ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [465]   So  kho  ahaṃ  anuruddhā  appamatto  ātāpī  pahitatto
viharanto   parittañceva   obhāsaṃ   sañjānāmi   parittāni   ca   rūpāni
passāmi   appamāṇañceva   obhāsaṃ   sañjānāmi  appamāṇāni  ca  rūpāni
passāmi   kevalampi   rattiṃ   kevalampi   divasaṃ   kevalampi  rattindivaṃ .
Tassa   mayhaṃ   anuruddhā   etadahosi  ko  nu  kho  hetu  ko  paccayo
yohaṃ   parittañceva   obhāsaṃ  sañjānāmi  parittāni  ca  rūpāni  passāmi
appamāṇañceva    obhāsaṃ    sañjānāmi    appamāṇāni    ca    rūpāni
passāmi   kevalampi   rattiṃ   kevalampi  divasaṃ  kevalampi  rattindivanti .
Tassa   mayhaṃ   anuruddhā   etadahosi   yasmiṃ  kho  samaye  paritto  me
samādhi   hoti   parittaṃ  me  tamhi  samaye  cakkhu  hoti  sohaṃ  parittena
cakkhunā    parittañceva   obhāsaṃ   sañjānāmi   parittāni   ca   rūpāni
Passāmi   yasmiṃ   pana   samaye   appamāṇo   1-   me   samādhi  hoti
appamāṇaṃ    me    tamhi   samaye   cakkhu   hoti   sohaṃ   appamāṇena
cakkhunā   appamāṇañceva   obhāsaṃ   sañjānāmi  appamāṇāni  ca  rūpāni
passāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti.
     {465.1}  Yato  kho  me anuruddhā vicikicchā cittassa upakkilesoti
iti   viditvā   vicikicchā   cittassa   upakkileso   pahīno   ahosi .
Amanasikāro   cittassa  upakkilesoti  iti  viditvā  amanasikāro  cittassa
upakkileso    pahīno   ahosi   .   thīnamiddhaṃ   cittassa   upakkilesoti
iti   viditvā   thīnamiddhaṃ   cittassa   upakkileso   pahīno   ahosi  .
Chambhitattaṃ   cittassa   upakkilesoti   iti   viditvā   chambhitattaṃ  cittassa
upakkileso   pahīno   ahosi   .   ubbilaṃ  cittassa  upakkilesoti  iti
viditvā   ubbilaṃ   cittassa   upakkileso   pahīno   ahosi  .  duṭṭhullaṃ
cittassa   upakkilesoti   iti   viditvā   duṭṭhullaṃ  cittassa  upakkileso
pahīno    ahosi    .   accāraddhaviriyaṃ   cittassa   upakkilesoti   iti
viditvā   accāraddhaviriyaṃ   cittassa   upakkileso   pahīno   ahosi  .
Atilīnaviriyaṃ   cittassa   upakkilesoti  iti  viditvā  atilīnaviriyaṃ  cittassa
upakkileso   pahīno   ahosi   .   abhijappā   cittassa   upakkilesoti
iti   viditvā   abhijappā   cittassa   upakkileso   pahīno   ahosi .
Nānattasaññā    cittassa   upakkilesoti   iti   viditvā   nānattasaññā
cittassa    upakkileso   pahīno   ahosi   .   atinijjhāyitattaṃ   rūpānaṃ
@Footnote: 1 Yu. apparitto.
Cittassa   upakkilesoti   iti   viditvā  atinijjhāyitattaṃ  rūpānaṃ  cittassa
upakkileso   pahīno   ahosi   .   tassa   mayhaṃ  anuruddhā  etadahosi
ye   kho   me   cittassa   upakkilesā  te  me  pahīnā  handadānāhaṃ
tividhena samādhiṃ bhāvesinti.



             The Pali Tipitaka in Roman Character Volume 14 page 308-310. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=465&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=465&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=465&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=465&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=465              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3747              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3747              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :