ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                      Chaṭṭhaṃ pamādasuttaṃ
     [586]   Sāvatthīnidānaṃ   .   tena   kho   pana  samayena  bhagavā
divāvihāragato  hoti  paṭisallīno  .  atha  kho subrahmā ca paccekabrahmā
suddhāvāso    ca    paccekabrahmā    yena    bhagavā    tenupasaṅkamiṃsu
upasaṅkamitvā   paccekaṃ   dvārabāhaṃ   upanissāya   aṭṭhaṃsu  .  atha  kho
subrahmā    paccekabrahmā    suddhāvāsaṃ   paccekabrahmānaṃ   etadavoca
akālo    kho   tāva   mārisa   bhagavantaṃ   payirupāsituṃ   divāvihāragato
bhagavā  paṭisallīno  ca  amu  1-  ca  brahmaloko  iddho  ceva  phīto ca
brahmā    ca   tattha   pamādavihāraṃ   viharati   āyāma   mārisa   yena
so    brahmaloko    tenupasaṅkamissāma   upasaṅkamitvā   taṃ   brahmānaṃ
saṃvejeyyāmāti   .   evaṃ  mārisāti  kho  suddhāvāso  paccekabrahmā
subrahmuno    paccekabrahmuno   paccassosi   .   atha   kho   subrahmā
@Footnote: 1 Ma. Yu. asuko.
Paccekabrahmā    suddhāvāso   ca   paccekabrahmā   seyyathāpi   nāma
balavā   puriso   .pe.   evameva   bhagavato  purato  antarahitā  tasmiṃ
brahmaloke  pāturahesuṃ  .  addasā  kho  so  brahmā  te  brahmāno
dūratova   āgacchante   disvāna   te   brahmāno   etadavoca   handa
kuto   nu  tumhe  mārisā  āgacchathāti  .  atha  1-  kho  mayaṃ  mārisa
āgacchāma    tassa    bhagavato    arahato    sammāsambuddhassa   santikā
gacchasi   2-   pana   tvaṃ   mārisa   tassa   bhagavato  upaṭṭhānaṃ  arahato
sammāsambuddhassāti.



             The Pali Tipitaka in Roman Character Volume 15 page 215-216. http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=586&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=586&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=586&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=586&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=586              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5270              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5270              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :