ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [104]   Sāvatthiyaṃ   viharati  ...  atha  kho  kaḷārakhattiyo  bhikkhu
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā
sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   kaḷārakhattiyo  bhikkhu
āyasmantaṃ   sārīputtaṃ   etadavoca   moliyaphagguno   āvuso   sārīputta
bhikkhu   sikkhaṃ   paccakkhāya  hīnāyāvattoti  naha  1-  nūna  so  āyasmā
imasmiṃ     dhammavinaye    assāsamalatthāti    tenahāyasmā    sārīputto
imasmiṃ  dhammavinaye  assāsampattoti  .  na  khvāhaṃ  āvuso  kaṅkhāmīti.
Āyatiṃ panāvusoti. Na khvāhaṃ āvuso vicikicchāmīti.
     [105]   Atha   kho   kaḷārakhattiyo   bhikkhu   uṭṭhāyāsanā  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
@Footnote: 1 Ma. Yu. nahi.
Nisīdi   .   ekamantaṃ   nisinno   kho   kaḷārakhattiyo   bhikkhu   bhagavantaṃ
etadavoca    āyasmatā    bhante    sārīputtena    aññā   byākatā
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāmīti   .   atha   kho   bhagavā   aññataraṃ  bhikkhuṃ  āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   sārīputtaṃ  āmantehi  satthā  taṃ  āvuso
sārīputta   āmantetīti   .   evaṃ   bhanteti  kho  so  bhikkhu  bhagavato
paṭissutvā    yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ    sārīputtaṃ   etadavoca   satthā   taṃ   āvuso   sārīputta
āmantetīti    .   evamāvusoti   kho   āyasmā   sārīputto   tassa
bhikkhuno    paṭissutvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [106]   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  sārīputtaṃ  bhagavā
etadavoca   saccaṃ   kira   tayā   sārīputta   aññā   byākatā   khīṇā
jāti    vusitaṃ    brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti
pajānāmīti   .   na   kho  bhante  etehi  padehi  etehi  byañjanehi
attho  ca  1-  vuttoti  .  yenakenacipi  sārīputta  pariyāyena kulaputto
aññaṃ   byākaroti   atha   kho   byākataṃ   byākatato   daṭṭhabbanti  .
Nanu   ahampi   bhante   evaṃ   vadāmi  na  kho  bhante  etehi  padehi
etehi  byañjanehi  attho  ca  2-  vuttoti  .  sace taṃ sārīputta evaṃ
puccheyyuṃ   kathaṃ   jānatā   pana  tayā  āvuso  sārīputta  kathaṃ  passatā
@Footnote: 1-2 Ma. Yu. casaddo natthi.
Aññā    byākatā    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ
nāparaṃ    itthattāyāti    pajānāmīti   evaṃ   puṭṭho   tvaṃ   sārīputta
kinti   byākareyyāsīti   .   sace   maṃ   bhante  evaṃ  puccheyyuṃ  kathaṃ
jānatā   pana  tayā  āvuso  sārīputta  kathaṃ  passatā  aññā  byākatā
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāmīti   evaṃ   puṭṭhohaṃ   bhante   evaṃ  byākareyyaṃ  yaṃnidānāvuso
jāti   tassa   nidānassa   saṅkhayā  1-  khīṇasmiṃ  [2]-  khīṇamiti  viditvā
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāmīti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [107]  Sace  pana  taṃ  sārīputta  evaṃ  puccheyyuṃ  jāti panāvuso
sārīputta   kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavāti   evaṃ   puṭṭho
tvaṃ   sārīputta   kinti   byākareyyāsīti   .   sace  maṃ  bhante  evaṃ
puccheyyuṃ      jāti    panāvuso    sārīputta    kiṃnidānā    kiṃsamudayā
kiṃjātikā   kiṃpabhavāti   evaṃ   puṭṭhohaṃ  bhante  evaṃ  byākareyyaṃ  jāti
kho    āvuso    bhavanidānā    bhavasamudayā    bhavajātikā   bhavappabhavāti
evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [108]  Sace  pana  taṃ  sārīputta  evaṃ  puccheyyuṃ  bhavo panāvuso
sārīputta   kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavoti   evaṃ   puṭṭho
tvaṃ   sārīputta   kinti   byākareyyāsīti   .   sace  maṃ  bhante  evaṃ
puccheyyuṃ   bhavo   panāvuso   sārīputta   kiṃnidāno  kiṃsamudayo  kiṃjātiko
@Footnote: 1 Ma. Yu. khayā .    2 Ma. khīṇāmhīti viditaṃ. Yu. khīṇamīti viditaṃ.
Kiṃpabhavoti   evaṃ   puṭṭhohaṃ   bhante   evaṃ   byākareyyaṃ   bhavo   kho
āvuso      upādānanidāno      upādānasamudayo     upādānajātiko
upādānappabhavoti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [109]   Sace   pana   taṃ   sārīputta  evaṃ  puccheyyuṃ  upādānaṃ
panāvuso   sārīputta   kiṃnidānaṃ   .pe.   kiṃpabhavanti   evaṃ  puṭṭho  tvaṃ
sārīputta   kinti  byākareyyāsīti  .  sace  maṃ  bhante  evaṃ  puccheyyuṃ
upādānaṃ    panāvuso   sārīputta   kiṃnidānaṃ   .pe.   kiṃpabhavanti   evaṃ
puṭṭhohaṃ    bhante    evaṃ    byākareyyaṃ    upādānaṃ   kho   āvuso
taṇhānidānaṃ     .pe.     taṇhāpabhavanti    evaṃ    puṭṭhohaṃ    bhante
evaṃ byākareyyanti.
     [110]   Sace   pana   taṃ   sārīputta   evaṃ   puccheyyuṃ  taṇhā
panāvuso    sārīputta    kiṃnidānā    kiṃsamudayā    kiṃjātikā   kiṃpabhavāti
evaṃ  puṭṭho  tvaṃ  sārīputta  kinti  byākareyyāsīti  .  sace  maṃ bhante
evaṃ   puccheyyuṃ   taṇhā   panāvuso   sārīputta   kiṃnidānā   kiṃsamudayā
kiṃjātikā   kiṃpabhavāti   evaṃ  puṭṭhohaṃ  bhante  evaṃ  byākareyyaṃ  taṇhā
kho     āvuso     vedanānidānā    vedanāsamudayā    vedanājātikā
vedanāpabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [111]  Sace  pana  taṃ  sārīputta  evaṃ puccheyyuṃ vedanā panāvuso
sārīputta   kiṃnidānā   .pe.   kiṃpabhavāti   evaṃ  puṭṭho  tvaṃ  sārīputta
kinti   byākareyyāsīti   .  sace  maṃ  bhante  evaṃ  puccheyyuṃ  vedanā
Panāvuso    sārīputta   kiṃnidānā   .pe.   kiṃpabhavāti   evaṃ   puṭṭhohaṃ
bhante   evaṃ   byākareyyaṃ  vedanā  kho  āvuso  phassanidānā  .pe.
Phassappabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [112]   Sace  pana  taṃ  sārīputta  evaṃ  puccheyyuṃ  kathaṃ  jānato
pana   te   āvuso  sārīputta  kathaṃ  passato  yā  vedanāsu  nandi  sā
na   upaṭṭhāsīti  evaṃ  puṭṭho  tvaṃ  sārīputta  kinti  byākareyyāsīti .
Sace   maṃ   bhante   evaṃ   puccheyyuṃ  kathaṃ  jānato  pana  te  āvuso
sārīputta   kathaṃ   passato   yā   vedanāsu   nandi  sā  na  upaṭṭhāsīti
evaṃ   puṭṭho   ahaṃ   bhante   evaṃ   byākareyyaṃ   tisso  kho  imā
āvuso   vedanā   katamā   tisso   sukhā   vedanā   dukkhā  vedanā
adukkhamasukhā   vedanā   imā   kho   āvuso  tisso  vedanā  aniccā
yadaniccaṃ   taṃ   dukkhanti  viditaṃ  yā  vedanāsu  nandi  sā  na  upaṭṭhāsīti
evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.
     [113]   Sādhu  sādhu  sārīputta  ayampi  kho  sārīputta  pariyāyo
etasseva    atthassa   saṅkhittena   veyyākaraṇāya   yaṅkiñci   vedayitaṃ
taṃ  dukkhasminti  sace  pana  taṃ  sārīputta  evaṃ  puccheyyuṃ  kathaṃ  vimokkhā
pana   tayā   āvuso   sārīputta   aññā  byākatā  khīṇā  jāti  vusitaṃ
brahmacariyaṃ    kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāmīti   evaṃ
puṭṭho   tvaṃ   sārīputta   kinti   byākareyyāsīti  .  sace  maṃ  bhante
evaṃ   puccheyyuṃ   kathaṃ  vimokkhā  pana  tayā  āvuso  sārīputta  aññā
Byākatā    khīṇā    jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti   pajānāmīti  evaṃ  puṭṭho  ahaṃ  bhante  evaṃ  byākareyyaṃ
ajjhattavimokkhā   khvāhaṃ   āvuso  sabbupādānakkhayā  tathāsato  viharāmi
yathāsataṃ    viharantaṃ   āsavā   nānussavanti   attānañca   nāvajānāmīti
evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.
     [114]  Sādhu  sādhu  sārīputta  ayampi  1- kho sārīputta pariyāyo
etasseva   atthassa   saṅkhittena  veyyākaraṇāya  ye  āsavā  samaṇena
vuttā   tesvāhaṃ   na  kaṅkhāmi  te  me  pahīnāti  na  vicikicchāmīti .
Idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     [115]  Tatra  kho  āyasmā  sārīputto  acirapakkantassa  bhagavato
bhikkhū   āmantesi   pubbe   appaṭisaṃviditaṃ   maṃ   āvuso   bhagavā  paṭhamaṃ
pañhaṃ    apucchi   tassa   me   ahosi   dandhāyitattaṃ   yato   ca   kho
me   āvuso   bhagavā   paṭhamaṃ   pañhaṃ   anumodi   tassa  mayhaṃ  āvuso
etadahosi   divasañcepi   maṃ   bhagavā   etamatthaṃ  puccheyya  aññamaññehi
padehi    aññamaññehi    pariyāyehi    divasaṃpahaṃ    bhagavato    etamatthaṃ
byākareyyaṃ     aññamaññehi     padehi     aññamaññehi     pariyāyehi
rattiṃ   cepi   maṃ   bhagavā   etamatthaṃ   puccheyya   aññamaññehi  padehi
aññamaññehi   pariyāyehi   rattiṃpahaṃ  2-  bhagavato  etamatthaṃ  byākareyyaṃ
aññamaññehi     padehi     aññamaññehi    pariyāyehi    rattindivañcepi
maṃ   bhagavā   etamatthaṃ   puccheyya   aññamaññehi   padehi   aññamaññehi
@Footnote: 1 Yu. pisaddo natthī .   2 Ma. rattimpāhaṃ. evamuparipi.
Pariyāyehi      rattindivaṃpahaṃ     bhagavato     etamatthaṃ     byākareyyaṃ
aññamaññehi    padehi    aññamaññehi   pariyāyehi   dve   rattindivāni
cepi   maṃ   bhagavā   etamatthaṃ   puccheyya  .pe.  dve  rattindivānipahaṃ
bhagavato   etamatthaṃ   byākareyyaṃ   .pe.   tīṇi  rattindivāni  cepi  maṃ
bhagavā    etamatthaṃ   puccheyya   ...   tīṇi   rattindivānipahaṃ   bhagavato
etamatthaṃ  byākareyyaṃ  ...  cattāri  rattindivāni  cepi bhagavā etamatthaṃ
puccheyya  ...  cattāri  rattindivānipahaṃ  bhagavato  etamatthaṃ  byākareyyaṃ
...  pañca  rattindivāni  cepi  maṃ  bhagavā  etamatthaṃ puccheyya ... Pañca
rattindivānipahaṃ   bhagavato   etamatthaṃ  byākareyyaṃ  ...  cha  rattindivāni
cepi  maṃ  bhagavā  etamatthaṃ  puccheyya  ...  cha  rattindivānipahaṃ  bhagavato
etamatthaṃ  byākareyyaṃ  ...  satta  rattindivāni  cepi maṃ bhagavā etamatthaṃ
puccheyya    aññamaññehi    padehi    aññamaññehi    pariyāyehi   satta
rattindivānipahaṃ     bhagavato     etamatthaṃ    byākareyyaṃ    aññamaññehi
padehi aññamaññehi pariyāyehīti.
     [116]  Atha  kho  kaḷārakhattiyo  bhikkhu  uṭṭhāyāsanā  yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   kaḷārakhattiyo   bhikkhu   bhagavantaṃ   etadavoca
āyasmatā     bhante     sārīputtena    sīhanādo    nadito    pubbe
appaṭisaṃviditaṃ   maṃ   āvuso   bhagavā   paṭhamaṃ   pañhaṃ   apucchi  tassa  me
ahosi   dandhāyitattaṃ   yato  ca  kho  me  āvuso  bhagavā  paṭhamaṃ  pañhaṃ
Anumodi   tassa   mayhaṃ   āvuso   etadahosi   divasañcepi   maṃ  bhagavā
etamatthaṃ    puccheyya   aññamaññehi   padehi   aññamaññehi   pariyāyehi
divasaṃpahaṃ    bhagavato    etamatthaṃ    byākareyyaṃ    aññamaññehi   padehi
aññamaññehi   pariyāyehi   rattiṃ   cepi   .pe.   rattindivaṃ   cepi  maṃ
bhagavā  ...  dve rattindivāni cepi maṃ bhagavā ... Tīṇi ... Cattāri ...
Pañca   ...   cha  ...  satta  rattindivāni  cepi  maṃ  bhagavā  etamatthaṃ
puccheyya    aññamaññehi    padehi    aññamaññehi    pariyāyehi   satta
rattindivānipahaṃ     bhagavato     etamatthaṃ    byākareyyaṃ    aññamaññehi
padehi aññamaññehi pariyāyehīti.
     [117]  Sā  hi  bhikkhu  sārīputtassa  dhammadhātu  supaṭividdhā  yassā
dhammadhātuyā    supaṭividdhattā   divasañcepahaṃ   1-   sārīputtaṃ   etamatthaṃ
puccheyyaṃ    aññamaññehi    padehi   aññamaññehi   pariyāyehi   divasampi
me    sārīputto    etamatthaṃ    byākareyya    aññamaññehi    padehi
aññamaññehi   pariyāyehi   rattiṃ   cepahaṃ  sārīputtaṃ  etamatthaṃ  puccheyyaṃ
aññamaññehi     padehi     aññamaññehi    pariyāyehi    rattiṃpi    me
sārīputto   etamatthaṃ   byākareyya   .pe.  rattindivañcepahaṃ  sārīputtaṃ
etamatthaṃ   puccheyyaṃ   ...   rattindivampi   me   sārīputto  etamatthaṃ
byākareyya ... Dve rattindivāni cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ...
Dve   rattindivānipi  me  sārīputto  etamatthaṃ  byākareyya  ...  tīṇi
rattindivāni    cepahaṃ    sārīputtaṃ   etamatthaṃ   puccheyyaṃ   ...   tīṇi
@Footnote: 1 Ma. divasaṃ cepāhaṃ. evamuparipi.
Rattindivānipi   me   sārīputto   etamatthaṃ  byākareyya  ...  cattāri
rattindivāni   cepahaṃ   sārīputtaṃ   etamatthaṃ   puccheyyaṃ   ...  cattāri
rattindivānipi   me   sārīputto   etamatthaṃ   byākareyya   ...  pañca
rattindivāni    cepahaṃ   sārīputtaṃ   etamatthaṃ   puccheyyaṃ   ...   pañca
rattindivānipi  me  sārīputto  etamatthaṃ  byākareyya ... Cha rattindivāni
cepahaṃ   sārīputtaṃ   etamatthaṃ   puccheyyaṃ   ...  cha  rattindivānipi  me
sārīputto   etamatthaṃ   byākareyya   ...   satta  rattindivāni  cepahaṃ
sārīputtaṃ    etamatthaṃ    puccheyyaṃ   aññamaññehi   padehi   aññamaññehi
pariyāyehi   satta  rattindivānipi  me  sārīputto  etamatthaṃ  byākareyya
aññamaññehi padehi aññamaññehi pariyāyehīti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 59-67. http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=104&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=104&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=104&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=104&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=104              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1561              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1561              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :