ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [526]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   bhaddekarattassa  vo  bhikkhave  uddesañca  vibhaṅgañca
desissāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [527] Bhagavā etadavoca
          atītaṃ nānvāgameyya             nappaṭikaṅkhe anāgataṃ
          yadatītampahīnantaṃ                 appattañca anāgataṃ
          paccuppannañca yo dhammaṃ      tattha tattha vipassati
          asaṃhiraṃ asaṅkuppaṃ                  taṃ viddhā manubrūhaye
          ajjeva kiccamātappaṃ            ko jaññā maraṇaṃ suve
          na hi no saṅgarantena            mahāsenena maccunā
          evaṃvihārimātāpiṃ                 ahorattamatanditaṃ
          taṃ ve bhaddekarattoti            santo ācikkhate munīti.
     [528]  Kathañca  bhikkhave  atītaṃ  anvāgameti  .  evaṃrūpo  ahosiṃ

--------------------------------------------------------------------------------------------- page349.

Atītamaddhānanti tattha nandiṃ samanvāneti evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti . evaṃ kho bhikkhave atītaṃ anvāgameti. [529] Kathañca bhikkhave atītaṃ nānvāgameti . evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti . evaṃ kho bhikkhave atītaṃ nānvāgameti. [530] Kathañca bhikkhave anāgataṃ paṭikaṅkhati . evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti evaṃvedano siyaṃ .pe. evaṃsañño siyaṃ .pe. evaṃsaṅkhāro siyaṃ .pe. evaṃ viññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti . Evaṃ kho bhikkhave anāgataṃ paṭikaṅkhati. [531] Kathañca bhikkhave anāgataṃ nappaṭikaṅkhati . evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti evaṃvedano siyaṃ

--------------------------------------------------------------------------------------------- page350.

.pe. Evaṃsañño siyaṃ .pe. evaṃsaṅkhāro siyaṃ .pe. evaṃ viññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti . Evaṃ kho bhikkhave anāgataṃ nappaṭikaṅkhati. [532] Kathañca bhikkhave paccuppannesu dhammesu saṃhirati . idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ .pe. Saññaṃ .pe. saṅkhāre .pe. viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhave paccuppannesu dhammesu saṃhirati. [533] Kathañca bhikkhave paccuppannesu dhammesu na saṃhirati . Idha bhikkhave sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto 1- na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ .pe. na saññaṃ .pe. na saṅkhāre .pe. na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ . evaṃ kho bhikkhave paccuppannesu dhammesu na saṃhirati. @Footnote: 1 Yu. vinīto.

--------------------------------------------------------------------------------------------- page351.

[534] Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ yadatītampahīnantaṃ appattañca anāgataṃ paccuppannañca yo dhammaṃ tattha tattha vipassati asaṃhiraṃ asaṅkuppaṃ taṃ viddhā manubrūhaye ajjeva kiccamātappaṃ *- ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā evaṃvihārimātāpiṃ ahorattamatanditaṃ taṃ ve bhaddekarattoti santo ācikkhate munīti bhaddekarattassa vo bhikkhave uddesañca vibhaṅgañca desissāmīti . Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Bhaddekarattasuttaṃ niṭṭhitaṃ paṭhamaṃ. ---------- @Footnote:* mīkār—kṛ´์ khagœ kicmātappaṃ peḌna kiccamātappaṃ

--------------------------------------------------------------------------------------------- page352.

Ānandabhaddekarattasuttaṃ


             The Pali Tipitaka in Roman Character Volume 14 page 348-352. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=526&items=9&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=526&items=9&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=526&items=9&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=526&items=9&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=526              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4421              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4421              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :