ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                       Sunakkhattasuttaṃ
     [67]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   tena   kho  pana  samayena  sambahulehi
bhikkhūhi    bhagavato   santike   aññā   byākatā   hoti   khīṇā   jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti.
     [68]   Assosi   kho   sunakkhatto  licchaviputto  sambahulehi  kira
bhikkhūhi    bhagavato   santike   aññā   byākatā   khīṇā   jāti   vusitaṃ
brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ  itthattāyāti  pajānāmāti  .  atha  kho
sunakkhatto    licchaviputto   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
sunakkhatto    licchaviputto   bhagavantaṃ   etadavoca   sutaṃ   metaṃ   bhante
sambahulehi   kira   bhikkhūhi   bhagavato   santike   aññā  byākatā  khīṇā
jāti   vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ  itthattāyāti  pajānāmāti
ye  te  [1]-  bhikkhū  bhagavato  santike  aññaṃ  byākaṃsu khīṇā jāti vusitaṃ
brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāmāti   kacci
te   bhante   bhikkhū   sammadeva  aññaṃ  byākaṃsu  udāhu  santetthekacce
bhikkhū adhimānena aññaṃ byākaṃsūti.
     [69]   Ye   te  sunakkhatta  bhikkhū  mama  santike  aññaṃ  byākaṃsu
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
@Footnote: 1 Ma. Yu. etthantare bhante iti dissati.
Pajānāmāti    santetthekacce    bhikkhū    sammadeva    aññaṃ   byākaṃsu
santi   panidhekacce   bhikkhū   adhimānenapi   aññaṃ   byākaṃsu   .   tatra
sunakkhatta    ye   te   bhikkhū   sammadeva   aññaṃ   byākaṃsu    tesantaṃ
tatheva   hoti   .   ye   pana   te  bhikkhū  adhimānena  aññaṃ  byākaṃsu
tatra   sunakkhatta   tathāgatassa  evaṃ  hoti  dhammaṃ  nesaṃ  desessanti .
Evañcettha   sunakkhatta   tathāgatassa  hoti  dhammaṃ  nesaṃ  desessanti .
Atha   ca   panidhekacce   moghapurisā   pañhaṃ  abhisaṅkharitvā  abhisaṅkharitvā
tathāgataṃ   upasaṅkamitvā   pucchanti   tatra   sunakkhatta   yampi  tathāgatassa
evaṃ   hoti   dhammaṃ   nesaṃ  desessanti  tassapi  hoti  aññathattanti .
Etassa  bhagavā  kālo  etassa  sugata  kālo  yaṃ  bhagavā dhammaṃ deseyya
bhagavato   sutvā   bhikkhū   dhāressantīti   .   tenahi  sunakkhatta  suṇāhi
sādhukaṃ   manasikarohi   bhāsissāmīti   .   evaṃ  bhanteti  kho  sunakkhatto
licchaviputto bhagavato paccassosi.
     [70]   Bhagavā  etadavoca  pañca  kho  ime  sunakkhatta  kāmaguṇā
katame   pañca   cakkhuviññeyyā   rūpā  iṭṭhā  kantā  manāpā  piyarūpā
kāmūpasañhitā   rajanīyā   sotaviññeyyā   saddā   ...  ghānaviññeyyā
gandhā  ...  jivhāviññeyyā  rasā ... Kāyaviññeyyā phoṭṭhabbā iṭṭhā
kantā   manāpā   piyarūpā  kāmūpasañhitā  rajanīyā  ime  kho  sunakkhatta
pañca kāmaguṇā.
     [71]   Ṭhānaṃ   kho   panetaṃ   sunakkhatta   vijjati  yaṃ  idhekacco
Purisapuggalo    lokāmisādhimutto   assa   .   lokāmisādhimuttassa   kho
sunakkhatta   purisapuggalassa   tappaṭirūpī   ceva  kathā  saṇṭhāti  tadanudhammañca
anuvitakketi     anuvicāreti     tañca    purisaṃ    bhajati    tena    ca
cittiṃ   1-  āpajjati  āneñjapaṭisaṃyuttāya  ca  pana  kathāya  kacchamānāya
na   sussusati   2-  na  ca  sotaṃ  odahati  na  aññā  cittaṃ  upaṭṭhapeti
na   ca   taṃ  purisaṃ  bhajati  na  ca  tena  cittiṃ  āpajjati  .  seyyathāpi
sunakkhatta   puriso   sakamhā   gāmā   vā   nigamā  vā  ciravippavuttho
assa   .   so   aññataraṃ  purisaṃ  passeyya  tamhā  gāmā  vā  nigamā
vā   acirapakkantaṃ  .  so  taṃ  purisaṃ  tassa  gāmassa  vā  nigamassa  vā
khemattañca   subhikkhattañca   appābādhattañca   puccheyya   .   tassa  so
puriso   tassa   gāmassa   vā   nigamassa   vā  khemattañca  subhikkhattañca
appābādhattañca   saṃseyya   .   taṃ  kiṃ  maññasi  sunakkhatta  api  nu  so
puriso   tassa   purisassa   sussuseyya   sotaṃ   odaheyya  aññā  cittaṃ
upaṭṭhapeyya   tañca   purisaṃ  bhajeyya  tena  ca  cittiṃ  āpajjeyyāti .
Evaṃ bhante.
     {71.1}  Evameva  kho  sunakkhatta  ṭhānametaṃ  vijjati yaṃ idhekacco
purisapuggalo    lokāmisādhimutto   assa   .   lokāmisādhimuttassa   kho
sunakkhatta   purisapuggalassa   tappaṭirūpī   ceva  kathā  saṇṭhāti  tadanudhammañca
anuvitakketi     anuvicāreti     tañca    purisaṃ    bhajati    tena    ca
cittiṃ   āpajjati   āneñjapaṭisaṃyuttāya   ca   pana   kathāya  kacchamānāya
@Footnote: 1 Sī. Ma. Yu. vittiṃ. evaṃ sabbattha ñātabbaṃ. 2 Ma. Yu. sussūsati.
Na   sussusati   na   sotaṃ  odahati  na  aññā  cittaṃ  upaṭṭhapeti  na  ca
taṃ   purisaṃ   bhajati   na   ca   tena  cittiṃ  āpajjati  .  so  evamassa
veditabbo [1]- lokāmisādhimutto purisapuggaloti.
     [72]   Ṭhānaṃ   kho   panetaṃ   sunakkhatta   vijjati  yaṃ  idhekacco
purisapuggalo    āneñjādhimutto   assa   .   āneñjādhimuttassa   kho
sunakkhatta   purisapuggalassa   tappaṭirūpī   ceva  kathā  saṇṭhāti  tadanudhammañca
anuvitakketi     anuvicāreti     tañca    purisaṃ    bhajati    tena    ca
cittiṃ   āpajjati   lokāmisapaṭisaṃyuttāya   ca   pana   kathāya  kacchamānāya
na   sussusati   na   sotaṃ  odahati  na  aññā  cittaṃ  upaṭṭhapeti  na  ca
taṃ  purisaṃ  bhajati  na  ca  tena  cittiṃ  āpajjati  .  seyyathāpi  sunakkhatta
paṇḍupalāso   bandhanā   pavutto   abhabbo   haritattāya   evameva  kho
sunakkhatta   āneñjādhimuttassa   purisapuggalassa   ye   lokāmisasaññojane
se   pavutte   so   evamassa   veditabbo   lokāmisasaññojanena   hi
kho visaṃyutto āneñjādhimutto purisapuggaloti.
     [73]   Ṭhānaṃ   kho   panetaṃ   sunakkhatta   vijjati  yaṃ  idhekacco
purisapuggalo  ākiñcaññāyatanādhimutto  assa  .  ākiñcaññāyatanādhimuttassa
kho      sunakkhatta     purisapuggalassa     tappaṭirūpī     ceva     kathā
saṇṭhāti   tadanudhammañca   anuvitakketi   anuvicāreti   tañca   purisaṃ  bhajati
tena   ca   cittiṃ   āpajjati   āneñjapaṭisaṃyuttāya   ca   pana   kathāya
kacchamānāya   na   sussusati   na   sotaṃ   odahati   na   aññā   cittaṃ
@Footnote: 1 Ma. etthantare āneñjasaṃyojanena hi kho visaṃyutto iti dissanti.
Upaṭṭhapeti   na   ca  taṃ  purisaṃ  bhajati  na  ca  tena  cittiṃ  āpajjati .
Seyyathāpi   sunakkhatta   puthusilā   dvedhā   bhinnā  appaṭisandhikā  hoti
evameva    kho    sunakkhatta   ākiñcaññāyatanādhimuttassa   purisapuggalassa
ye    āneñjasaññojane   se   bhinne   so   evamassa   veditabbo
āneñjasaññojanena    hi    kho    visaṃyutto   ākiñcaññāyatanādhimutto
purisapuggaloti.
     [74]  Ṭhānaṃ  kho  panetaṃ sunakkhatta vijjati yaṃ idhekacco purisapuggalo
nevasaññānāsaññāyatanādhimutto   assa   .   nevasaññānāsaññāyatanādhi-
muttassa  kho  sunakkhatta  purisapuggalassa  tappaṭirūpī  ceva  kathā  saṇṭhāti
tadanudhammañca  anuvitakketi  anuvicāreti  tañca  purisaṃ  bhajati  tena  ca cittiṃ
āpajjati   ākiñcaññāyatanapaṭisaṃyuttāya   ca  pana  kathāya  kacchamānāya  na
sussusati  na  sotaṃ  odahati  na  aññā cittaṃ upaṭṭhapeti na ca taṃ purisaṃ bhajati
na  ca  tena  cittiṃ  āpajjati  .  seyyathāpi sunakkhatta puriso manuññabhojanaṃ
bhuttāvī  chaḍḍeyya  .  taṃ  kiṃ  maññasi  sunakkhatta  api  nu  tassa  purisassa
tasmiṃ  bhatte  [1]-  sunakkhatta kamyatā assāti. No hetaṃ bhante taṃ kissa
hetu  aduñhi  bhante  bhattaṃ  paṭikkūlasammatanti  .  evameva  kho sunakkhatta
nevasaññānāsaññāyatanādhimuttassa   purisapuggalassa   ye   ākiñcaññāyatana-
saññojane   se   vante  so  evamassa  veditabbo  ākiñcaññāyatana-
saññojanena    hi    kho    visaṃyutto   nevasaññānāsaññāyatanādhimutto
@Footnote: 1 Ma. Yu. etthantare puna sotukamyatā iti dissati.
Purisapuggaloti.
     [75]  Ṭhānaṃ  kho  panetaṃ sunakkhatta vijjati yaṃ idhekacco purisapuggalo
sammānibbānādhimutto       assa      .      sammānibbānādhimuttassa
kho    sunakkhatta    purisapuggalassa    tappaṭirūpī   ceva   kathā   saṇṭhāti
tadanudhammañca   anuvitakketi   anuvicāreti   tañca   purisaṃ  bhajati  tena  ca
cittiṃ    āpajjati    nevasaññānāsaññāyatanasaṃyuttāya   ca   pana   kathāya
kacchamānāya   na   sussusati   na   sotaṃ   odahati   na   aññā   cittaṃ
upaṭṭhapeti   na   ca  taṃ  purisaṃ  bhajati  na  ca  tena  cittiṃ  āpajjati .
Seyyathāpi   sunakkhatta   tālo   matthakacchinno   abhabbo  puna  virūḷhiyā
evameva    kho    sunakkhatta    sammānibbānādhimuttassa    purisapuggalassa
ye    nevasaññānāsaññāyatanasaññojane    se   ucchinne   ucchinnamūle
tālāvatthukate   anabhāvaṅgate   āyatiṃ   anuppādadhamme   so  evamassa
veditabbo    nevasaññānāsaññāyatanasaññojanena    hi    kho   visaṃyutto
sammānibbānādhimutto purisapuggaloti.
     [76]  Ṭhānaṃ  kho  panetaṃ  sunakkhatta  vijjati yaṃ idhekaccassa bhikkhuno
evamassa    taṇhā    kho    sallaṃ   samaṇena   vuttaṃ   avijjāvisadoso
chandarāga   byāpādehi  1-  ruppati  taṃ  me  taṇhāsallaṃ  pahīnaṃ  apanīto
avijjāvisadoso   sammānibbānādhimuttohamasmīti   evamādi   assa   atthaṃ
samānaṃ   .   so   yāni   sammānibbānādhimuttassa   asappāyāni   tāni
anuyuñjeyya   .   asappāyaṃ   cakkhunā  rūpadassanaṃ  anuyuñjeyya  asappāyaṃ
@Footnote: 1 Ma. Yu. chanda ... pādena.
Sotena   saddaṃ   anuyuñjeyya   asappāyaṃ   ghānena   gandhaṃ  anuyuñjeyya
asappāyaṃ   jivhāya   rasaṃ   anuyuñjeyya   asappāyaṃ   kāyena  phoṭṭhabbaṃ
anuyuñjeyya    asappāyaṃ    manasā    dhammaṃ    anuyuñjeyya   .   tassa
asappāyaṃ   cakkhunā   rūpadassanaṃ   anuyuttassa   asappāyaṃ   sotena  saddaṃ
anuyuttassa   asappāyaṃ   ghānena   gandhaṃ   anuyuttassa  asappāyaṃ  jivhāya
rasaṃ   anuyuttassa   asappāyaṃ   kāyena   phoṭṭhabbaṃ  anuyuttassa  asappāyaṃ
manasā    dhammaṃ    anuyuttassa   rāgo   cittaṃ   anuddhaṃseyya   .   so
rāgānuddhaṃsitena    cittena   maraṇaṃ   vā   nigaccheyya   maraṇamattaṃ   vā
dukkhaṃ.
     {76.1}  Seyyathāpi  sunakkhatta  puriso sallena viddho assa savisena
gāḷhūpalepanena     tassa     mittāmaccā     ñātisālohitā    bhisakkaṃ
sallakattaṃ   upaṭṭhapeyyuṃ   .   tassa   so  bhisakko  sallakatto  satthena
vaṇamukhaṃ   parikanteyya   satthena   vaṇamukhaṃ   parikantetvā  esaniyā  sallaṃ
eseyya   esaniyā   sallaṃ   esitvā   sallaṃ   abbāheyya  apaneyya
visadosaṃ saupādisesaṃ anupādisesoti jānamāno 1-.
     {76.2} So evaṃ vadeyya ambho purisa ubbhahataṃ kho te sallaṃ apanīto
visadoso  anupādiseso  alañca te anantarāyāya sappāyāni ceva bhojanāni
bhuñjeyyāsi   mā   te  asappāyāni  bhojanāni  bhuñjato  vaṇo  assāvī
assa   kālena   kālañca   vaṇaṃ   dhoveyyāsi   kālena   kālaṃ  vaṇamukhaṃ
ālimpeyyāsi   mā   te  kālena  kālaṃ  vaṇaṃ  dhovato  kālena  kālaṃ
@Footnote: 1 Sī. maññamāno.
Vaṇamukhaṃ    ālimpato    pubbalohitaṃ    vaṇamukhaṃ    pariyonaddhi    mā   ca
vātātape   cārittaṃ  anuyuñji  mā  te  vātātape  cārittaṃ  anuyuttassa
rajosukaṃ    vaṇamukhaṃ    anuddhaṃsesi    vaṇānurakkhī    ca    ambho    purisa
vihareyyāsi   vaṇasāropīti  .  tassa  evamassa  ubbhahataṃ  kho  me  sallaṃ
apanīto   visadoso   anupādiseso   alañca   me   anantarāyāyāti .
So    asappāyāni   ceva   bhojanāni   bhuñjeyya   tassa   asappāyāni
bhojanāni   bhuñjato   vaṇo   assāvī   assa   na   ca   kālena  kālaṃ
vaṇaṃ   dhoveyya   na   ca   kālena   kālaṃ   vaṇamukhaṃ  ālimpeyya  tassa
na   kālena   kālaṃ   vaṇaṃ   dhovato   na   ca   kālena  kālaṃ  vaṇamukhaṃ
ālimpato    pubbalohitaṃ    vaṇamukhaṃ    pariyonaddheyya    vātātape   ca
cārittaṃ   anuyuñjeyya   tassa   vātātape  cārittaṃ  anuyuttassa  rajosukaṃ
vaṇamukhaṃ   anuddhaṃseyya   na   ca   vaṇānurakkhī   vihareyya   na  vaṇasāropi
tassa   imissāva   asappāyakiriyāya  asucivisadoso  apanīto  saupādiseso
tadubhayena vaṇo puthuttaṃ gaccheyya.
     {76.3}  So  puthuttaṃ  gatena  vaṇena maraṇaṃ vā nigaccheyya maraṇamattaṃ
vā  dukkhaṃ  evameva  kho sunakkhatta ṭhānametaṃ vijjati yaṃ idhekaccassa bhikkhuno
evamassa  taṇhā  kho  sallaṃ  samaṇena  vuttaṃ  avijjāvisadoso  chandarāga-
byāpādehi  ruppati  taṃ  me  taṇhāsallaṃ  pahīnaṃ  apanīto avijjāvisadoso
sammānibbānādhimuttohamasmīti  evamādi  assa  atthaṃ  samānaṃ  .  so yāni
sammānibbānādhimuttassa    asappāyāni    tāni   anuyuñjeyya   asappāyaṃ
Cakkhunā     rūpadassanaṃ     anuyuñjeyya    asappāyaṃ    sotena    saddaṃ
anuyuñjeyya    asappāyaṃ    ghānena    gandhaṃ    anuyuñjeyya   asappāyaṃ
jivhāya   rasaṃ   anuyuñjeyya   asappāyaṃ  kāyena  phoṭṭhabbaṃ  anuyuñjeyya
asappāyaṃ   manasā   dhammaṃ   anuyuñjeyya   .   tassa  asappāyaṃ  cakkhunā
rūpadassanaṃ   anuyuttassa   asappāyaṃ   sotena  saddaṃ  anuyuttassa  asappāyaṃ
ghānena    gandhaṃ    anuyuttassa   asappāyaṃ   jivhāya   rasaṃ   anuyuttassa
asappāyaṃ   kāyena   phoṭṭhabbaṃ   anuyuttassa   asappāyaṃ   manasā   dhammaṃ
anuyuttassa   so   rāgo   cittaṃ  anuddhaṃseyya  .  so  rāgānuddhaṃsitena
cittena   maraṇaṃ   vā   nigaccheyya  maraṇamattaṃ  vā  dukkhaṃ  .  maraṇañhetaṃ
sunakkhatta   ariyassa   vinaye   yo   sikkhaṃ  paccakkhāya  hīnāyāvattati .
Maraṇamattañhetaṃ   sunakkhatta   dukkhaṃ   yo   aññataraṃ   saṅkiliṭṭhaṃ   āpattiṃ
āpajjati.
     [77]  Ṭhānaṃ  kho  panetaṃ  sunakkhatta  vijjati yaṃ idhekaccassa bhikkhuno
evamassa    taṇhā    kho    sallaṃ   samaṇena   vuttaṃ   avijjāvisadoso
chandarāgabyāpādehi    ruppati   taṃ   me   taṇhāsallaṃ   pahīnaṃ   apanīto
avijjāvisadoso      sammānibbānādhimuttohamasmīti      .      sammā-
nibbānādhimuttasseva    sato    so    yāni    sammānibbānādhimuttassa
asappāyāni    tāni    nānuyuñjeyya    asappāyaṃ   cakkhunā   rūpadassanaṃ
nānuyuñjeyya  asappāyaṃ  sotena  saddaṃ  nānuyuñjeyya  asappāyaṃ  ghānena
gandhaṃ   nānuyuñjeyya   asappāyaṃ   jivhāya  rasaṃ  nānuyuñjeyya  asappāyaṃ
Kāyena     phoṭṭhabbaṃ     nānuyuñjeyya    asappāyaṃ    manasā    dhammaṃ
nānuyuñjeyya   .   tassa   asappāyaṃ   cakkhunā   rūpadassanaṃ  ananuyuttassa
asappāyaṃ    sotena   saddaṃ   ananuyuttassa   asappāyaṃ   ghānena   gandhaṃ
ananuyuttassa   asappāyaṃ   jivhāya   rasaṃ  ananuyuttassa  asappāyaṃ  kāyena
phoṭṭhabbaṃ   ananuyuttassa   asappāyaṃ   manasā   dhammaṃ  ananuyuttassa  rāgo
cittaṃ   nānuddhaṃseyya  .  so  na  rāgānuddhaṃsitena  cittena  neva  maraṇaṃ
vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ.
     {77.1}  Seyyathāpi  sunakkhatta  puriso sallena viddho assa savisena
gāḷhūpalepanena  .  tassa  mittāmaccā  ñātisālohitā  bhisakkaṃ  sallakattaṃ
upaṭṭhapeyyuṃ  .  tassa  so  bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya
satthena  sallaṃ  1-  vaṇamukhaṃ parikantetvā esaniyā sallaṃ eseyya esaniyā
sallaṃ   esitvā   sallaṃ   abbāheyya   apaneyya  visadosaṃ  anupādisesaṃ
anupādisesoti jānamāno.
