ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [137]  Sāvatthiyaṃ  viharati  ...  tatra  kho  .pe. Avijjāpaccayā
bhikkhave    saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [138]   Katamaṃ  jarāmaraṇaṃ  kassa  ca  panidaṃ  jarāmaraṇanti  iti  vā
Bhikkhave   yo  vadeyya  aññaṃ  jarāmaraṇaṃ  aññassa  ca  panidaṃ  jarāmaraṇanti
iti  vā  bhikkhave  yo  vadeyya  ubhayametaṃ  ekatthaṃ  byañjanameva nānaṃ.
Taṃ  jīvaṃ  taṃ  sarīranti  vā  bhikkhave  diṭṭhiyā  sati brahmacariyavāso na hoti
aññaṃ   jīvaṃ  aññaṃ  sarīranti  vā  bhikkhave  diṭṭhiyā  sati  brahmacariyavāso
na  hoti  .  ete  te  bhikkhave ubho ante anupagamma majjhena tathāgato
dhammaṃ  deseti  jātipaccayā  jarāmaraṇanti  .pe. Katamā jāti  ... Katamo
bhavo  ... Katamaṃ upādānaṃ ... Katamā taṇhā ... Katamā vedanā ... Katamo
phasso ... Katamaṃ saḷāyatanaṃ ... Katamaṃ nāmarūpaṃ ... Katamaṃ viññāṇaṃ ....
     [139]  Katame  saṅkhārā  kassa  ca  panime  saṅkhārāti  iti  vā
bhikkhave  yo  vadeyya  aññe  saṅkhārā  aññassa  ca  panime  saṅkhārāti
iti  vā  bhikkhave  yo  vadeyya  ubhayametaṃ  ekatthaṃ  byañjanameva nānaṃ.
Taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā  bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti
aññaṃ  jīvaṃ  aññaṃ  sarīraṃ  iti  vā  bhikkhave  diṭṭhiyā  sati brahmacariyavāso
na  hoti  .  ete  te  bhikkhave ubho ante anupagamma majjhena tathāgato
dhammaṃ deseti avijjāpaccayā saṅkhārā .pe.
     [140]  Avijjāya  tveva  bhikkhave asesavirāganirodhā yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni   kānici  kānici  katamaṃ  jarāmaraṇaṃ
kassa   ca   panidaṃ   jarāmaraṇaṃ   iti   vā  aññaṃ  jarāmaraṇaṃ  aññassa  ca
Panidaṃ  jarāmaraṇaṃ  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā  aññaṃ  jīvaṃ aññaṃ
sarīraṃ   iti   vā   sabbānissa   tāni   pahīnāni   bhavanti  ucchinnamūlāni
tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni.
     [141]  Avijjāya  tveva  bhikkhave asesavirāganirodhā yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni   kānici   kānici   katamā  jāti
.pe.  katamo  bhavo  ...  katamaṃ upādānaṃ ... Katamā taṇhā ... Katamā
vedanā  ...  katamo  phasso ... Katamaṃ saḷāyatanaṃ ... Katamaṃ nāmarūpaṃ ...
Katamaṃ viññāṇaṃ ....
     [142]  Avijjāya  tveva  bhikkhave asesavirāganirodhā yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni  kānici  kānici  katame  saṅkhārā
kassa   ca   panime   saṅkhārā   iti   vā   aññe  saṅkhārā  aññassa
ca  panime  saṅkhārā  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ
sarīraṃ   iti   vā   sabbānissa   tāni   pahīnāni   bhavanti  ucchinnamūlāni
tālāvatthukatāni     anabhāvaṅgatāni    āyatiṃ    anuppādadhammānīti   .
Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 75-77. http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=137&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=137&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=137&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=137&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=137              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1767              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1767              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :