ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                     Saḷāyatanavibhaṅgasuttaṃ
     [617]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   saḷāyatanavibhaṅgaṃ   vo   bhikkhave   desissāmi   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evambhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [618]    Bhagavā    etadavoca    cha   ajjhattikāni   āyatanāni
veditabbāni   cha   bāhirāni   āyatanāni  veditabbāni  cha  viññāṇakāyā
veditabbā    cha    phassakāyā    veditabbā   aṭṭhārasa   manopavicārā
veditabbā     chattiṃsa     sattapadā    veditabbā    tatrīdaṃ    nissāya
idaṃ   pajahatha   tayo   satipaṭṭhānā  yadariyo  sevati  yadariyo  sevamāno
satthā    gaṇamanusāsitumarahati    so   vuccati   yoggācariyānaṃ   anuttaro
purisadammasārathīti ayamuddeso saḷāyatanavibhaṅgassa.
     [619]   Cha   ajjhattikāni   āyatanāni   veditabbānīti  iti  kho
panetaṃ   vuttaṃ   .   kiñcetaṃ  paṭicca  vuttaṃ  .  cakkhvāyatanaṃ  sotāyatanaṃ
ghānāyatanaṃ   jivhāyatanaṃ   kāyāyatanaṃ   manāyatanaṃ   .   cha   ajjhattikāni
āyatanāni veditabbānīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [620]  Cha  bāhirāni  āyatanāni  veditabbānīti  iti  kho  panetaṃ
Vuttaṃ   .   kiñcetaṃ  paṭicca  vuttaṃ  .  rūpāyatanaṃ  saddāyatanaṃ  gandhāyatanaṃ
rasāyatanaṃ   phoṭṭhabbāyatanaṃ   dhammāyatanaṃ   .   cha   bāhirāni  āyatanāni
veditabbānīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [621]  Cha  viññāṇakāyā  veditabbāti  iti  kho  panetaṃ  vuttaṃ.
Kiñcetaṃ   paṭicca   vuttaṃ   .   cakkhuviññāṇaṃ   sotaviññāṇaṃ   ghānaviññāṇaṃ
jivhāviññāṇaṃ    kāyaviññāṇaṃ    manoviññāṇaṃ    .    cha   viññāṇakāyā
veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [622]   Cha  phassakāyā  veditabbāti  iti  kho  panetaṃ  vuttaṃ .
Kiñcetaṃ   paṭicca   vuttaṃ   .  cakkhusamphasso  sotasamphasso  ghānasamphasso
jivhāsamphasso       kāyasamphasso      manosamphasso      .      cha
phassakāyā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [623]   Aṭṭhārasa   manopavicārā  veditabbāti  iti  kho  panetaṃ
vuttaṃ  .  kiñcetaṃ  paṭicca  vuttaṃ  .  cakkhunā  rūpaṃ disvā somanassaṭṭhānīyaṃ
rūpaṃ    upavicarati    domanassaṭṭhānīyaṃ    rūpaṃ   upavicarati   upekkhaṭṭhānīyaṃ
rūpaṃ  upavicarati  .  sotena  saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
viññāya    somanassaṭṭhānīyaṃ   dhammaṃ   upavicarati   domanassaṭṭhānīyaṃ   dhammaṃ
upavicarati  upekkhaṭṭhānīyaṃ  dhammaṃ  upavicarati  .  iti  cha  somanassūpavicārā
cha   domanassūpavicārā   cha  upekkhūpavicārā  .  aṭṭhārasa  manopavicārā
veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [624]  Chattiṃsa  sattapadā  veditabbāti  iti  kho  panetaṃ  vuttaṃ.
Kiñcetaṃ  paṭicca  vuttaṃ  .  cha  gehasitāni  somanassāni  cha nekkhammasitāni
somanassāni    cha    gehasitāni    domanassāni    cha    nekkhammasitāni
domanassāni cha gehasitā upekkhā cha nekkhammasitā upekkhā.
     [625]  Tattha  katamāni cha gehasitāni somanassāni. Cakkhuviññeyyānaṃ
rūpānaṃ       iṭṭhānaṃ       kantānaṃ       manāpānaṃ       manoramānaṃ
lokāmisapaṭisaṃyuttānaṃ   paṭilābhaṃ   vā   paṭilābhato   samanupassato   pubbe
vā    paṭiladdhapubbaṃ   atītaṃ   niruddhaṃ   vipariṇataṃ   samanussarato   uppajjati
somanassaṃ   yaṃ   evarūpaṃ   somanassaṃ  idaṃ  vuccati  gehasitaṃ  somanassaṃ .
Sotaviññeyyānaṃ  saddānaṃ  ...  ghānaviññeyyānaṃ  gandhānaṃ  ...  jivhā-
viññeyyānaṃ   rasānaṃ  ...  kāyaviññeyyānaṃ  phoṭṭhabbānaṃ  ...  mano-
viññeyyānaṃ    dhammānaṃ    iṭṭhānaṃ    kantānaṃ   manāpānaṃ   manoramānaṃ
lokāmisapaṭisaṃyuttānaṃ   paṭilābhaṃ   vā   paṭilābhato   samanupassato   pubbe
vā    paṭiladdhapubbaṃ   atītaṃ   niruddhaṃ   vipariṇataṃ   samanussarato   uppajjati
somanassaṃ   yaṃ   evarūpaṃ   somanassaṃ  idaṃ  vuccati  gehasitaṃ  somanassaṃ .
Imāni cha gehasitāni somanassāni.
     [626]  Tattha  katamāni  cha  nekkhammasitāni  somanassāni . Rūpānaṃ
tveva   aniccataṃ   viditvā   vipariṇāmavirāganirodhaṃ   pubbe   ceva  rūpā
etarahi   ca   sabbe   te   rūpā   aniccā   dukkhā  vipariṇāmadhammāti
evametaṃ    yathābhūtaṃ    sammappaññāya    passato   uppajjati   somanassaṃ
Yaṃ    evarūpaṃ   somanassaṃ   idaṃ   vuccati   nekkhammasitaṃ   somanassaṃ  .
Saddānaṃ   tveva   .pe.   gandhānaṃ  tveva  ...  rasānaṃ  tveva  ...
Phoṭṭhabbānaṃ    tveva    ...    dhammānaṃ   tveva   aniccataṃ   viditvā
vipariṇāmavirāganirodhaṃ  pubbe  ceva  dhammā  etarahi  ca  sabbe te dhammā
aniccā   dukkhā   vipariṇāmadhammāti   evametaṃ   yathābhūtaṃ   sammappaññāya
passato   uppajjati   somanassaṃ   yaṃ   evarūpaṃ   somanassaṃ   idaṃ  vuccati
nekkhammasitaṃ somanassaṃ. Imāni cha nekkhammasitāni somanassāni.
     [627]  Tattha  katamāni cha gehasitāni domanassāni. Cakkhuviññeyyānaṃ
rūpānaṃ   iṭṭhānaṃ   kantānaṃ   manāpānaṃ   manoramānaṃ  lokāmisapaṭisaṃyuttānaṃ
appaṭilābhaṃ       vā      appaṭilābhato      samanupassato      pubbe
vā   appaṭiladdhapubbaṃ   atītaṃ   niruddhaṃ   vipariṇataṃ   samanussarato  uppajjati
domanassaṃ   yaṃ   evarūpaṃ   domanassaṃ  idaṃ  vuccati  gehasitaṃ  domanassaṃ .
Sotaviññeyyānaṃ  saddānaṃ  ...  ghānaviññeyyānaṃ  gandhānaṃ  ...  jivhā-
viññeyyānaṃ   rasānaṃ  ...  kāyaviññeyyānaṃ  phoṭṭhabbānaṃ  ...  mano-
viññeyyānaṃ    dhammānaṃ    iṭṭhānaṃ    kantānaṃ   manāpānaṃ   manoramānaṃ
lokāmisapaṭisaṃyuttānaṃ    appaṭilābhaṃ    vā    appaṭilābhato   samanupassato
pubbe    vā   appaṭiladdhapubbaṃ   atītaṃ   niruddhaṃ   vipariṇataṃ   samanussarato
uppajjati   domanassaṃ   yaṃ   evarūpaṃ   domanassaṃ   idaṃ   vuccati  gehasitaṃ
domanassaṃ. Imāni cha gehasitāni domanassāni.
     [628]   Tattha   katamāni   cha   nekkhammasitāni   domanassāni .
Rūpānaṃ    tveva    aniccataṃ    viditvā    vipariṇāmavirāganirodhaṃ   pubbe
ceva  rūpā  etarahi  ca  sabbe  te rūpā aniccā dukkhā vipariṇāmadhammāti
evametaṃ    yathābhūtaṃ    sammappaññāya   disvā   anuttaresu   vimokkhesu
pihaṃ    upaṭṭhāpeti    kadāssu    1-   nāmahaṃ   tadāyatanaṃ   upasampajja
viharissāmi   yadariyā   etarahi   āyatanaṃ   upasampajja   viharantīti   iti
anuttaresu    vimokkhesu    pihaṃ   upaṭṭhāpayato   uppajjati   pihapaccayā
domanassaṃ    yaṃ    evarūpaṃ    domanassaṃ    idaṃ    vuccati   nekkhammasitaṃ
domanassaṃ   .  saddānaṃ  tveva  ...  rasānaṃ  tveva  ...  phoṭṭhabbānaṃ
tveva  ...  dhammānaṃ  tveva  aniccataṃ  viditvā  vipariṇāma  virāga nirodhaṃ
pubbe   ceva  dhammā  etarahi  ca  sabbe  te  dhammā  aniccā  dukkhā
vipariṇāmadhammāti   evametaṃ   yathābhūtaṃ   sammappaññāya  disvā  anuttaresu
vimokkhesu  pihaṃ  upaṭṭhāpeti  kadāssu  2-  nāmahaṃ  tadāyatanaṃ  upasampajja
viharissāmi   yadariyā   etarahi   āyatanaṃ   upasampajja   viharantīti   iti
anuttaresu    vimokkhesu    pihaṃ   upaṭṭhāpayato   uppajjati   pihapaccayā
domanassaṃ    yaṃ    evarūpaṃ    domanassaṃ    idaṃ    vuccati   nekkhammasitaṃ
domanassaṃ. Imāni cha nekkhammasitāni domanassāni.
     [629]  Tattha  katamā  cha  gehasitā upekkhā. Cakkhunā rūpaṃ disvā
uppajjati   upekkhā   bālassa  mūḷhassa  [3]-  puthujjanassa  anodhijinassa
avipākajinassa       anādīnavadassāvino      assutavato      puthujjanassa
yā   evarūpā   upekkhā  rūpaṃ  sā  nātivattati  tasmā  sā  upekkhā
@Footnote: 1-2 Po. Ma. kudāssu .  3 Po. etthantare mandassāti atthi.
Gehasitāti   vuccati   .   sotena   saddaṃ  sutvā  ...  ghānena  gandhaṃ
ghāyitvā  ...  jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ...
Manasā    dhammaṃ    viññāya    uppajjati   upekkhā   bālassa   mūḷhassa
[1]-    Puthujjanassa    anodhijinassa   avipākajinassa   anādīnavadassāvino
assutavato   puthujjanassa  yā  evarūpā  upekkhā  dhammaṃ  sā  nātivattati
tasmā   sā   upekkhā   gehasitāti   vuccati   .  imā  cha  gehasitā
upekkhā.
     [630]   Tattha   katamā   cha  nekkhammasitā  upekkhā  .  rūpānaṃ
tveva   aniccataṃ   viditvā   vipariṇāmavirāganirodhaṃ   pubbe   ceva  rūpā
etarahi   ca   sabbe   te   rūpā   aniccā   dukkhā  vipariṇāmadhammāti
evametaṃ    yathābhūtaṃ    sammappaññāya    passato   uppajjati   upekkhā
yā   evarūpā   upekkhā  rūpaṃ  sā  nātivattati  tasmā  sā  upekkhā
nekkhammasitāti  vuccati  .  saddānaṃ  tveva  ...  gandhānaṃ  tveva  ...
Rasānaṃ  tveva  ...  phoṭṭhabbānaṃ  tveva  ...  dhammānaṃ  tveva aniccataṃ
viditvā    vipariṇāmavirāganirodhaṃ   pubbe   ceva   dhammā   etarahi   ca
sabbe  te  dhammā  aniccā  dukkhā  vipariṇāmadhammāti  evametaṃ  yathābhūtaṃ
sammappaññāya     passato    uppajjati    upekkhā    yā    evarūpā
upekkhā   dhammaṃ  sā  nātivattati  tasmā  sā  upekkhā  nekkhammasitāti
vuccati   .   imā   cha   nekkhammasitā  upekkhā  .  chattiṃsa  sattapadā
veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
@Footnote: 1 Po. etthantare mandassāti atthi.
     [631]  Tatrīdaṃ  nissāya  idaṃ  pajahathāti  iti  kho  panetaṃ vuttaṃ.
Kiñcetaṃ   paṭicca   vuttaṃ   .   tatra  bhikkhave  yāni  cha  nekkhammasitāni
somanassāni   tāni   nissāya   tāni   āgamma   yāni   cha  gehasitāni
somanassāni   tāni   pajahatha   tāni   samatikkamatha   evametesaṃ   pahānaṃ
hoti   evametesaṃ   samatikkamo   hoti   .   tatra  bhikkhave  yāni  cha
nekkhammasitāni   domanassāni   tāni   nissāya  tāni  āgamma  yāni  cha
gehasitāni   domanassāni   tāni   pajahatha  tāni  samatikkamatha  evametesaṃ
pahānaṃ   hoti   evametesaṃ   samatikkamo   hoti   .   tatra   bhikkhave
yā   cha   nekkhammasitā  upekkhā  tā  nissāya  tā  āgamma  yā  cha
gehasitā    upekkhā    tā   pajahatha   tā   samatikkamatha   evametāsaṃ
pahānaṃ   hoti   evametāsaṃ  samatikkamo  hoti  .  tatra  bhikkhave  yāni
cha   nekkhammasitāni   somanassāni   tāni  nissāya  tāni  āgamma  yāni
cha    nekkhammasitāni   domanassāni   tāni   pajahatha   tāni   samatikkamatha
evametesaṃ   pahānaṃ   hoti   evametesaṃ   samatikkamo  hoti  .  tatra
bhikkhave   yā   cha  nekkhammasitā  upekkhā  tā  nissāya  tā  āgamma
yāni   cha   nekkhammasitāni  somanassāni  tāni  pajahatha  tāni  samatikkamatha
evametesaṃ pahānaṃ hoti evametesaṃ samatikkamo hoti.
     [632]   Atthi   bhikkhave  upekkhā  nānattā  nānattasitā  atthi
upekkhā   ekattā   ekattasitā   .   katamā  ca  bhikkhave  upekkhā
nānattā   nānattasitā   .   atthi   bhikkhave   upekkhā  rūpesu  atthi
Saddesu   atthi   gandhesu   atthi  rasesu  atthi  phoṭṭhabbesu  [1]- .
Ayaṃ    bhikkhave   upekkhā   nānattā   nānattasitā   .   katamā   ca
bhikkhave   upekkhā  ekattā  ekattasitā  .  atthi  bhikkhave  upekkhā
ākāsānañcāyatananissitā     atthi     viññāṇañcāyatananissitā     atthi
ākiñcaññāyatananissitā     atthi     nevasaññānāsaññāyatananissitā   .
Ayaṃ  bhikkhave  upekkhā  ekattā  ekattasitā  .  tatra  bhikkhave  yāyaṃ
upekkhā  ekattā  ekattasitā  taṃ  nissāya  taṃ  āgamma yāyaṃ upekkhā
nānattā    nānattasitā   taṃ   pajahatha   taṃ   samatikkamatha   evametissā
pahānaṃ  hoti  evametissā  samatikkamo  hoti  .  atammayataṃ  2- bhikkhave
nissāya   atammayataṃ   āgamma   yāyaṃ   upekkhā  ekattā  ekattasitā
taṃ   pajahatha   taṃ   samatikkamatha  evametissā  pahānaṃ  hoti  evametissā
samatikkamo   hoti   .   tatrīdaṃ   nissāya   idaṃ   pajahathāti  iti  yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
     [633]   Tayo  satipaṭṭhānā  yadariyo  sevati  yadariyo  sevamāno
satthā   gaṇamanusāsitumarahatīti   iti   kho   panetaṃ   vuttaṃ   .   kiñcetaṃ
paṭicca vuttaṃ.
     [634]  Iti  3-  bhikkhave satthā sāvakānaṃ dhammaṃ deseti anukampako
hitesī   anukampaṃ   upādāya   idaṃ  vo  hitāya  idaṃ  vo  sukhāyāti .
Tassa  sāvakā  na  sussuyanti  4-  na  sotaṃ  odahanti  na  aññā  cittaṃ
@Footnote: 1 Po. etthantare atthi dhammesūti dissati .  2 anupadavaggassa sappurisasutte pana
@agammayatāti dissati .  3 Ma. Yu. idha.. 4 Po. Ma. Yu. sabbattha sussūsanti.
Upaṭṭhapenti    vokkamma    ca   satthu   sāsanā   vattanti   .   tatra
bhikkhave   tathāgato   na   ceva   attamano   hoti   na   ca  attamanataṃ
paṭisaṃvedeti   anavassuto   ca   viharati   sato  sampajāno  idaṃ  bhikkhave
paṭhamaṃ    satipaṭṭhānaṃ    yadariyo   sevati   yadariyo   sevamāno   satthā
gaṇamanusāsitumarahati.
     [635]   Puna   caparaṃ   bhikkhave  satthā  sāvakānaṃ  dhammaṃ  deseti
anukampako   hitesī   anukampaṃ   upādāya   idaṃ   vo  hitāya  idaṃ  vo
sukhāyāti   .   tassa   ekacce   sāvakā   na   sussuyanti   na  sotaṃ
odahanti    na    aññā   cittaṃ   upaṭṭhapenti   vokkamma   ca   satthu
sāsanā   vattanti   .   ekacce   sāvakā  sussuyanti  sotaṃ  odahanti
aññā    cittaṃ    upaṭṭhapenti    na   ca   vokkamma   satthu   sāsanā
vattanti   .   tatra  bhikkhave  tathāgato  na  ceva  attamano  1-  hoti
na   ca   attamanataṃ   paṭisaṃvedeti   na   ca   anattamano   hoti  na  ca
anattamanataṃ     paṭisaṃvedeti     attamanatañca     anattamanatañca    tadubhayaṃ
abhinivajjetvā   upekkhako   viharati   sato   sampajāno   idaṃ   vuccati
bhikkhave   dutiyaṃ  satipaṭṭhānaṃ  yadariyo  sevati  yadariyo  sevamāno  satthā
gaṇamanusāsitumarahati.
     [636]   Puna   caparaṃ   bhikkhave  satthā  sāvakānaṃ  dhammaṃ  deseti
anukampako   hitesī   anukampaṃ   upādāya   idaṃ   vo  hitāya  idaṃ  vo
sukhāyāti   .   tassa   sāvakā   sussuyanti   sotaṃ   odahanti   aññā
@Footnote: 1 Ma. na ceva anattamano hoti na ca anattamanataṃ paṭisaṃvedeti na ca attamano hoti na
@ca attamanataṃ paṭisaṃvedeti anattamanatā ca attamanatā ca ...
Cittaṃ   upaṭṭhapenti   na   ca   vokkamma   satthu   sāsanā  vattanti .
Tatra    bhikkhave    tathāgato    attamano   ceva   hoti   attamanatañca
paṭisaṃvedeti   anavassuto   ca   viharati   sato   sampajāno  idaṃ  vuccati
bhikkhave   tatiyaṃ  satipaṭṭhānaṃ  yadariyo  sevati  yadariyo  sevamāno  satthā
gaṇamanusāsitumarahati   .   tayo   satipaṭṭhānā   yadariyo   sevati  yadariyo
sevamāno   satthā   gaṇamanusāsitumarahatīti   iti   yantaṃ   vuttaṃ   idametaṃ
paṭicca vuttaṃ.
     [637]   So   vuccati  yoggācariyānaṃ  anuttaro  purisadammasārathīti
iti   kho   panetaṃ   vuttaṃ   .  kiñcetaṃ  paṭicca  vuttaṃ  .  hatthidamakena
bhikkhave   hatthidammo   sārito   ekaṃyeva   disaṃ   dhāvati  puratthimaṃ  vā
pacchimaṃ   vā   uttaraṃ   vā   dakkhiṇaṃ   vā   .   assadamakena  bhikkhave
assadammo   sārito   ekaṃyeva   disaṃ   dhāvati   puratthimaṃ   vā  pacchimaṃ
vā   uttaraṃ   vā   dakkhiṇaṃ   vā   .   godamakena  bhikkhave  godammo
sārito   ekaṃyeva   disaṃ   dhāvati   puratthimaṃ   vā  pacchimaṃ  vā  uttaraṃ
vā  dakkhiṇaṃ  vā  .  tathāgatena  [1]-  bhikkhave arahatā sammāsambuddhena
purisadammo    sārito   aṭṭha   disā   vidhāvati   rūpī   rūpāni   passati
ayaṃ   paṭhamā   disā   .   ajjhattaṃ   arūpasaññī  bahiddhā  rūpāni  passati
ayaṃ   dutiyā   disā   .   subhanteva   adhimutto   hoti   ayaṃ   tatiyā
disā   .   sabbaso   rūpasaññānaṃ   samatikkamā   paṭighasaññānaṃ  aṭṭhaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
@Footnote: 1 Ma. etthantare hisaddo atthi.
Upasampajja    viharati    ayaṃ    catutthā    1-    disā   .   sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja     viharati     ayaṃ     pañcamī     disā     .    sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja   viharati   ayaṃ   chaṭṭhā   disā  .  sabbaso  ākiñcaññāyatanaṃ
samatikkamma       nevasaññānāsaññāyatanaṃ       upasampajja       viharati
ayaṃ   sattamī   disā   .   sabbaso   nevasaññānāsaññāyatanaṃ  samatikkamma
saññāvedayitanirodhaṃ    upasampajja    viharati    ayaṃ   aṭṭhamī   disā  .
Tathāgatena   bhikkhave   arahatā   sammāsambuddhena   purisadammo   sārito
imā   aṭṭha   disā  vidhāvati  .  so  vuccati  yoggācariyānaṃ  anuttaro
purisadammasārathīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Saḷāyatanavibhaṅgasuttaṃ niṭṭhitaṃ sattamaṃ.
                      ----------
@Footnote: 1 Ma. catutthī.



             The Pali Tipitaka in Roman Character Volume 14 page 400-410. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=617&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=617&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=617&items=21              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=617&items=21              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=617              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4813              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4813              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :