ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                            Aṭṭhamaṃ parosahassasuttaṃ
     [747]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  mahatā  bhikkhusaṅghena  saddhiṃ  aḍḍhaterasehi  bhikkhusatehi  .  tena
kho   pana   samayena   bhagavā  bhikkhū  nibbānapaṭisaṃyuttāya  dhammiyā  kathāya
sandasseti  samādapeti  samuttejeti  sampahaṃseti . Te ca bhikkhū aṭṭhikatvā
manasikatvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti.
     [748]   Atha   kho   āyasmato  vaṅgīsassa  etadahosi  ayaṃ  kho
bhagavā    bhikkhū    nibbānapaṭisaṃyuttāya    dhammiyā    kathāya   sandasseti
samādapeti    samuttejeti    sampahaṃseti   te   ca   bhikkhū   aṭṭhikatvā
manasikatvā   sabbacetaso   samannāharitvā   ohitasotā   dhammaṃ   suṇanti
yannūnāhaṃ   bhagavantaṃ   sammukhā   sarūpāhi   gāthāhi   abhitthaveyyanti  .

--------------------------------------------------------------------------------------------- page283.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti . paṭibhātu taṃ vaṅgīsāti bhagavā avoca. [749] Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthavi parosahassa bhikkhūnaṃ sugataṃ payirupāsati desentaṃ virajaṃ dhammaṃ nibbānaṃ akutobhayaṃ suṇanti dhammaṃ vimalaṃ sammāsambuddhadesitaṃ sobhati vata sambuddho bhikkhusaṅghapurakkhato nāganāmosi bhagavā isīnaṃ isisattamo mahāmeghova hutvāna sāvake abhivassati divāvihārā nikkhamma satthudassanakāmatā 1- sāvako te mahāvīra pāde vandati vaṅgīsoti. Kiṃ nu te vaṅgīsa imā gāthāyo pubbe parivitakkitā udāhu ṭhānasova taṃ paṭibhantīti . na kho me bhante imā gāthāyo pubbe parivitakkitā atha kho ṭhānasova maṃ paṭibhantīti . tenahi taṃ vaṅgīsa bhiyyoso mattāya pubbe aparivitakkitā gāthāyo paṭibhantūti. [750] Evaṃ bhanteti kho āyasmā vaṅgīso bhagavato paṭissutvā @Footnote: 1 Ma. Yu. satthudassanakāmayatā.

--------------------------------------------------------------------------------------------- page284.

Bhiyyoso mattāya bhagavantaṃ pubbe aparivitakkitāhi gāthāhi abhitthavi ummaggasataṃ 1- mārassa abhibhuyya carasi pabhijja khīlāni taṃ passatha bandhapamuñcakaraṃ asitaṃ bhāgaso pavibhajjaṃ oghassa hi nittharaṇatthaṃ anekavihitaṃ maggaṃ akkhāsi tasmiṃ ce amate akkhāte dhammaddasā ṭhitā asaṃhirā pajjotakaro ativijjha dhammaṃ 2- sabbadiṭṭhīnaṃ atikkamamaddasa ñatvā ca sacchikatvā ca aggaṃ so desayi dasaṭṭhānaṃ evaṃ sudesite dhamme ko pamādo vijānataṃ [3]- tasmā hi tassa bhagavato sāsane appamatto sadā namassamanusikkheti.


             The Pali Tipitaka in Roman Character Volume 15 page 282-284. http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=747&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=747&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=747&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=747&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=747              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6849              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6849              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :