Devadūtasuttaṃ
[504] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
[505] Bhagavā etadavoca seyyathāpi bhikkhave dve agārā
sadvārā . tatra cakkhumā puriso majjhe ṭhito passeyya manusse
gehaṃ pavisantepi nikkhamantepi anusañcarantepi 1- anuvicarantepi evameva
kho ahaṃ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena
satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi ime
vata bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā
manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ upapannā ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te
kāyassa bhedā parammaraṇā manussesu uppannā ime vata bhonto
sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
@Footnote: 1 Ma. anucaṅkamantepi.
Micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā pittivisayaṃ
upapannā ime vā pana bhonto sattā kāyaduccaritena
samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te
kāyassa bhedā parammaraṇā tiracchānayoniṃ upapannā ime vā
pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti.
[506] Tamenaṃ bhikkhave nirayapālā nānābāhāsu gahetvā
yamassa rañño dassenti ayaṃ deva puriso ametteyyo asāmañño
abrahmañño na kule jeṭṭhāpacāyī imassa devo daṇḍaṃ
paṇetūti.
[507] Tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati
samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu
paṭhamaṃ devadūtaṃ pātubhūtanti . so evamāha nāddasaṃ bhanteti .
Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa
manussesu daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ sake muttakarīse palipannaṃ
semānanti . so evamāha addasaṃ bhanteti . tamenaṃ bhikkhave
yamo rājā evamāha ambho purisa tassa te viññussa sato
Mahallakassa na etadahosi ahampi khomhi jātidhammo jātiṃ anatīto
handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti . so evamāha
nāsakkhissaṃ bhante pamādassaṃ bhanteti . tamenaṃ bhikkhave yamo rājā
evamāha ambho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya
manasā taggha tvaṃ ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho pana
te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na
bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na
samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ tayāvetaṃ pāpakammaṃ kataṃ
tvaññevetassa vipākaṃ paṭisaṃvedissasīti.
[508] Tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā
samanuggāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanuggāhati
samanubhāsati ambho purisa na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ
pātubhūtanti . so evamāha nāddasaṃ bhanteti . tamenaṃ bhikkhave yamo
rājā evamāha ambho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā
asītikaṃ vā navutikaṃ vā vassasatikaṃ vā jātiyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ
daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ
vilūnaṃ khalitaṃsiraṃ valīnaṃ tilakāhatagattanti . so evamāha addasaṃ bhanteti.
Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa te viññussa
Sato mahallakassa na etadahosi ahampi khomhi jarādhammo jaraṃ
anatīto handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti .
So evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti . tamenaṃ bhikkhave
yamo rājā evamāha ambho purisa pamādavatāya na kalyāṇamakāsi
kāyena vācāya manasā taggha tvaṃ ambho purisa tathā karissanti yathātaṃ
pamattaṃ taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ
na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi
kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ tayāvetaṃ pāpakammaṃ
kataṃ tvaññevetassa vipākaṃ paṭisaṃvedissasīti.
[509] Tamenaṃ bhikkhave yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā
samanuggāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati
samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu
tatiyaṃ devadūtaṃ pātubhūtanti . so evamāha nāddasaṃ bhanteti .
Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa
manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake
muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi
pavesiyamānanti 1- . so evamāha addasaṃ bhanteti. Tamenaṃ bhikkhave
yamo rājā evamāha ambho purisa tassa te viññussa sato
mahallakassa na etadahosi ahampi khomhi byādhidhammo
@Footnote: 1 Ma. Yu. saṃvesiyamānaṃ.
Byādhiṃ anatīto handāhaṃ kalyāṇaṃ karomi kāyena vācāya
manasāti . so evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti .
Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa pamādavatāya
na kalyāṇamakāsi kāyena vācāya manasā taggha tvaṃ ambho purisa
tathā karissanti yathātaṃ pamattaṃ taṃ kho pana te etaṃ pāpakammaṃ
neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ
na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi
kataṃ na devatāhi kataṃ tayāvetaṃ pāpakammaṃ kataṃ tvaññevetassa
vipākaṃ paṭisaṃvedissasīti.
[510] Tamenaṃ bhikkhave yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā
samanuggāhitvā samanubhāsitvā catutthaṃ devadūtaṃ samanuyuñjati
samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu
catutthaṃ devadūtaṃ pātubhūtanti. So evamāha nāddasaṃ bhanteti.
{510.1} Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ
addasa manussesu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā
kārente kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi
tāḷente hatthampi chindante pādampi chindante hatthapādampi
chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi
chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte
rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi
Karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi
karonte baḷisamaṃsikampi karonte kahāpaṇakampi karonte khārāpatacchikampi
karonte palīghaparivattikampi karonte palālapīṭhakampi karonte tattenapi
telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente
asināpi sīsaṃ chindanteti. So evamāha addasaṃ bhanteti.
{510.2} Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa
te viññussa sato mahallakassa na etadahosi ye kira bho pāpakāni
kammāni karonti te diṭṭheva dhamme evarūpā vividhā kammakāraṇā
karīyanti kimaṅgaṃ pana parattha handāhaṃ kalyāṇaṃ karomi kāyena vācāya
manasāti. So evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti.
{510.3} Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa
pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha tvaṃ
ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho pana te etaṃ
pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā
kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi
kataṃ na devatāhi kataṃ tayāvetaṃ pāpakammaṃ kataṃ tvaññevetassa vipākaṃ
paṭisaṃvedissasīti.
[511] Tamenaṃ bhikkhave yamo rājā catutthaṃ devadūtaṃ samanuyuñjitvā
samanubhāsitvā samanuggāhitvā pañcamaṃ devadūtaṃ samanuyuñjati
Samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu pañcamaṃ
devadūtaṃ pātubhūtanti. So evamāha nāddasaṃ bhanteti.
{511.1} Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa
na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā
dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātanti .
So evamāha addasaṃ bhanteti.
{511.2} Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa
tassa te viññussa sato mahallakassa na etadahosi ahampi khomhi
maraṇadhammo maraṇaṃ anatīto handāhaṃ kalyāṇaṃ karomi kāyena
vācāya manasāti . so evamāha nāsakkhissaṃ bhante pamādassaṃ
bhanteti.
{511.3} Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa
pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha tvaṃ
ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho pana te etaṃ
pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na
bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi
kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ tayāvetaṃ
pāpakammaṃ kataṃ tvaññevetassa vipākaṃ paṭisaṃvedissasīti .
Tamenaṃ bhikkhave yamo rājā pañcamaṃ devadūtaṃ samanuyuñjitvā
samanuggāhitvā samanubhāsitvā tuṇhī hoti.
[512] Tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ nāma
kammakaraṇaṃ karonti tattaṃ ayokhīlaṃ hatthe gamenti tattaṃ ayokhīlaṃ
Dutiye hatthe gamenti tattaṃ ayokhīlaṃ pāde gamenti tattaṃ ayokhīlaṃ
dutiye pāde gamenti tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti .
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva
kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
[513] Tamenaṃ bhikkhave nirayapālā saṃvesitvā kuṭhārīhi tacchanti.
Tamenaṃ bhikkhave nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā vāsīhi
tacchanti . tamenaṃ bhikkhave nirayapālā rathe yojetvā tattāya
bhūmiyā ādittāya sampajjalitāya sañjotibhūtāya sārentipi
paccāsārentipi . tamenaṃ bhikkhave nirayapālā mahantaṃ aṅgārapabbataṃ
ādittaṃ sampajjalitaṃ sañjotibhūtaṃ āropentipi oropentipi .
Tametaṃ bhikkhave nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya
lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya .
So tattha pheṇuddehakaṃ paccati . so tattha pheṇuddehakaṃ paccamāno
sakimpi uddhaṃ gacchati sakimpi adho gacchati sakimpi tiriyaṃ gacchati .
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva
kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
[514] Tamenaṃ bhikkhave nirayapālā mahāniraye pakkhipanti . So
kho pana bhikkhave mahānirayo catukkaṇṇo catudvāro vibhatto bhāgaso
mito ayopākārapariyanto ayasā paṭikkujjito . tassa 1- ayomayā
bhūmi jalitā tejasā yuttā samantā yojanasataṃ pharitvā tiṭṭhati
@Footnote: 1 aññattha tattā ayomayātipi dissati.
Sabbadā . tassa kho pana bhikkhave mahānirayassa puratthimāya bhittiyā
acci uṭṭhahitvā pacchimāya bhittiyā paṭihaññati . pacchimāya
bhittiyā acci uṭṭhahitvā puratthimāya bhittiyā paṭihaññati .
Uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā
paṭihaññati . dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā
paṭihaññati . heṭṭhā acci uṭṭhahitvā upari paṭihaññati uparito
acci uṭṭhahitvā heṭṭhā paṭihaññati . so tattha dukkhā tippā
kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ
pāpakammaṃ byantīhoti.
[515] Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa
addhuno accayena tassa mahānirayassa puratthimadvāraṃ apāpurīyati .
So tattha sīghena javena dhāvati . tassa sīghena javena dhāvato
chavimpi ḍayhati cammampi ḍayhati maṃsampi ḍayhati nahārumpi ḍayhati
aṭṭhīnipi sampadhūmāyanti ubbhataṃ tādisameva hoti . yato ca kho
so bhikkhave bahusampatto hoti atha taṃ dvāraṃ pithīyati . so
tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ
karoti yāva na taṃ pāpakammaṃ byantīhoti.
[516] Hoti kho so bhikkhave samayo yaṃ kadāci karahaci
dīghassa addhuno accayena tassa mahānirayassa pacchimadvāraṃ
apāpurīyati .pe. uttaradvāraṃ apāpurīyati .pe. dakkhiṇadvāraṃ
Apāpurīyati . so tattha sīghena javena dhāvati . tassa sīghena
javena dhāvato chavimpi ḍayhati cammampi ḍayhati maṃsampi ḍayhati
nahārumpi ḍayhati aṭṭhīnipi sampadhūmāyanti ubbhataṃ tādisameva hoti .
Yato ca kho so bhikkhave bahusampatto hoti atha taṃ dvāraṃ
pithīyati . so tattha dukkhā tippā kaṭukā vedanā vedeti na
ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
[517] Hoti kho so bhikkhave samayo yaṃ kadāci karahaci
dīghassa addhuno accayena tassa mahānirayassa puratthimadvāraṃ
apāpurīyati . so tattha sīghena javena dhāvati . tassa sīghena javena
dhāvato chavimpi ḍayhati cammampi ḍayhati maṃsampi ḍayhati nahārumpi
ḍayhati aṭṭhīnipi sampadhūmāyanti ubbhataṃ tādisameva hoti .
So tena dvārena nikkhamati . tassa kho pana bhikkhave mahānirayassa
samanantarāsahitameva mahanto gūthanirayo . so tattha
patati . tasmiṃ kho pana bhikkhave gūthaniraye sūcimukhā pāṇā chaviṃ
chindanti chaviṃ chetvā cammaṃ chindanti cammaṃ chetvā maṃsaṃ chindanti
maṃsaṃ chetvā nahāruṃ chindanti nahāruṃ chetvā aṭṭhiṃ chindanti aṭṭhiṃ
chetvā aṭṭhimiñjaṃ khādanti . so tattha dukkhā tippā kaṭukā
vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ
byantīhoti.
[518] Tassa kho pana bhikkhave gūthanirayassa samanantarāsahitameva
Mahanto kukkulanirayo . so tattha patati . so tattha dukkhā
tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva
na taṃ pāpakammaṃ byantīhoti.
[519] Tassa kho pana bhikkhave kukkulanirayassa samanantarāsahitameva
mahantaṃ simbalivanaṃ uccaṃ 1- yojanasamuggataṃ soḷasaṅgulikaṇṭakaṃ 2- ādittaṃ
sampajjalitaṃ sañjotibhūtaṃ . taṃ tattha āropentipi oropentipi .
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca
tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
[520] Tassa kho pana bhikkhave simbalivanassa samanantarāsahitameva
mahantaṃ asipattavanaṃ . so tattha pavisati . tassa vāteritāni
pattāni hatthampi chindanti pādampi chindanti hatthapādampi chindanti
kaṇṇampi chindanti nāsampi chindanti kaṇṇanāsampi chindanti .
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva
kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
[521] Tassa kho pana bhikkhave asipattavanassa samanantarāsahitameva
mahatī khārodakā nadī . so tattha patati . so tattha
anusotampi vuyhati paṭisotampi vuyhati anusotapaṭisotampi vuyhati .
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva
kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
[522] Tamenaṃ bhikkhave nirayapālā baḷisena uddharitvā thale
@Footnote: 1 Po. Ma. Yu. uddhaṃ . 2 Ma. Yu. soḷasaṅgulakaṇṭakaṃ.
Patiṭṭhāpetvā evamāhaṃsu ambho purisa kiṃ icchasīti . so evamāha
jighacchitosmi bhanteti . tamenaṃ bhikkhave nirayapālā tattena
ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sañjotibhūtena
tattaṃ lohaguḷaṃ mukhe pakkhipanti ādittaṃ sampajjalitaṃ sañjotibhūtaṃ .
So tassa oṭṭhampi ḍayhati mukhampi ḍayhati kaṇṭhampi ḍayhati
udarampi ḍayhati antampi antaguṇampi ādāya adhobhāgā
nikkhamati . so tattha dukkhā tippā kaṭukā vedanā vedeti na
ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
[523] Tamenaṃ bhikkhave nirayapālā evamāhaṃsu ambho purisa
kiṃ icchasīti . so evamāha pipāsitosmi bhanteti . tamenaṃ
bhikkhave nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena
sampajjalitena sañjotibhūtena tattaṃ tambalohaṃ mukhe āsiñcanti
ādittaṃ sampajjalitaṃ sañjotibhūtaṃ . taṃ tassa oṭṭhampi ḍayhati
mukhampi ḍayhati kaṇṭhampi ḍayhati udarampi ḍayhati antampi
antaguṇampi ādāya adhobhāgā nikkhamati . so tattha dukkhā
tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ
pāpakammaṃ byantīhoti . tamenaṃ bhikkhave nirayapālā puna mahāniraye
pakkhipanti.
[524] Bhūtapubbaṃ bhikkhave yamassa rañño etadahosi ye
Kira bho loke pāpakāni kammāni karonti te evarūpā vividhā
kammakāraṇā kāriyanti aho vatāhaṃ manussattaṃ labheyyaṃ tathāgato
ca loke uppajjeyya arahaṃ sammāsambuddho tañcāhaṃ bhagavantaṃ
payirupāseyyaṃ so ca me bhagavā dhammaṃ deseyya tassa cāhaṃ bhagavato
dhammaṃ ājāneyyanti . taṃ kho panāhaṃ bhikkhave nāññassa
kassaci samaṇassa vā brāhmaṇassa vā sutvā vadāmi apica kho
yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmīti.
[525] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ
etadavoca satthā
coditā devadūtehi ye pamajjanti māṇavā
te dīgharattaṃ socanti hīnakāyūpagā narā
ye ca kho devadūtehi santo sappurisā idha
coditā nappamajjanti ariyadhamme kudācanaṃ
upādāne bhayaṃ disvā jātimaraṇasambhave
anupādā vimuccanti jātimaraṇasaṅkhaye
te khemappattā sukhino diṭṭhadhammābhinibbutā
sabbaverabhayātītā sabbadukkhaṃ upaccagunti.
Devadūtasuttaṃ niṭṭhitaṃ dasamaṃ.
Suññatavaggo tatiyo.
-------
Tassuddānaṃ
anuttaro suññatabbhūtadhammo
bakkulavīravaro mahināmo
anuruddhakilesampajjahantā
paṇḍitabhūmi devadūto.
---------
The Pali Tipitaka in Roman Character Volume 14 page 334-347.
http://www.84000.org/tipitaka/read/roman_item_s.php?book=14&item=504&items=22
Classified by [Item Number] :-
http://www.84000.org/tipitaka/read/roman_item_s.php?book=14&item=504&items=22&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=14&item=504&items=22
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=14&item=504&items=22
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=14&i=504
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=10&A=4252
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4252
Contents of The Tipitaka Volume 14
http://www.84000.org/tipitaka/read/?index_14
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com