     {77.2}  So evaṃ vadeyya ambho purisa ubbhataṃ kho te sallaṃ apanīto
visadoso   anupādiseso   alañca   te  anantarāyāya  sappāyāni  ceva
bhojanāni   bhuñjeyyāsi  mā  te  asappāyāni  bhojanāni  bhuñjato  vaṇo
assāvī  assa  kālena  kālañca  vaṇaṃ  dhoveyyāsi  kālena  kālaṃ vaṇamukhaṃ
ālimpeyyāsi  mā  te  [2]-  kālena kālaṃ vaṇaṃ dhovato [3]- kālena
kālaṃ  vaṇamukhaṃ  ālimpato  pubbalohitaṃ  vaṇamukhaṃ  pariyonaddhi mā ca vātātape
cārittaṃ  anuyuñji  mā  te  vātātape  cārittaṃ anuyuttassa rajosukaṃ vaṇamukhaṃ
@Footnote: 1 Ma. Yu. sallanti natthi .  2-3 Po. Ma. etthantare nasaddo dissati.
Anuddhaṃsesi vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropīti.
     {77.3}  Tassa  evamassa  ubbhataṃ  kho  me sallaṃ apanīto visadoso
anupādiseso   alañca   me  anantarāyāyāti  .  so  sappāyāni  ceva
bhojanāni    bhuñjeyya   tassa   sappāyāni   bhojanāni   bhuñjato   vaṇo
na   assāvī   assa   kālena   kālañca  vaṇaṃ  dhoveyya  kālena  kālaṃ
vaṇamukhaṃ   ālimpeyya   tassa   kālena   kālaṃ   vaṇaṃ   dhovato  kālena
kālaṃ    vaṇamukhaṃ   ālimpato   pubbalohitaṃ   vaṇamukhaṃ   na   pariyonaddheyya
na   ca   vātātape   cārittaṃ   anuyuñjeyya  tassa  vātātape  cārittaṃ
ananuyuttassa   rajo  sukaṃ  vaṇamukhaṃ  nānuddhaṃseyya  vaṇānurakkhī  ca  vihareyya
vaṇasāropī   tassa   imissāva   sappāyakiriyāya   asucivisadoso   apanīto
anupādiseso tadubhayena vaṇo virūheyya 1-.
     {77.4}  So  rūḷhena  vaṇena  sañchavinā neva maraṇaṃ vā nigaccheyya
na  maraṇamattaṃ  vā  dukkhaṃ  evameva  kho  sunakkhatta  ṭhānametaṃ  vijjati  yaṃ
panidhekaccassa   bhikkhuno   evamassa   taṇhā   kho  sallaṃ  samaṇena  vuttaṃ
avijjāvisadoso   chandarāgabyāpādehi  ruppati  taṃ  me  taṇhāsallaṃ  pahīnaṃ
apanīto      avijjāvisadoso      sammānibbānādhimuttohamasmīti     .
Sammānibbānādhimuttasseva    sato   so   yāni   sammānibbānādhimuttassa
asappāyāni   tāni   nānuyuñjeyya   asappāyaṃ   cakkhunā  rūpadassanaṃ  2-
nānuyuñjeyya   asappāyaṃ  sotena  saddaṃ  [3]-  nānuyuñjeyya  asappāyaṃ
ghānena  gandhaṃ  nānuyuñjeyya  asappāyaṃ jivhāya rasaṃ nānuyuñjeyya asappāyaṃ
@Footnote: 1 virūḷheyyāti yuttataraṃ .  2 Yu. rūpaṃ disvā nānuyuñjeyya.
@3 Yu. etthantare sutvā iti dissati.
Kāyena     phoṭṭhabbaṃ     nānuyuñjeyya    asappāyaṃ    manasā    dhammaṃ
nānuyuñjeyya   .   tassa   asappāyaṃ   cakkhunā   rūpadassanaṃ  ananuyuttassa
asappāyaṃ    sotena   saddaṃ   ananuyuttassa   asappāyaṃ   ghānena   gandhaṃ
ananuyuttassa   asappāyaṃ   jivhāya   rasaṃ  ananuyuttassa  asappāyaṃ  kāyena
phoṭṭhabbaṃ   ananuyuttassa   asappāyaṃ   manasā   dhammaṃ  ananuyuttassa  rāgo
cittaṃ   nānuddhaṃseyya  .  so  na  rāgānuddhaṃsitena  cittena  neva  maraṇaṃ
vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ.
     {77.5}  Upamā  kho me ayaṃ sunakkhatta katā atthaviññāpanāya 1-.
Ayamevettha  attho . Vaṇoti kho sunakkhatta channetaṃ ajjhattikānaṃ āyatanānaṃ
adhivacanaṃ  .  visadosoti  kho  sunakkhatta avijjāyetaṃ adhivacanaṃ. Sallanti kho
sunakkhatta   taṇhāyetaṃ   adhivacanaṃ   .   esanīti  kho  sunakkhatta  satiyetaṃ
adhivacanaṃ   .   satthanti  kho  sunakkhatta  ariyāyetaṃ  paññāya  adhivacanaṃ .
Bhisakko   sallakattoti   kho   sunakkhatta  tathāgatassetaṃ  adhivacanaṃ  arahato
sammāsambuddhassa   .   so   vata   sunakkhatta   bhikkhu  chasu  phassāyatanesu
saṃvutakārī    upadhi    dukkhamūlanti   iti   viditvā   nirupadhī   upadhisaṅkhaye
vimutto  upadhismiṃ  vā  kāyaṃ  upasaṃharissati  cittaṃ  vā  anuppadassatīti  2-
netaṃ ṭhānaṃ vijjati.
     {77.6}    Seyyathāpi   sunakkhatta   āpānīyakaṃso   vaṇṇasampanno
gandhasampanno    rasasampanno    so   ca   kho   visena   saṃsaṭṭho  .
Atha    puriso    āgaccheyya    jīvitukāmo    amaritukāmo    sukhakāmo
dukkhapaṭikkūlo   .   taṃ  kiṃ  maññasi  sunakkhatta  api  nu  so  puriso  amuṃ
@Footnote: 1 Ma. Yu. atthassa viññāpanāya .  2 Po. Ma. Yu. uppādessati.
Āpānīyakaṃsaṃ    piveyya    yaṃ    jaññā   imāhaṃ   pitvā   maraṇaṃ   vā
nigacchāmi maraṇamattaṃ vā dukkhanti. No hetaṃ bhante.
     [78]  Evameva  kho  sunakkhatta  so  vata  bhikkhu chasu phassāyatanesu
saṃvutakārī   upadhi   dukkhassa   mūlanti   .pe.   netaṃ   ṭhānaṃ  vijjati .
Seyyathāpi   sunakkhatta  āsīviso  ghoraviso  .  atha  puriso  āgaccheyya
jīvitukāmo   amaritukāmo   sukhakāmo   dukkhapaṭikkūlo   .  taṃ  kiṃ  maññasi
sunakkhatta    api   nu   so   puriso   amussa   āsīvisassa   ghoravisassa
hatthe   1-   vā   aṅguṭṭhaṃ   vā  dajjā  yaṃ  jaññā  imināhaṃ  daṭṭho
maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhanti. No hetaṃ bhante.
     [79]  Evameva  kho  sunakkhatta  so  vata  bhikkhu chasu phassāyatanesu
saṃvutakārī    upadhi    dukkhamūlanti   iti   viditvā   nirupadhī   upadhisaṅkhaye
vimutto  upadhismiṃ  vā  kāyaṃ  upasaṃharissati  cittaṃ  vā  anuppadassatīti  2-
netaṃ ṭhānaṃ vijjatīti.
     Idamavoca   bhagavā   attamano   sunakkhatto   licchaviputto  bhagavato
bhāsitaṃ abhinandīti.
                 Sunakkhattasuttaṃ niṭṭhitaṃ pañcamaṃ.
                       --------
@Footnote: 1 Ma. hatthaṃ vā aṅguṭṭhaṃ vā yuñjeyya. Yu. hatthaṃ vā aṅguṭṭhaṃ vā dajjā.
@2 Po. Ma. Yu. uppādessati.



             The Pali Tipitaka in Roman Character Volume 14 page 61-73. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=67&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=67&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=67&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=67&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=869              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=869              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :