsu  te  parimucciṃsu
jātiyā   jarāya   maraṇena   sokehi   paridevehi  dukkhehi  domanassehi
upāyāsehi parimucciṃsu dukkhasmāti vadāmi.
     {261.1}   Yepi  hi  keci  bhikkhave  anāgatamaddhānaṃ  samaṇā  vā
brāhmaṇā   vā   yaṃ  loke  piyarūpaṃ  sātarūpaṃ  taṃ  aniccato  dakkhissanti
dukkhato    dakkhissanti    anattato    dakkhissanti   rogato   dakkhissanti
bhayato   dakkhissanti   te   taṇhaṃ  pajahissanti  .  ye  taṇhaṃ  pajahissanti
.pe. Te parimuccanti dukkhasmāti vadāmi.
     {261.2}   Yepi   hi   keci   bhikkhave   etarahi   samaṇā  vā
brāhmaṇā   vā   yaṃ   loke   piyarūpaṃ  sātarūpaṃ  taṃ  aniccato  passanti
dukkhato     passanti     anattato     passanti     rogato    passanti
Bhayato   passanti   te   taṇhaṃ   pajahanti   .  ye  taṇhaṃ  pajahanti  te
upadhiṃ   pajahanti   ye   upadhiṃ   pajahanti  te  dukkhaṃ  pajahanti  ye  dukkhaṃ
pajahanti   te  parimuccanti  jātiyā  jarāya  maraṇena  sokehi  paridevehi
dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi.
     [262]    Seyyathāpi    bhikkhave    āpānīyakaṃso   vaṇṇasampanno
gandhasampanno   rasasampanno   .  so  ca  kho  visena  saṃsaṭṭho  .  atha
puriso    āgaccheyya    ghammābhitatto   ghammapareto   kilanto   tasito
pipāsito  .  tamenaṃ  evaṃ  vadeyyuṃ  ayaṃ  te  ambho purisa āpānīyakaṃso
vaṇṇasampanno    gandhasampanno    rasasampanno   so   ca   kho   visena
saṃsaṭṭho   sace   ākaṅkhasi   piva   pivato   hi   kho   taṃ   chādessati
vaṇṇenapi   gandhenapi   rasenapi   pivitvā   ca   pana   tatonidānaṃ  maraṇaṃ
vā nigacchasi maraṇamattaṃ vā dukkhanti.
     {262.1}  Atha  kho  bhikkhave tassa purisassa evamassa sakkā kho me
ayaṃ   surā   pipāsitā  pānīyena  vā  vinetuṃ  dadhimaṇḍakena  vā  vinetuṃ
maṭṭhaloṇikāya  1-  vā  vinetuṃ  loṇasocirakena  vā vinetuṃ na tvevāhantaṃ
piveyyaṃ  yaṃ  mama  assa  dīgharattaṃ  ahitāya dukkhāyāti. So taṃ āpānīyakaṃsaṃ
paṭisaṅkhā  na  piveyya  paṭinissajjeyya  .  so  tatonidānaṃ  maraṇaṃ  vā na
nigaccheyya  maraṇamattaṃ  vā  dukkhaṃ  .  evameva  kho  bhikkhave ye hi keci
atītamaddhānaṃ   samaṇā   vā  brāhmaṇā  vā  yaṃ  loke  piyarūpaṃ  sātarūpaṃ
@Footnote: 1 Ma. bhaṭṭhaloṇikāya.
Taṃ   aniccato   addakkhuṃ   dukkhato  addakkhuṃ  anattato  addakkhuṃ  rogato
addakkhuṃ  bhayato  addakkhuṃ  te  taṇhaṃ  pajahiṃsu  .  ye  taṇhaṃ  pajahiṃsu  te
upadhiṃ  pajahiṃsu  ye  upadhiṃ  pajahiṃsu  te  dukkhaṃ  pajahiṃsu  ye dukkhaṃ pajahiṃsu te
parimucciṃsu   jātiyā   jarāya   maraṇena   sokehi   paridevehi   dukkhehi
domanassehi upāyāsehi parimucciṃsu dukkhasmāti vadāmi.
     {262.2}  Ye  hi  keci  bhikkhave  anāgatamaddhānaṃ  .pe. Etarahi
samaṇā   vā  brāhmaṇā  vā  yaṃ  loke  piyarūpaṃ  sātarūpaṃ  taṃ  aniccato
passanti     dukkhato     passanti     anattato     passanti    rogato
passanti    bhayato   passanti   te   taṇhaṃ   pajahanti   .   ye   taṇhaṃ
pajahanti    te   upadhiṃ   pajahanti   ye   upadhiṃ   pajahanti   te   dukkhaṃ
pajahanti    ye   dukkhaṃ   pajahanti   te   parimuccanti   jātiyā   jarāya
maraṇena    sokehi    paridevehi   dukkhehi   domanassehi   upāyāsehi
parimuccanti dukkhasmāti vadāmīti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 130-136. http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=254&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=254&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=254&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=254&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=254              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3020              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3020              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒread Next itemread Last item chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]

Background color :