ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                  Dutiyaṃ maccharisuttaṃ
     [86]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  atha  kho  sambahulā  satullapakāyikā  devatāyo abhikkantāya
rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā  yena  bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [87]   Ekamantaṃ   ṭhitā  kho  ekā  devatā  bhagavato  santike
@Footnote: 1 Ma. idamavoca bhagavā attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ
@katvā tatthevantaradhāyiṃsūti.
Imaṃ gāthaṃ abhāsi
              maccherā ca pamādā ca          evaṃ dānaṃ na dīyati
              puññamākaṅkhamānena          deyyaṃ hoti vijānatāti.
     [88]  Atha  kho  aparā  devatā  bhagavato  santike imā gāthāyo
abhāsi
              yasseva bhīto na dadāti maccharī tadeva adadato 1- bhayaṃ
              jighacchā ca pipāsā ca          yassa bhāyati maccharī
              tameva bālaṃ phusati                asmiṃ loke paramhi ca
              tasmā vineyya maccheraṃ         dajjā dānaṃ malābhibhū
              puññāni paralokasmiṃ         patiṭṭhā honti pāṇinanti.
     [89] Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi
              te matesu na miyyanti            addhānaṃva 2- sahāvajaṃ
              appasmiṃ ye pavecchanti       esa dhammo sanantano
              appasmeke pavecchanti       bahuneke na dicchare
              appasmā dakkhiṇā dinnā  sahassena samaṃ 3- mitāti.
     [90] Atha kho aparā devatā bhagavato  santike imā gāthāyo abhāsi
              duddadaṃ dadamānānaṃ             dukkaraṃ kamma kubbataṃ
              asanto nānukubbanti         sataṃ dhammo duranvayo
@Footnote: 1 Yu. tadevadādato. 2 Sī. Ma. Yu. panthānaṃva. 3 Sī. samappitāti.
              Tasmā satañca asatañca       nānā hoti ito gati
              asanto nirayaṃ yanti              santo saggaparāyanāti.
Atha   kho  aparā  devatā   bhagavantaṃ  etadavoca  kassa  nu  kho  bhagavā
subhāsitanti.
     [91] Sabbāsaṃ vo subhāsitaṃ pariyāyena apica mamāpi suṇātha
              dhammaṃ care yopi samuñjakaṃ 1- care
              dāraṃ ca posaṃ dadaṃ appakasmiṃ
              sataṃ sahassāna sahassayāginaṃ
              kalaṃpi nāgghanti tathāvidhassa teti.
     [92] Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi
              kenesa yañño vipulo mahaggato
              samena dinnassa na agghameti
              kathaṃ 2- sahassāna sahassayāginaṃ
              kalaṃpi nāgghanti tathāvidhassa teti.
     [93] Atha kho bhagavā taṃ devataṃ gāthāya ajjhabhāsi
              dadanti heke visame niviṭṭhā
              ghatvā 3- vadhitvā atha socayitvā
@Footnote: 1 Sī. Yu. samucchakaṃ. 2 Sī. Ma. Yu. sataṃ. 3 Sī. jhatvā. Yu. chetvā.
              Sā dakkhiṇā assumukhā sadaṇḍā
              samena dinnassa na agghameti
              evaṃ [1]- sahassāna sahassayāginaṃ
              kalaṃpi nāgghanti tathāvidhassa teti.



             The Pali Tipitaka in Roman Character Volume 15 page 25-28. http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=86&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=86&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=86&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=86&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=86              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1508              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1508              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :