ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                              Dutiyaṃ udayasuttaṃ
     [677]    Sāvatthīnidānaṃ   .   atha   kho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena   udayassa   brāhmaṇassa   nivesanaṃ
tenupasaṅkami    .    atha   kho   udayo   brāhmaṇo   bhagavato   pattaṃ
odanena pūresi.
     [678]    Dutiyampi    kho    bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   yena   udayassa  brāhmaṇassa  nivesanaṃ  tenupasaṅkami .
Dutiyampi kho udayo brāhmaṇo bhagavato pattaṃ odanena pūresi.
     [679]    Tatiyampi    kho    bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   yena   udayassa  brāhmaṇassa  nivesanaṃ  tenupasaṅkami .
Tatiyampi   kho   udayo   brāhmaṇo  bhagavato  pattaṃ  odanena  pūretvā
bhagavantaṃ     etadavoca    pakaṭṭhakvāyaṃ    samaṇo    gotamo    punappunaṃ
āgacchatīti.
     [680] Punappunaṃ ceva vapanti bījaṃ
                punappunaṃ vassati devarājā
                punappunaṃ khettaṃ kasanti kassakā
                punappunaṃ dhaññamupenti raṭṭhaṃ
                punappunaṃ yācakā yācayanti
                punappunaṃ dānapatī dadanti
                punappunaṃ dānapatī daditvā
                punappunaṃ saggamupenti ṭhānaṃ
                punappunaṃ khīraṇikā duhanti
                punappunaṃ vaccho upeti mātaraṃ
                punappunaṃ kilamati phandati ca
                punappunaṃ gabbhamupeti mando
                punappunaṃ jāyati miyyati ca
                punappunaṃ sīvathikaṃ haranti
                maggañca laddhā apunabbhavāya
                punappunaṃ 1- jāyati bhūripaññoti.
     [681]   Evaṃ   vutte   udayo  brāhmaṇo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama  .pe.  upāsakaṃ  maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
@Footnote:3 Ma. Yu. nasaddo dissati.



             The Pali Tipitaka in Roman Character Volume 15 page 255-256. http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=677&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=677&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=677&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=677&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=677              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6338              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6338              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :