ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                         Navamaṃ susimasuttaṃ
     [303]   Sāvatthīnidānaṃ   .  atha  kho  āyasmā  ānando  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi  .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  ānandaṃ  bhagavā  etadavoca
tuyhaṃpi no ānanda sārīputto ruccatīti.
     {303.1} Kassa hi nāma bhante abālassa aduṭṭhassa amūḷhassa avipallattha-
cittassa  āyasmā  sārīputto  na  rucceyya  paṇḍito  bhante  āyasmā
Sārīputto    mahāpañño    bhante    āyasmā   sārīputto   puthupañño
bhante   āyasmā   sārīputto  hāsapañño  bhante  āyasmā  sārīputto
javanapañño   bhante   āyasmā  sārīputto  tikkhapañño  bhante  āyasmā
sārīputto   nibbedhikapañño   bhante   āyasmā   sārīputto   appiccho
bhante   āyasmā   sārīputto   santuṭṭho  bhante  āyasmā  sārīputto
pavivitto   bhante   āyasmā   sārīputto   asaṃsaṭṭho  bhante  āyasmā
sārīputto    āraddhaviriyo    bhante    āyasmā   sārīputto   vattā
bhante   āyasmā   sārīputto  vacanakkhamo  bhante  āyasmā  sārīputto
codako   bhante   āyasmā   sārīputto   pāpagarahī   bhante  āyasmā
sārīputto   kassa   hi   nāma   bhante   abālassa  aduṭṭhassa  amūḷhassa
avipallatthacittassa āyasmā sārīputto na rucceyyāti.
     [304]   Evametaṃ   ānanda  evametaṃ  ānanda  kassa  hi  nāma
ānanda     abālassa     aduṭṭhassa     amūḷhassa     avipallatthacittassa
sārīputto   na   rucceyya   paṇḍito   ānanda   sārīputto  mahāpañño
ānanda    sārīputto    puthupañño    ānanda   sārīputto   hāsapañño
ānanda    sārīputto    javanapañño   ānanda   sārīputto   tikkhapañño
ānanda   sārīputto   nibbedhikapañño   ānanda   sārīputto   appiccho
ānanda   sārīputto   santuṭṭho  ānanda  sārīputto  pavivitto  ānanda
sārīputto    asaṃsaṭṭho   ānanda   sārīputto   āraddhaviriyo   ānanda
sārīputto    vattā    ānanda    sārīputto    vacanakkhamo    ānanda
Sārīputto    codako    ānanda    sārīputto    pāpagarahī    ānanda
sārīputto   kassa   hi   nāma   ānanda  abālassa  aduṭṭhassa  amūḷhassa
avipallatthacittassa sārīputto na rucceyyāti.
     [305]   Atha   kho   susimo  devaputto  āyasmato  sārīputtassa
vaṇṇe    bhaññamāne    mahatiyā    devaputtaparisāya    parivuto    yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
aṭṭhāsi    .   ekamantaṃ   ṭhito   kho   susimo   devaputto   bhagavantaṃ
etadavoca   evametaṃ   bhagavā  evametaṃ  sugata  kassa  hi  nāma  bhante
abālassa     aduṭṭhassa     amūḷhassa     avipallatthacittassa    āyasmā
sārīputto    na   rucceyya   paṇḍito   bhante   āyasmā   sārīputto
.pe.   pāpagarahī  bhante  āyasmā  sārīputto  kassa  hi  nāma  bhante
abālassa     aduṭṭhassa     amūḷhassa     avipallatthacittassa    āyasmā
sārīputto   na   rucceyya  ahampi  hi  bhante  yañca  1-  devaputtaparisaṃ
upasaṅkamiṃ   etadeva  bahulaṃ  saddaṃ  suṇāmi  paṇḍito  āyasmā  sārīputto
mahāpañño    āyasmā    puthupañño   āyasmā   hāsapañño   āyasmā
javanapañño     āyasmā     tikkhapañño     āyasmā    nibbedhikapañño
āyasmā    appiccho    āyasmā    santuṭṭho    āyasmā   pavivitto
āyasmā  asaṃsaṭṭho  āyasmā  āraddhaviriyo  āyasmā  vattā  āyasmā
vacanakkhamo    āyasmā    codako    āyasmā    pāpagarahī   āyasmā
@Footnote: 1 Sī. Ma. Yu. yaññadeva.
Sārīputto   1-  kassa  hi  nāma  bhante  abālassa  aduṭṭhassa  amūḷhassa
avipallatthacittassa āyasmā sārīputto na rucceyyāti.
     [306]  Atha  kho  susimassa  devaputtassa  devaputtaparisā āyasmato
sārīputtassa   vaṇṇe   bhaññamāne   attamanā  pamuditā  pītisomanassajātā
uccāvacā vaṇṇanibhā upadaṃseti.
     [307]  Seyyathāpi  nāma  maṇiveḷuriyo  subho  jotimā 2- aṭṭhaṃso
suparikammakato   paṇḍukambale   nikkhitto  bhāsate  ca  tapate  ca  virocati
ca    evamevaṃ    susimassa    devaputtassa   devaputtaparisā   āyasmato
sārīputtassa   vaṇṇe   bhaññamāne   attamanā  pamuditā  pītisomanassajātā
uccāvacā vaṇṇanibhā upadaṃseti.
     [308]  Seyyathāpi  nāma  nekkhaṃ 3- jambonadaṃ dakkhena kammāraputtaṃ
ukkāmukhesu   kusalaṃ   sampahaṭṭhaṃ   4-  paṇḍukambale  nikkhittaṃ  bhāsate  ca
tapate   ca  virocati  ca  evamevaṃ  susimassa  devaputtassa  devaputtaparisā
.pe. Upadaṃseti.
     [309]  Seyyathāpi  nāma saradasamaye viddhe vigatavalāhake deve 5-
osadhitārakā   bhāsate   ca  tapate  ca  virocati  ca  evamevaṃ  susimassa
@Footnote: 1 Ma. Yu. itisaddo. dissati .  2 Po. Ma. Yu. jātimā .  3 Po. Ma. nikkhaṃ.
@4 Sī. Yu. dakkhakammāraputtena sukusalasampahaṭṭhaṃ. Ma. dakkhakammāraputtaukkāmukhesu
@kusalasampahaṭṭhaṃ .  5 Sī. seyyathāpi rattiyā paccūsasamayaṃ. Yu.
@seyyathāpi nāma rattiyā paccūsasamayaṃ.
Devaputtassa     devaputtaparisā     āyasmato    sārīputtassa    vaṇṇe
bhaññamāne     attamanā     pamuditā    pītisomanassajātā    uccāvacā
vaṇṇanibhā upadaṃseti.
     [310]  Seyyathāpi  nāma  saradasamaye  viddhe  vigatavalāhake deve
ādicco  nabhaṃ  abbhussukkamāno  1-  sabbaṃ ākāsagataṃ tamagataṃ 2- abhivihacca
bhāsate   ca   tapate   ca  virocati  ca  evamevaṃ  susimassa  devaputtassa
devaputtaparisā   āyasmato   sārīputtassa   vaṇṇe  bhaññamāne  attamanā
pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
     [311]  Atha  kho  susimo  devaputto  āyasmantaṃ sārīputtaṃ ārabbha
bhagavato santike imaṃ gāthaṃ abhāsi
                 paṇḍitoti samaññāto        sārīputto akodhano
                 appiccho sorato danto     satthuvaṇṇabhato isīti.
     [312]   Atha   kho  bhagavā  āyasmantaṃ  sārīputtaṃ  ārabbha  susimaṃ
devaputtaṃ gāthāya ajjhabhāsi 3-
                 paṇḍitoti samaññāto        sārīputto akodhano
                 appiccho sorato danto     kālaṃ kaṅkhati bhāvito 4- sudantoti.



             The Pali Tipitaka in Roman Character Volume 15 page 90-94. http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=303&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=303&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=303&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=303&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=303              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2947              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2947              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :