ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Navamaṃ yaññasuttaṃ
     [349]   Sāvatthiyaṃ   ...   tena   kho   pana   samayena  rañño
pasenadikosalassa  mahāyañño  paccupaṭṭhito  hoti  .  pañca  ca  usabhasatāni
pañca   ca   vacchatarasatāni   pañca  ca  vacchatarisatāni  pañca  ca  ajasatāni
pañca   ca   urabbhasatāni   thūṇūpanītāni   honti   yaññatthāya  .  yepissa
te   honti   dāsāti  vā  2-  pessāti  vā  kammakarāti  vā  tepi
daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.
     [350]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
@Footnote: 1 Ma. itisaddo natthi .  2 Ma. dāsīti vāti īdiso pāṭho dissati.
Pattacīvaramādāya    sāvatthiṃ    piṇḍāya    pavisiṃsu    sāvatthiyaṃ   piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ  idha  bhante  rañño
pasenadikosalassa    mahāyañño    paccupaṭṭhito   hoti   1-   pañca   ca
usabhasatāni   pañca   ca  vacchatarasatāni  pañca  ca  vacchatarisatāni  pañca  ca
ajasatāni    pañca   ca   urabbhasatāni   thūṇūpanītāni   honti   yaññatthāya
yepissa  te  honti  2-  dāsāti  vā  pessāti  vā  kammakarāti  vā
tepi    daṇḍatajjitā    bhayatajjitā    assumukhā   rudamānā   parikammāni
karontīti.
     [351]  Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ imā
gāthāyo abhāsi
         assamedhaṃ purisamedhaṃ                      sammāpāsaṃ vājapeyyaṃ 3-
         niraggaḷaṃ mahāyaññā 4- mahārambhā   na te honti mahapphalā
         ajeḷakā ca gāvo ca                    vividhā yattha haññare
         na taṃ sammaggatā yaññaṃ               upayanti mahesino
         ye ca yaññā nirārambhā               yajantānukulaṃ sadā
         ajeḷakā ca gāvo ca                    vividhā nettha haññare
@Footnote: 1 Sī. ayaṃ pāṭho na dissati .  2 Sī. ayaṃ pāṭho na dissati .  3 A. rājapeyyaṃ.
@4 Ma. Yu. ayaṃ pāṭho na dissati.
         Etaṃ sammaggatā yaññaṃ                upayanti mahesino
         etaṃ yajetha medhāvī                        eso yañño mahapphalo
         etañhi yajamānassa                    seyyo hoti na pāpiyo
         yañño ca vipulo hoti                 pasīdanti ca devatāti.



             The Pali Tipitaka in Roman Character Volume 15 page 109-111. http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=349&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=349&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=349&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=349&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=349              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3504              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3504              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :