ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                   Dasamaṃ dutiyakokālikasuttaṃ
     [598]  Sāvatthiyaṃ  ...  atha  kho  kokāliko  bhikkhu  yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinno  kho  kokāliko  bhikkhu  bhagavantaṃ  etadavoca  pāpicchā
bhante sārīputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti.
@Footnote: 1 Ma. Yu. atha kiñcarahi. 2 Ma. Yu. kuṭhārī .  3 Ma. Yu. appamattatho.
@4 Ma. Yu. yamariyagarahī.
     [599]   Evaṃ   vutte  bhagavā  kokālikaṃ  bhikkhuṃ  etadavoca  mā
hevaṃ   kokālika  avaca  mā  hevaṃ  kokālika  avaca  pasādehi  kokālika
sārīputtamoggallānesu    cittaṃ    pesalā   sārīputtamoggallānāti  .
Dutiyampi   kho   kokāliko   bhikkhu   bhagavantaṃ   etadavoca  kiñcāpi  me
bhante   [1]-   saddhāyako  paccayako  atha  kho  pāpicchāva  sārīputta-
moggallānā   pāpakānaṃ   icchānaṃ   vasaṃ   gatāti   .   dutiyampi  kho
bhagavā   kokālikaṃ   bhikkhuṃ   etadavoca  mā  hevaṃ  kokālika  avaca  mā
hevaṃ   kokālika   avaca   pasādehi   kokālika   sārīputtamoggallānesu
cittaṃ   pesalā   sārīputtamoggallānāti   .   tatiyampi  kho  kokāliko
bhikkhu   bhagavantaṃ   etadavoca   .pe.  icchānaṃ  vasaṃ  gatāti  .  tatiyampi
kho    bhagavā    kokālikaṃ    bhikkhuṃ    etadavoca    .pe.    pesalā
sārīputtamoggallānāti.
     [600]   Atha   kho   kokāliko   bhikkhu   uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  .  acirapakkantassa ca kokālikassa
bhikkhuno    sāsapamattīhi    piḷakāhi    sabbo   kāyo   phuṭṭho   ahosi
sāsapamattiyo    hutvā    muggamattiyo    ahesuṃ   muggamattiyo   hutvā
kaḷāyamattiyo   ahesuṃ   kaḷāyamattiyo   hutvā   kolaṭṭhimattiyo   ahesuṃ
kolaṭṭhimattiyo    hutvā    kolamattiyo   ahesuṃ   kolamattiyo   hutvā
āmalakamattiyo    ahesuṃ   āmalakamattiyo   hutvā   veluvasalāṭukamattiyo
ahesuṃ      veluvasalāṭukamattiyo     hutvā     billamattiyo     ahesuṃ
@Footnote: 1 Ma. Yu. etthantare bhagavā saddhāyiko paccayikoti dissanti.
Billamattiyo    hutvā    pabhijjiṃsu    pubbañca   lohitañca   pagghariṃsu  .
Atha  kho  kokāliko  bhikkhu  teneva  ābādhena kālamakāsi. Kālakato ca
kokāliko   bhikkhu   padumanirayaṃ   upapajji   sārīputtamoggallānesu   cittaṃ
āghātetvā.
     [601]   Atha   kho   brahmā   sahampati   abhikkantāya   rattiyā
abhikkantavaṇṇo    kevalakappaṃ    jetavanaṃ   obhāsetvā   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi  .  ekamantaṃ  ṭhito  kho  brahmā  sahampati  bhagavantaṃ  etadavoca
kokāliko  bhante  bhikkhu  kālakato  1-  kālakato  ca  bhante kokāliko
bhikkhu      padumanirayaṃ     upapanno     sārīputtamoggallānesu     cittaṃ
āghātetvāti   .   idamavoca   brahmā  sahampati  idaṃ  vatvā  bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
     [602]  Atha  kho  bhagavā  tassā rattiyā accayena bhikkhū āmantesi
imaṃ    bhikkhave    rattiṃ    brahmā    sahampati   abhikkantāya   rattiyā
abhikkantavaṇṇo   kevalakappaṃ  jetavanaṃ  obhāsetvā  yenāhaṃ  tenupasaṅkami
upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhito
kho   bhikkhave   brahmā   sahampati   maṃ   etadavoca  kokāliko  bhante
bhikkhu   kālakato   kālakato   ca   bhante   kokāliko  bhikkhu  padumanirayaṃ
upapanno    sārīputtamoggallānesu    cittaṃ   āghātetvāti   idamavoca
@Footnote: 1 kālamakāsīti vā pāṭho.
Bhikkhave   brahmā   sahampati   idaṃ   vatvā   maṃ  abhivādetvā  padakkhiṇaṃ
katvā tatthevantaradhāyīti.
     [603]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
kīvadīghaṃ   nu   kho   bhante   padumaniraye   āyuppamāṇanti   .  dīghaṃ  kho
bhikkhu   padumaniraye   āyuppamāṇaṃ   taṃ   na   sukaraṃ   saṅkhātuṃ  ettakāni
vassāni   iti   vā   ettakāni   vassasatāni   iti   vā   ettakāni
vassasahassāni   iti   vā   ettakāni   vassasatasahassāni  iti  vāti .
Sakkā pana bhante upamā kātunti.
     [604]  Sakkā  bhikkhūti  bhagavā  avoca seyyathāpi bhikkhu vīsatikhāriko
kosalako  tilavāho  tato  puriso  vassasatassa  vassasatassa  1-  accayena
ekamekaṃ   tilaṃ   uddhareyya   khippataraṃ   kho   so   bhikkhu  vīsatikhāriko
kosalako    tilavāho    iminā    upakkamena    parikkhayaṃ    pariyādānaṃ
gaccheyya   na   tveva   eko   abbudo   nirayo   seyyathāpi   bhikkhu
vīsati    abbudā   nirayā   evameko   nirabbudo   nirayo   seyyathāpi
bhikkhu   vīsati   nirabbudā   nirayā  evameko  ababo  nirayo  seyyathāpi
bhikkhu   vīsati   ababā   nirayā   evameko   aṭaṭo  nirayo  seyyathāpi
bhikkhu   vīsati   aṭaṭā   nirayā   evameko   ahaho  nirayo  seyyathāpi
bhikkhu   vīsati   ahahā   nirayā   evameko   kumudo  nirayo  seyyathāpi
bhikkhu   vīsati   kumudā  nirayā  evameko  sogandhiko  nirayo  seyyathāpi
bhikkhu   vīsati   sogandhikā   nirayā   evameko   uppalako  2-  nirayo
@Footnote: 1 Yu. vassasahassassa. 2 Ma. Yu. uppalanirayo.
Seyyathāpi    bhikkhu   vīsati   uppalakā   nirayā   evameko   puṇḍarīko
nirayo    seyyathāpi    bhikkhu    vīsati   puṇḍarīkā   nirayā   evameko
padumo   nirayo   padumaṃ   kho   pana  bhikkhu  nirayaṃ  1-  kokāliko  bhikkhu
upapanno sārīputtamoggallānesu cittaṃ āghātetvāti.
     [605]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
         purisassa hi khātassa               kudhārī jāyate mukhe
         yāya chindati attānaṃ              bālo dubbhāsitaṃ bhaṇaṃ
         yo nindiyaṃ pasaṃsati                 taṃ vā nindati yo pasaṃsiyo
         vicināti mukhena so kaliṃ           kalinā tena sukhaṃ na vindati
         appamatto ayaṃ kali               yo akkhesu dhanaparājayo
                sabbassāpi sahāpi attanā
                ayameva mahantataro kali
                yo sugatesu manaṃ padosaye.
                Sataṃ sahassāna nirabbudānaṃ
                chattiṃsati pañca ca abbudāni
                yamariye garahī nirayaṃ upeti
                vācaṃ manañca paṇidhāya pāpakanti.
                          Paṭhamo vaggo.
@Footnote: 1 Ma. padume pana bhikkhu niraye. Yu. padumake ....
                           Tassuddānaṃ
                āyācanaṃ gāravo brahmadevo
                bako ca brahmā aparā ca diṭṭhi
                pamādakokālikatissako ca
                tudu ca brahmā aparo kokālikoti.
                           -------------



             The Pali Tipitaka in Roman Character Volume 15 page 219-224. http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=598&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=598&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=598&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=598&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=598              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5329              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5329              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :